Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 146

Book 7. Chapter 146

The Mahabharata In Sanskrit


Book 7

Chapter 146

1

[स]

ततस ते पराद्रवन सर्वे तवरिता युद्धदुर्मदाः

अमृष्यमाणाः संरब्धा युयुधान रथं परति

2

ते रथैः कल्पितै राजन हेमरूप्य विभूषितैः

सादिभिश च गजैश चैव परिवव्रुः सम सात्वतम

3

अथैनं कॊष्ठकी कृत्यसर्वतस ते महारथाः

सिंहनादांस तदा चक्रुस तर्जयन्तः सम सात्यकिम

4

ते ऽभयवर्षञ शरैस तीक्ष्णैः सात्यकिं सत्यविक्रमम

तवरमाणा महावीर्या माधवस्य वधैषिणः

5

तान दृष्ट्वा पततस तूर्कं शैनेयः परवीहराः

परत्यगृह्णान महाबाहुः परमुञ्चन विशिखान बहून

6

तत्र वीरॊ महेष्वासः सात्यकिर युद्धदुर्मदः

निचकर्त शिरांस्य उग्रैः शरैः संनतपर्वभिः

7

हस्तिहस्तान हयग्रीवान बाहून अपि च सायुधान

कषुरप्रैः पातयाम आस तावकानां स माधवः

8

पतितैश चामरैश चैव शवेतच छत्रैश च भारत

बभूव धरणी पूर्णा नक्षत्रैर दयौर इव परभॊ

9

तेषां तु युयुधानेन युध्यतां युधि भारत

बभूव तुमुलः शब्दः परेतानाम इव करन्दताम

10

तेन शब्देन महता पूरितासीद वसुंधरा

रात्रिः समभवच चैव तीव्ररूपा भयावहा

11

दीर्यमाणं बलं दृष्ट्वा युयुधान शराहतम

शरुत्वा च विपुलं नादं निशीथे लॊमहर्षणम

12

सुतस तवाब्रवीद राजन सारथिं रथिनां वरः

यत्रैष शब्दस तत्राश्वांश चॊदयेति पुनः पुनः

13

तेन संचॊद्यमानस तु तत तांस तुरगॊत्तमान

सूतः संचॊदयाम आस युयुधान रथं परथि

14

ततॊ दुर्यॊधनः करुद्धॊ दृढधन्वा जितक्लमः

शीघ्रहस्तश चित्रयॊधी युयुधानम उपाद्रवत

15

ततः पूर्णायतॊत्सृष्टैर मांसशॊणितभॊजनैः

दुर्यॊधनं दवादशभिर माधवः पत्यविध्यत

16

दुर्यॊधनस तेन तथा पूर्वम एवार्दितः शरैः

शैनेयं दशभिर बाणैः परत्यविध्यद अमर्षितः

17

ततः समभवद युद्धम आकुलं भरतर्षभ

पाञ्चालानां च सर्वेषां भारतानां च दारुणम

18

शैनेयस तु रणे करुद्धस तव पुत्रं महारथम

सायकानाम अशीत्या तु विव्याधॊरसि भारत

19

ततॊ ऽसय वाहान समरे शरैर निन्ये यमक्षयम

सारथिं च रथात तूर्णं पातयाम आस पत्रिणा

20

हताश्वे तु रथे तिष्ठन पुत्रस तव विशां पते

मुमॊच निशितान बाणाञ शैनेयस्य रथं परति

21

शरान पञ्चाशतस तांस तु शैनेयः कृतहस्तवत

चिच्छेद समरे राजन परेषितांस तनयेन ते

22

अथापरेण भल्लेन मुष्टिदेशे महद धनुः

चिच्छेद रभसॊ युद्धे तव पुत्रस्य मारिष

23

विरथॊ विधनुष्कश च सर्वलॊकेश्वरः परभुः

आरुरॊह रथं तूर्णं भास्वरं कृतवर्मणः

24

दुर्यॊधने परावृत्ते शैनेयस तव वाहिनीम

दरावयाम आस विशिखैर निशा मध्ये विशां पते

25

शकुनिश चार्जुनं राजन परिवार्य समन्तथ

रथैर अनेकसाहस्रैर गजैश चैव सहस्रशः

तथा हयसहस्रैश च तुमुलं सर्वतॊ ऽकरॊत

