Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 128

Book 7. Chapter 128

The Mahabharata In Sanskrit


Book 7

Chapter 128

1

[स]

तद उदीर्णगजाश्वौघं बलं तव जनाधिप

पाण्डुसेनाम अभिद्रुत्य यॊधयाम आस सर्वतः

2

पाञ्चालाः कुरवश चैव यॊधयन्तः परस्परम

यम राष्ट्राय महते परलॊकाय दीक्षिताः

3

शूराः शूरैः समागम्य शरतॊमर शक्तिभिः

विव्यधुः समरे तूर्णं निन्युश चैव यमक्षयम

4

रथिनां रथिभिः सार्धं रुधिरस्रावि दारुणम

परावर्तत महद युद्धं निघ्नताम इतरेतरम

5

वारणाश च महाराज समासाद्य परस्परम

विषाणैर दारयाम आसुः संक्रुद्धाश च महॊत्कटाः

6

हयारॊहान हरारॊहाः परासशक्तिपरश्वधैः

बिभिदुस तुमुले युद्धे परार्थयन्तॊ मयद यशः

7

पत्तयश च महाबाहॊ शतशः शस्त्रपाणयः

अन्यॊन्यम आर्दयन राजन नित्ययत्ताः पराक्रमे

8

गॊत्राणां नामधेयानां कुलानां चैव मारिष

शरवणाद धि विजानीमः पाञ्चालान कुरुभिः सह

9

अन्यॊन्यं समरे यॊधाः शरशक्तिपरश्वधैः

परेषयन परलॊकाय विचरन्तॊ हय अभीतवत

10

शरैर दश दिशॊ राजंस तेषां मुक्तैः सहस्रशः

न भराजन्त यथापूर्वं भास्करे ऽसतं गते ऽपि च

11

तथा परयुध्यमानेषु पाणवेयेषु निर्भयः

दुर्यॊधनॊ महाराज वयवगाहत तद बलम

12

सैन्धवस्य वधेनैव भृशं दुःखसमन्वितः

मर्तव्यम इति संचिन्त्य पराविशत तु दविषद बलम

13

नादयन रथघॊषेण कम्पयन्न इव मेदिनीम

अभ्यवर्तत पुत्रस ते पाण्डवानाम अनीकिनीम

14

स संनिपातस तुमुलस तस्य तेषां च भारत

अभवत सर्वसैन्यानाम अभाव करणॊ महान

15

मंध्यं दिनगतं सूर्यं परतपन्तं गभस्तिभिः

तथा तव सुतं मध्ये परतपन्तं शरॊर्मिभिः

16

न शेकुर भारतं युद्धे पाण्डवाः समवेक्षितुम

पलायने कृतॊत्साहा निर्तुसाहा दविषज जये

17

पर्यधावन्त पाञ्चाला वध्यमाना महात्मना

रुक्मपुङ्खैः परसन्नाग्रैस तव पुत्रेण धन्विना

अर्द्यमानाः शरैस तूर्णं नयपतन पाण्डुसैनिकाः

18

