Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 127

Book 7. Chapter 127

The Mahabharata In Sanskrit


Book 7

Chapter 127

1

[स]

ततॊ दुर्यॊधनॊ राजा दरॊणेनैवं परचॊदितः

अमर्षवशम आपन्नॊ युद्धायैव मनॊ दधे

2

अब्रवीच च तदा कर्णं पुत्रॊ दुर्यॊधनस तव

पश्य कृष्ण सहायेन पाण्डवेन किरीटिना

आचार्य विहितं वयूहं भिन्नं देवैः सुदुर्भिदम

3

तव वयायच्छमानस्य दरॊणस्य च महात्मनः

मिषतां यॊधमुख्यानां सैन्धवॊ विनिपातितः

4

पश्य राधेय राजानः पृथिव्यं परवरा युधि

पार्थेनैकेन निहताः सिंहेनेवेतरा मृगाः

5

मम वयायच्छमानस्य समरे शत्रुसूदन

अल्पावशेषं सन्यं मे कृतं शक्रात्मजेन ह

6

कथं हय अनिच्छमानस्य दरॊणस्य युधि फल्गुनः

भिन्द्यात सुदुर्भिदं वयूहं यतमानॊ ऽपि संयुगे

7

परियॊ हि फल्गुनॊ नित्यम आचार्यस्य महात्मनः

ततॊ ऽसय दत्तवान दवारं न युद्धेनारि मर्दन

8

अभयं सैधवस्याजौ दत्त्वा दरॊणः परंतपः

परादात किरीटिने दवारं पश्य निर्गुणतां मम

9

यद यद आस्यम अनुज्ञां वै पूर्वम एव गृहान परति

सिन्धुराजस्य समरे नाभभिष्यज जनक्षयः

10

जयद्रथॊ जीवितार्थी गच्छमानॊ गृहान परति

महानार्येण संरुद्धॊ दरॊणात पराप्याभयं रणे

11

अद्य मे भरातरः कषीणाश चित्रसेनादयॊ युधि

भीमसेनं समासाद्य पश्यतां नॊ दुरात्मनाम

12

[कर्ण]

आचार्यं मा विगर्हस्व शक्त्या युध्यत्य असौ दविजः

अजय्यान पाण्डवान मन्ये दरॊणेनास्त्रविदा मृधे

13

तथा हय एनम अतिक्रम्य परविष्टः शवेतवाहनः

दैवदृष्टॊ ऽनयथा भावॊ न मन्ये विद्यते कव चित

14

ततॊ नॊ युध्यमानानां परं शक्त्या सुयॊधन

सैन्धवॊ निहतॊ राजन दैवम अत्र परं समृतम

15

परं यत्नं कुर्वतां च तवया सार्धं रणाजिरे

हत्वास्माकं पौरुषं हि दैवं पश्चात करॊति नः

सततं चेष्टमानानां निकृत्या विक्रमेण च

16

दैवॊपसृष्टः पुरुषॊ यत कर्म कुरुते कव चित

कृतं कृतं सम तत तस्य दैवेन विनिहन्यते

17

यत कर्तव्यं मनुष्येण वयवसायवता सता

तत कार्यम अविशङ्केन सिद्दिर दैवे परतिष्ठिता

18

निकृत्या निकृताः पार्था विषयॊगैश च भारत

दग्धा जतु गृहे चापि दयूतेन च पराजिताः

19

राजनीतिं वयपाश्रित्य परहिताश चैव काननम

यत्नेन च कृतं यत ते दैवेन विनिपातितम

20

युध्यस्व यत्नम आस्थाय मृत्युं कृत्वा निवर्तनम

यततस तव तेषां च दैवं मार्गेण यास्यति

21

न तेषां मतिपूर्वं हि सुकृतं दृश्यते कव चित

दुष्कृतं तव वा वीर बुद्ध्या हीनं कुरूद्वह

22

दैवं परमाणं सर्वस्य सुकृतस्येतरस्य वा

अनन्यकर्म दैवं हि जागर्ति सवपताम अपि

23

बहूनि तव सैन्यानि यॊधाश च बहवस तथा

न तहा पाण्डुपुत्राणाम एवं युद्धम अवर्तत

24

तैर अल्पैर बहवॊ यूयं कषयं नीताः परहारिणः

शङ्के दैवस्य तत कर्म पौरुषं येन नाशितम

25

[स]

