Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 140

Book 7. Chapter 140

The Mahabharata In Sanskrit


Book 7

Chapter 140

1

[स]

वर्तमाने तथा रौद्रे रात्रियुद्धे विशां पते

सर्वभूतक्षयकरे धर्मपुत्रॊ युधिष्ठिरः

2

अब्रवीत पाण्डवांश चैव पाञ्चालांश च स सॊमकान

अभ्यद्रवत गच्छध्वं दरॊणम एव जिघांसया

3

राज्ञस ते वचनाद राजन पाञ्चालाः सॊमकास तथा

दरॊणम एवाभ्यवर्तन्त नदन्तॊ भैरवान रवान

4

तान वयं परतिगर्जन्तः परत्युद्यातास तव अमर्षिताः

यथाशक्ति यथॊत्साहं यथा सत्त्वं च संयुगे

5

कृतवर्मा च हार्दिक्यॊ युधिष्ठिरम उपाद्रवत

दरॊणं परति जिघांसन्तं मत्तॊ मत्तम इव दविपम

6

शैनेयं शरवर्षाणि विकिरन्तं समन्ततः

अभ्ययात कौरवॊ राजन भूरिः संग्राममूर्धनि

7

सहदेवम अथायान्तं दरॊण परेप्सुं महारथम

कर्णॊ वैकर्तनॊ राजन वारयाम आस पाण्डवम

8

भीमसेनम अथायान्तं वयादितास्यम इवान्तकम

सवयं दुर्यॊधनॊ युद्धे परतीपं मृत्युम आव्रजत

9

नकुलं च युधां शरेष्ठं सर्वयुद्धविशारदम

शकुनिः सौबलॊ राजन वारयाम आस स तवरः

10

शिखण्डिनम अथायान्तं रथेन रथिनां वरम

कृपॊ शारद्वतॊ राजन वारयाम आस संयुगे

11

परतिविन्ध्यम अथायान्तं मयूरसदृशैर हयैः

दुःशासनॊ महाराज यत्तॊ यत्तम अवारयत

12

भैमसेनिम अथायान्तं माया शतविशारदम

अश्वत्थामा पितुर मानं कुर्वाणः परत्यषेधयत

13

दरुपदं वृषसेनस तु स सैन्यं सपदानुगम

वारयाम आस समरे दरॊण परेप्सुं महारथम

14

विराटं दरुतम आयान्तं दरॊणस्य निधनं परति

मद्रराजः सुसंक्रुद्धॊ वारयाम आस भारत

15

शतानीकम अथायान्तं नाकुलिं रभसं रणे

चित्रसेनॊ रुरॊधाशु शरैर दरॊण वधेप्सया

16

अर्जुनं च युधां शरेष्ठं पराद्रवन्तं महारथम

अलम्बुसॊ महाराज राक्षसेन्द्रॊ नयवारयत

17

तथा दरॊणं महेष्वासं निघ्नन्तं शात्रवान रणे

धृटद्युम्नॊ ऽथ पाञ्चाल्यॊ हृष्टरूपम अवारयत

18

तथान्यान पाण्डुपुत्राणां समायातान महारथान

तावका रथिनॊ राजन वारयाम आसुर ओजसा

19

गजारॊहा गजैस तूर्णं संनिपत्य महामृधे

यॊधयन्तः सम दृश्यन्ते शतशॊ ऽथ सहस्रशः

20

निशीथे तुरगा राजन्न आद्रवन्तः परस्परम

समदृश्यन्त वेगेन पक्षवन्त इवाद्रयः

21