न तादृशं रणे कर्मकृतवन्तस तु तावकाः

यादृशं कृतवान राजा पुत्रस तव विशां पते

19

पुत्रेण तव सा सेना पाण्डवी मथिता रणे

नलिनी दविरदेनेव समन्तात फुल्लपङ्कजा

20

कषीणतॊयानिलार्काभ्यां हतत्विड इव पद्मिनी

बभूव पाण्डवी सेना तव पुत्रस्य तेजसा

21

पाण्डुसेनां हतां दृष्ट्वा तव पुत्रेण भारत

भीमसेनपुरॊगास तु पाञ्चालाः समुपाद्रवन

22

स भीमसेनं दशभिर मद्री पुत्रौ तरिभिस तरिभिः

विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम

23

धृष्टद्युम्नं च सप्तत्या धर्मपुत्रं च सप्तभिः

केकयांश चैव चेदींश च बहुभिर निशितैः शरैः

24

सात्वतं पञ्चभिर विद्ध्वा दरौपदेयांस तरिभिस तरिभिः

घटॊत्कचं च समरे विद्ध्वा सिंह इवानदत

25

शतशश चापरान यॊधान स दविपाश्वरथान रणे

शरैर अवचकर्तॊग्रैः करुद्धॊ ऽनतक इव परजाः

26

तस्य तान निघ्नतः शत्रून रुक्मपृष्ठं महद धनुः

भल्लाभ्यां पाण्डवॊ जयेष्ठस तरिधा चिच्छेद मारिष

27

विव्याध चैनं दशभिः सम्यग अस्तैः शितैः शरैः

मर्माणि भित्त्वा ते सर्वे संभग्नाः कषितिम आविशत

28

ततः परमुदिता यॊधाः परिवव्रुर युधिष्ठिरम

वृत्र हत्यै यथा देवाः परिवव्रुः पुरंदरम

29

ततॊ युधिष्ठिरॊ राजा तव पुत्रस्य मारिष

शरं परमदुर्वारं परेषयाम आस संयुगे

स तेन भृशसंविद्धॊ निषसाद रथॊत्तमे

30

ततः पाञ्चाल सैन्यानां भृशम आसीद रवॊ महान

हतॊ राजेति राजेन्द्र मुदितानां समन्ततः

31

बाणशब्दरवश चॊग्रः शुश्रुवे तत्र मारिष

अथ दरॊणॊ दरुतं तत्र परत्यदृश्यत संयुगे

32

हृष्टॊ दुर्यॊधनश चापि दृढम आदाय कार्मुकम

तिष्ठ तिष्ठेति राजानं बरुवन पाण्डवम अभ्ययात

33

परत्युद्ययुस तं तवरिताः पाञ्चाला राजगृद्धिनः

तान दरॊणः परतिजग्राह परीप्सन कुरुसत्तमम

चण्डवातॊद्धतान मेघान निघ्नन रश्मिमुचॊ यथा

34

ततॊ राजन महान आसीत संग्रामॊ भूरिवर्धनः

तावकानां परेषां च समेतानां युयुत्सया

1

[s]