26

ते महास्त्राणि दिव्यानि विकिरन्तॊ ऽरजुनं परति

अर्जुनं यॊधयन्ति सम कषत्रियाः कालचॊदिताः

27

तान्य अर्जुनः सहस्राणि रथवारणवाजिनाम

परत्यवारयद आयस्तः परकुर्वन विपुलं कषयम

28

ततस तु समरे शूरः शकुनिः सौबलस तदा

विव्याध निशितैर बाणैर अर्जुनं परहसन्न इव

29

पुनश चैव शतेनास्य संरुरॊध महारथम

तम अर्जुनस तु विंशत्या विव्याध युधि भारत

30

अथेतरान महेष्वासांस तरिभिस तरिभिर अविध्यत

संवार्य तान बाणगणैर युधि राजन धनंजयः

अवधीत तावकान यॊधान वज्रपाणिर इवासुरान

31

भुजैश छिन्नैर महाराज शरीरैश च सहस्रशः

समास्तीर्णा धरा तत्र बभौ पुष्पैर इवाचिताः

32

स विद्ध्वा शकुनिं भूयः पञ्चभिर नतपर्वभिः

उलूकं तरिभिर आजघ्ने तरिभिर एव महायसैः

33

तम उलूकस तथा विद्ध्वा वासुदेवम अताडयत

ननाद च महानादं पूरयन वसुधातलम

34

अर्जुनस तु दरुतं गत्वा शकुनेर धनुर आच्छिनत

निन्ये च चतुरॊ वाहान यमस्य सदनं परति

35

ततॊ रथाद अवप्लुत्य सौबलॊ भरतर्षभ

उलूकस्य रथं तूर्णम आरुरॊह विशां पते

36

ताव एकरथम आरूढौ पिता पुत्रौ महारथौ

पार्थं सिषिचतुर बाणैर गिरिं मेघाव इवॊत्थितौ

37

तौ तु विद्ध्वा महाराज पाण्डवॊ निशितैः शरैः

विद्रावयंस तव चमूं शतशॊ वयधमच छरैः

38

अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः

विच्छिन्नानि तथा राजन बलान्य आसन विशां पते

39

तद बलं भरतश्रेष्ठ वध्यमानं तथा निशि

परदुद्राव दिशः सर्वा वीक्षमाणं भयार्दितम

40

उत्सृज्य वाहान समरे चॊदयन्तस तथापरे

संभ्रान्ताः पर्यधावन्त तस्मिंस तमसि दारुणे

41

विजित्य समरे यॊधांस तावकान भरतर्षभ

दध्मतुर मुदितौ शङ्खौ वासुदेवधनंजयौ

42

धृष्टद्युम्नॊ महाराज दरॊणं विद्ध्वा तरिभिः शरैः

चिच्छेद धनुषस तूर्णं जयां शरेण शितेन ह

43

तन निधाय धनुर नीडे दरॊणः कषत्रिय मर्दनः

आददे ऽनयद धनुः शूरॊ वेगवत सारवत्तरम

44

धृष्टद्युम्नं ततॊ दरॊणॊ विद्ध्वा सप्तभिर आशुगैः

सारथिं पञ्चभिर बाणै राजन विव्याध संयुगे

45

तं निवार्य शरैस तूर्णं धृष्टद्युम्नॊ महारथः

वयधमत कौरवीं सेनां शतशॊ ऽथ सहस्रशः

46

वध्यमाने बले तस्मिंस तव पुत्रस्य मारिष

परावर्तत नदी घॊरा शॊणितौघतरङ्गिणी

47

उभयॊः सेनयॊर मध्ये नराश्वद्विपवाहिनी

यथा वैतरणी राजन यम राष्ट्रपुरं परति

48

दरवयित्वा तु तत सैन्यं धृष्टद्युम्नः परतापवान

अत्यराजत तेजस्वी शक्रॊ देवगणेष्व इव

49

अथ दध्मुर महाशङ्खान धृष्टद्युम्न शिखण्डिनौ

यमौ च युयुधानश च पाण्डवश च वृकॊदरः

50

जित्वा रथसहस्राणि तावकानां महारथाः

सिंहनाद रवांश चक्रुः पाण्डवा जितकाशिनः

51

पश्यतस तव पुत्रस्य कर्णस्य च मदॊत्कटाः

तथा दरॊणस्य शूरस्य दरौणेश चैव विशां पते

1

[s]