एवं संभाषमाणानां बहु तत तज जनाधिप

पाण्डवानाम अनीकानि समदृश्यन्त संयुगे

26

ततः परववृते युद्धं वयतिषक्त रथद्विपम

तावकानां परैः सार्धं राजन दुर्मन्त्रिते तव

1

[s]

tato duryodhano rājā droṇenaivaṃ pracoditaḥ

amarṣavaśam āpanno yuddhāyaiva mano dadhe

2

abravīc ca tadā karṇaṃ putro duryodhanas tava

paśya kṛṣṇa sahāyena pāṇḍavena kirīṭinā

ācārya vihitaṃ vyūhaṃ bhinnaṃ devaiḥ sudurbhidam

3

tava vyāyacchamānasya droṇasya ca mahātmanaḥ

miṣatāṃ yodhamukhyānāṃ saindhavo vinipātita

4

paśya rādheya rājānaḥ pṛthivyaṃ pravarā yudhi

pārthenaikena nihatāḥ siṃhenevetarā mṛgāḥ

5

mama vyāyacchamānasya samare śatrusūdana

alpāvaśeṣaṃ sanyaṃ me kṛtaṃ śakrātmajena ha

6

kathaṃ hy anicchamānasya droṇasya yudhi phalgunaḥ

bhindyāt sudurbhidaṃ vyūhaṃ yatamāno 'pi saṃyuge

7

priyo hi phalguno nityam ācāryasya mahātmanaḥ

tato 'sya dattavān dvāraṃ na yuddhenāri mardana

8

abhayaṃ saidhavasyājau dattvā droṇaḥ paraṃtapaḥ

prādāt kirīṭine dvāraṃ paśya nirguṇatāṃ mama

9

yad yad āsyam anujñāṃ vai pūrvam eva gṛhān prati

sindhurājasya samare nābhabhiṣyaj janakṣaya

10

jayadratho jīvitārthī gacchamāno gṛhān prati

mahānāryeṇa saṃruddho droṇāt prāpyābhayaṃ raṇe

11

adya me bhrātaraḥ kṣīṇāś citrasenādayo yudhi

bhīmasenaṃ samāsādya paśyatāṃ no durātmanām

12

[karṇa]

ācāryaṃ mā vigarhasva śaktyā yudhyaty asau dvijaḥ

ajayyān pāṇḍavān manye droṇenāstravidā mṛdhe

13

tathā hy enam atikramya praviṣṭaḥ śvetavāhanaḥ

daivadṛṣṭo 'nyathā bhāvo na manye vidyate kva cit

14

tato no yudhyamānānāṃ paraṃ śaktyā suyodhana

saindhavo nihato rājan daivam atra paraṃ smṛtam

15

paraṃ yatnaṃ kurvatāṃ ca tvayā sārdhaṃ raṇājire

hatvāsmākaṃ pauruṣaṃ hi daivaṃ paścāt karoti naḥ

satataṃ ceṣṭamānānāṃ nikṛtyā vikrameṇa ca

16

daivopasṛṣṭaḥ puruṣo yat karma kurute kva cit

kṛtaṃ kṛtaṃ sma tat tasya daivena vinihanyate

17

yat kartavyaṃ manuṣyeṇa vyavasāyavatā satā

tat kāryam aviśaṅkena siddir daive pratiṣṭhitā

18

nikṛtyā nikṛtāḥ pārthā viṣayogaiś ca bhārata

dagdhā jatu gṛhe cāpi dyūtena ca parājitāḥ

19

rājanītiṃ vyapāśritya prahitāś caiva kānanam

yatnena ca kṛtaṃ yat te daivena vinipātitam

20

yudhyasva yatnam āsthāya mṛtyuṃ kṛtvā nivartanam

yatatas tava teṣāṃ ca daivaṃ mārgeṇa yāsyati

21

na teṣāṃ matipūrvaṃ hi sukṛtaṃ dṛśyate kva cit

duṣkṛtaṃ tava vā vīra buddhyā hīnaṃ kurūdvaha

22

daivaṃ pramāṇaṃ sarvasya sukṛtasyetarasya vā

ananyakarma daivaṃ hi jāgarti svapatām api

23

bahūni tava sainyāni yodhāś ca bahavas tathā

na tahā pāṇḍuputrāṇām evaṃ yuddham avartata

24

tair alpair bahavo yūyaṃ kṣayaṃ nītāḥ prahāriṇaḥ

śaṅke daivasya tat karma pauruṣaṃ yena nāśitam

25

[s]

evaṃ saṃbhāṣamāṇānāṃ bahu tat taj janādhipa

pāṇḍavānām anīkāni samadṛśyanta saṃyuge

26

tataḥ pravavṛte yuddhaṃ vyatiṣakta rathadvipam

tāvakānāṃ paraiḥ sārdhaṃ rājan durmantrite tava
outhern vs northern dialect| northern irish dialect
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 127