सादिनः सादिभिः सार्धं परासशक्त्यृष्टिपाणयः

समागच्छन महाराज विनदन्तः पृथक पृथक

22

नरास तु बहवस तत्र समाजग्मुः परस्परम

गदाभिर मुसलैश चैव नानाशस्त्रैश च संघशः

23

कृतवर्मा तु हार्दिक्यॊ धर्मपुत्रं युधिष्ठिरम

वारयाम आस संक्रुद्धॊ वेलेवॊद्वृत्तम अर्णवम

24

युधिष्ठिरस तु हार्दिक्यं विद्ध्वा पञ्चभिर आशुगैः

पुनर विव्याध विंशत्या तिष्ठ तिष्ठेति चाब्रवीत

25

कृतवर्मा तु संक्रुद्धॊ धर्मपुत्रस्य मारिष

धनुश चिच्छेद भल्लेन तं च विव्याध सप्तभिः

26

अथान्यद धनुर आदाय धर्मपुत्रॊ युधिष्ठिरः

हार्दिक्यं दशभिर बाणैर बाह्वॊर उरसि चार्पयत

27

माधवस तु रणे विद्धॊ धर्मपुत्रेण मारिष

पराकम्पत च रॊषेण सप्तभिश चार्दयच छरैः

28

तस्य पार्थॊ धनुश छित्त्वा हस्तावापं निकृत्य च

पराहिणॊन निशितान बाणान पञ्च राजञ शिलाशितान

29

ते तस्य कवचं भित्त्वा हेमचित्रं महाधनम

पराविशन धरणीम उग्रा वल्मीकम इव पन्नगाः

30

अक्ष्णॊर निमेष मात्रेण सॊ ऽनयद आदाय कार्मुकम

विव्याध पाण्डवं षष्ट्या सूतं च नवभिः शरैः

31

तस्य शक्तिम अमेयात्मा पाण्डवॊ भुजगॊपमाम

चिक्षेप भरतश्रेष्ठ रथे नयस्य महद धनुः

32

सा हेमचित्रा महती पाण्डवेन परवेरिता

निर्भिद्य दक्षिणं बाहुं पराविशद धरणीतलम

33

एतस्मिन्न एव काले तु गृह्य पार्थः पुनर धनुः

हार्दिक्यं छादयाम आस शरैः संनतपर्वभिः

34

ततस तु समरे शूरॊ वृष्णीनां परवरॊ रथी

वयश्व सूत रथं चक्रे निमेषार्धाद युधिष्ठिरम

35

ततस तु पाण्डवॊ जयेष्ठः खड्गचर्म समाददे

तद अस्य निशितैर बाणैर वयधमन माधवॊ रणे

36

तॊमरं तु ततॊ गृह्य सवर्णदण्डं दुरासदम

परेषयत समरे तूर्णं हार्दिक्यस्य युधिष्ठिरः

37

तम आपतन्तं सहसा धर्मराज भुजच्युतम

दविधा चिच्छेद हार्दिक्यः कृतहस्तः समयन्न इव

38

ततः शरशतेनाजौ धर्मपुत्रम अवाकिरत

कवचं चास्य संक्रुद्धः शैरस तीक्ष्णैर अदारयत

39

हार्दिक्य शरसंछिन्नं कवचं तन महात्मनः

वयशीर्यत रणे राजंस ताराजालम इवाम्बरात

40

स छिन्नधन्वा विरथः शीर्णवर्मा शरार्दितः

अपायासीद रणात तूर्णं धर्मपुत्रॊ युधिष्ठिरः

41

कृतवर्मा तु निर्जित्य धर्मपुत्रं युधिष्ठिरम

पुनर दरॊणस्य जुगुपे चक्रम एव महाबलः

1

[s]