tad udīrṇagajāśvaughaṃ balaṃ tava janādhipa

pāṇḍusenām abhidrutya yodhayām āsa sarvata

2

pāñcālāḥ kuravaś caiva yodhayantaḥ parasparam

yama rāṣṭrāya mahate paralokāya dīkṣitāḥ

3

ś
rāḥ śūraiḥ samāgamya śaratomara śaktibhiḥ

vivyadhuḥ samare tūrṇaṃ ninyuś caiva yamakṣayam

4

rathināṃ rathibhiḥ sārdhaṃ rudhirasrāvi dāruṇam

prāvartata mahad yuddhaṃ nighnatām itaretaram

5

vāraṇāś ca mahārāja samāsādya parasparam

viṣāṇair dārayām āsuḥ saṃkruddhāś ca mahotkaṭāḥ

6

hayārohān harārohāḥ prāsaśaktiparaśvadhaiḥ

bibhidus tumule yuddhe prārthayanto mayad yaśa

7

pattayaś ca mahābāho śataśaḥ śastrapāṇayaḥ

anyonyam ārdayan rājan nityayattāḥ parākrame

8

gotrāṇāṃ nāmadheyānāṃ kulānāṃ caiva māriṣa

śravaṇād dhi vijānīmaḥ pāñcālān kurubhiḥ saha

9

anyonyaṃ samare yodhāḥ śaraśaktiparaśvadhaiḥ

preṣayan paralokāya vicaranto hy abhītavat

10

arair daśa diśo rājaṃs teṣāṃ muktaiḥ sahasraśaḥ

na bhrājanta yathāpūrvaṃ bhāskare 'staṃ gate 'pi ca

11

tathā prayudhyamāneṣu pāṇaveyeṣu nirbhayaḥ

duryodhano mahārāja vyavagāhata tad balam

12

saindhavasya vadhenaiva bhṛśaṃ duḥkhasamanvitaḥ

martavyam iti saṃcintya prāviśat tu dviṣad balam

13

nādayan rathaghoṣeṇa kampayann iva medinīm

abhyavartata putras te pāṇḍavānām anīkinīm

14

sa saṃnipātas tumulas tasya teṣāṃ ca bhārata

abhavat sarvasainyānām abhāva karaṇo mahān

15

maṃdhyaṃ dinagataṃ sūryaṃ pratapantaṃ gabhastibhiḥ

tathā tava sutaṃ madhye pratapantaṃ śarormibhi

16

na śekur bhārataṃ yuddhe pāṇḍavāḥ samavekṣitum

palāyane kṛtotsāhā nirtusāhā dviṣaj jaye

17

paryadhāvanta pāñcālā vadhyamānā mahātmanā

rukmapuṅkhaiḥ prasannāgrais tava putreṇa dhanvinā

ardyamānāḥ śarais tūrṇaṃ nyapatan pāṇḍusainikāḥ

18

na tādṛśaṃ raṇe karmakṛtavantas tu tāvakāḥ

yādṛśaṃ kṛtavān rājā putras tava viśāṃ pate

19

putreṇa tava sā senā pāṇḍavī mathitā raṇe

nalinī dviradeneva samantāt phullapaṅkajā

20

kṣīṇatoyānilārkābhyāṃ hatatviḍ iva padminī

babhūva pāṇḍavī senā tava putrasya tejasā

21

pāṇḍusenāṃ hatāṃ dṛṣṭvā tava putreṇa bhārata

bhīmasenapurogās tu pāñcālāḥ samupādravan

22

sa bhīmasenaṃ daśabhir madrī putrau tribhis tribhiḥ

virāṭadrupadau ṣaḍbhiḥ śatena ca śikhaṇḍinam

23

dhṛṣṭadyumnaṃ ca saptatyā dharmaputraṃ ca saptabhiḥ

kekayāṃś caiva cedīṃś ca bahubhir niśitaiḥ śarai

24

sātvataṃ pañcabhir viddhvā draupadeyāṃs tribhis tribhiḥ

ghaṭotkacaṃ ca samare viddhvā siṃha ivānadat

25

ataśaś cāparān yodhān sa dvipāśvarathān raṇe

śarair avacakartograiḥ kruddho 'ntaka iva prajāḥ

26

tasya tān nighnataḥ śatrūn rukmapṛṣṭhaṃ mahad dhanuḥ

bhallābhyāṃ pāṇḍavo jyeṣṭhas tridhā ciccheda māriṣa

27

vivyādha cainaṃ daśabhiḥ samyag astaiḥ śitaiḥ śaraiḥ

marmāṇi bhittvā te sarve saṃbhagnāḥ kṣitim āviśat

28

tataḥ pramuditā yodhāḥ parivavrur yudhiṣṭhiram

vṛtra hatyai yathā devāḥ parivavruḥ puraṃdaram

29

tato yudhiṣṭhiro rājā tava putrasya māriṣa

śaraṃ paramadurvāraṃ preṣayām āsa saṃyuge

sa tena bhṛśasaṃviddho niṣasāda rathottame

30

tataḥ pāñcāla sainyānāṃ bhṛśam āsīd ravo mahān

hato rājeti rājendra muditānāṃ samantata

31

bāṇaśabdaravaś cograḥ śuśruve tatra māriṣa

atha droṇo drutaṃ tatra pratyadṛśyata saṃyuge

32

hṛṣṭo duryodhanaś cāpi dṛḍham ādāya kārmukam

tiṣṭha tiṣṭheti rājānaṃ bruvan pāṇḍavam abhyayāt

33

pratyudyayus taṃ tvaritāḥ pāñcālā rājagṛddhinaḥ

tān droṇaḥ pratijagrāha parīpsan kurusattamam

caṇḍavātoddhatān meghān nighnan raśmimuco yathā

34

tato rājan mahān āsīt saṃgrāmo bhūrivardhanaḥ

tāvakānāṃ pareṣāṃ ca sametānāṃ yuyutsayā
judges 20 english septuagint| judges 20 english septuagint
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 128