vartamāne tathā raudre rātriyuddhe viśāṃ pate

sarvabhūtakṣayakare dharmaputro yudhiṣṭhira

2

abravīt pāṇḍavāṃś caiva pāñcālāṃś ca sa somakān

abhyadravata gacchadhvaṃ droṇam eva jighāṃsayā

3

rājñas te vacanād rājan pāñcālāḥ somakās tathā

droṇam evābhyavartanta nadanto bhairavān ravān

4

tān vayaṃ pratigarjantaḥ pratyudyātās tv amarṣitāḥ

yathāśakti yathotsāhaṃ yathā sattvaṃ ca saṃyuge

5

kṛtavarmā ca hārdikyo yudhiṣṭhiram upādravat

droṇaṃ prati jighāṃsantaṃ matto mattam iva dvipam

6

aineyaṃ śaravarṣāṇi vikirantaṃ samantataḥ

abhyayāt kauravo rājan bhūriḥ saṃgrāmamūrdhani

7

sahadevam athāyāntaṃ droṇa prepsuṃ mahāratham

karṇo vaikartano rājan vārayām āsa pāṇḍavam

8

bhīmasenam athāyāntaṃ vyāditāsyam ivāntakam

svayaṃ duryodhano yuddhe pratīpaṃ mṛtyum āvrajat

9

nakulaṃ ca yudhāṃ śreṣṭhaṃ sarvayuddhaviśāradam

śakuniḥ saubalo rājan vārayām āsa sa tvara

10

ikhaṇḍinam athāyāntaṃ rathena rathināṃ varam

kṛpo śāradvato rājan vārayām āsa saṃyuge

11

prativindhyam athāyāntaṃ mayūrasadṛśair hayaiḥ

duḥśāsano mahārāja yatto yattam avārayat

12

bhaimasenim athāyāntaṃ māyā śataviśāradam

aśvatthāmā pitur mānaṃ kurvāṇaḥ pratyaṣedhayat

13

drupadaṃ vṛṣasenas tu sa sainyaṃ sapadānugam

vārayām āsa samare droṇa prepsuṃ mahāratham

14

virāṭaṃ drutam āyāntaṃ droṇasya nidhanaṃ prati

madrarājaḥ susaṃkruddho vārayām āsa bhārata

15

atānīkam athāyāntaṃ nākuliṃ rabhasaṃ raṇe

citraseno rurodhāśu śarair droṇa vadhepsayā

16

arjunaṃ ca yudhāṃ śreṣṭhaṃ prādravantaṃ mahāratham

alambuso mahārāja rākṣasendro nyavārayat

17

tathā droṇaṃ maheṣvāsaṃ nighnantaṃ śātravān raṇe

dhṛṭadyumno 'tha pāñcālyo hṛṣṭarūpam avārayat

18

tathānyān pāṇḍuputrāṇāṃ samāyātān mahārathān

tāvakā rathino rājan vārayām āsur ojasā

19

gajārohā gajais tūrṇaṃ saṃnipatya mahāmṛdhe

yodhayantaḥ sma dṛśyante śataśo 'tha sahasraśa

20

niśīthe turagā rājann ādravantaḥ parasparam

samadṛśyanta vegena pakṣavanta ivādraya

21

sādinaḥ sādibhiḥ sārdhaṃ prāsaśaktyṛṣṭipāṇayaḥ

samāgacchan mahārāja vinadantaḥ pṛthak pṛthak

22

narās tu bahavas tatra samājagmuḥ parasparam

gadābhir musalaiś caiva nānāśastraiś ca saṃghaśa

23

kṛtavarmā tu hārdikyo dharmaputraṃ yudhiṣṭhiram

vārayām āsa saṃkruddho velevodvṛttam arṇavam

24

yudhiṣṭhiras tu hārdikyaṃ viddhvā pañcabhir āśugaiḥ

punar vivyādha viṃśatyā tiṣṭha tiṣṭheti cābravīt

25

kṛtavarmā tu saṃkruddho dharmaputrasya māriṣa

dhanuś ciccheda bhallena taṃ ca vivyādha saptabhi

26

athānyad dhanur ādāya dharmaputro yudhiṣṭhiraḥ

hārdikyaṃ daśabhir bāṇair bāhvor urasi cārpayat

27

mādhavas tu raṇe viddho dharmaputreṇa māriṣa

prākampata ca roṣeṇa saptabhiś cārdayac charai

28

tasya pārtho dhanuś chittvā hastāvāpaṃ nikṛtya ca

prāhiṇon niśitān bāṇān pañca rājañ śilāśitān

29

te tasya kavacaṃ bhittvā hemacitraṃ mahādhanam

prāviśan dharaṇīm ugrā valmīkam iva pannagāḥ

30

akṣṇor nimeṣa mātreṇa so 'nyad ādāya kārmukam

vivyādha pāṇḍavaṃ ṣaṣṭyā sūtaṃ ca navabhiḥ śarai

31

tasya śaktim ameyātmā pāṇḍavo bhujagopamām

cikṣepa bharataśreṣṭha rathe nyasya mahad dhanu

32

sā hemacitrā mahatī pāṇḍavena praveritā

nirbhidya dakṣiṇaṃ bāhuṃ prāviśad dharaṇītalam

33

etasminn eva kāle tu gṛhya pārthaḥ punar dhanuḥ

hārdikyaṃ chādayām āsa śaraiḥ saṃnataparvabhi

34

tatas tu samare śūro vṛṣṇnāṃ pravaro rathī

vyaśva sūta rathaṃ cakre nimeṣārdhād yudhiṣṭhiram

35

tatas tu pāṇḍavo jyeṣṭhaḥ khaḍgacarma samādade

tad asya niśitair bāṇair vyadhaman mādhavo raṇe

36

tomaraṃ tu tato gṛhya svarṇadaṇḍaṃ durāsadam

preṣayat samare tūrṇaṃ hārdikyasya yudhiṣṭhira

37

tam āpatantaṃ sahasā dharmarāja bhujacyutam

dvidhā ciccheda hārdikyaḥ kṛtahastaḥ smayann iva

38

tataḥ śaraśatenājau dharmaputram avākirat

kavacaṃ cāsya saṃkruddhaḥ śairas tīkṣṇair adārayat

39

hārdikya śarasaṃchinnaṃ kavacaṃ tan mahātmanaḥ

vyaśīryata raṇe rājaṃs tārājālam ivāmbarāt

40

sa chinnadhanvā virathaḥ śīrṇavarmā śarārditaḥ

apāyāsīd raṇāt tūrṇaṃ dharmaputro yudhiṣṭhira

41

kṛtavarmā tu nirjitya dharmaputraṃ yudhiṣṭhiram

punar droṇasya jugupe cakram eva mahābalaḥ
polyglot bible| bible polyglot
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 140