tatas te prādravan sarve tvaritā yuddhadurmadāḥ

amṛṣyamāṇāḥ saṃrabdhā yuyudhāna rathaṃ prati

2

te rathaiḥ kalpitai rājan hemarūpya vibhūṣitaiḥ

sādibhiś ca gajaiś caiva parivavruḥ sma sātvatam

3

athainaṃ koṣṭhakī kṛtyasarvatas te mahārathāḥ

siṃhanādāṃs tadā cakrus tarjayantaḥ sma sātyakim

4

te 'bhyavarṣañ śarais tīkṣṇaiḥ sātyakiṃ satyavikramam

tvaramāṇā mahāvīryā mādhavasya vadhaiṣiṇa

5

tān dṛṣṭvā patatas tūrkaṃ śaineyaḥ paravīharāḥ

pratyagṛhṇān mahābāhuḥ pramuñcan viśikhān bahūn

6

tatra vīro maheṣvāsaḥ sātyakir yuddhadurmadaḥ

nicakarta śirāṃsy ugraiḥ śaraiḥ saṃnataparvabhi

7

hastihastān hayagrīvān bāhūn api ca sāyudhān

kṣurapraiḥ pātayām āsa tāvakānāṃ sa mādhava

8

patitaiś cāmaraiś caiva śvetac chatraiś ca bhārata

babhūva dharaṇī pūrṇā nakṣatrair dyaur iva prabho

9

teṣāṃ tu yuyudhānena yudhyatāṃ yudhi bhārata

babhūva tumulaḥ śabdaḥ pretānām iva krandatām

10

tena śabdena mahatā pūritāsīd vasuṃdharā

rātriḥ samabhavac caiva tīvrarūpā bhayāvahā

11

dīryamāṇaṃ balaṃ dṛṣṭvā yuyudhāna śarāhatam

śrutvā ca vipulaṃ nādaṃ niśīthe lomaharṣaṇam

12

sutas tavābravīd rājan sārathiṃ rathināṃ varaḥ

yatraiṣa śabdas tatrāśvāṃś codayeti punaḥ puna

13

tena saṃcodyamānas tu tata tāṃs turagottamān

sūtaḥ saṃcodayām āsa yuyudhāna rathaṃ prathi

14

tato duryodhanaḥ kruddho dṛḍhadhanvā jitaklama

ś
ghrahastaś citrayodhī yuyudhānam upādravat

15

tataḥ pūrṇāyatotsṛṣṭair māṃsaśoṇitabhojanaiḥ

duryodhanaṃ dvādaśabhir mādhavaḥ patyavidhyata

16

duryodhanas tena tathā pūrvam evārditaḥ śaraiḥ

śaineyaṃ daśabhir bāṇaiḥ pratyavidhyad amarṣita

17

tataḥ samabhavad yuddham ākulaṃ bharatarṣabha

pāñcālānāṃ ca sarveṣāṃ bhāratānāṃ ca dāruṇam

18

aineyas tu raṇe kruddhas tava putraṃ mahāratham

sāyakānām aśītyā tu vivyādhorasi bhārata

19

tato 'sya vāhān samare śarair ninye yamakṣayam

sārathiṃ ca rathāt tūrṇaṃ pātayām āsa patriṇā

20

hatāśve tu rathe tiṣṭhan putras tava viśāṃ pate

mumoca niśitān bāṇāñ aineyasya rathaṃ prati

21

arān pañcāśatas tāṃs tu śaineyaḥ kṛtahastavat

ciccheda samare rājan preṣitāṃs tanayena te

22

athāpareṇa bhallena muṣṭideśe mahad dhanuḥ

ciccheda rabhaso yuddhe tava putrasya māriṣa

23

viratho vidhanuṣkaś ca sarvalokeśvaraḥ prabhuḥ

āruroha rathaṃ tūrṇaṃ bhāsvaraṃ kṛtavarmaṇa

24

duryodhane parāvṛtte śaineyas tava vāhinīm

drāvayām āsa viśikhair niśā madhye viśāṃ pate

25

akuniś cārjunaṃ rājan parivārya samantatha

rathair anekasāhasrair gajaiś caiva sahasraśaḥ

tathā hayasahasraiś ca tumulaṃ sarvato 'karot

26

te mahāstrāṇi divyāni vikiranto 'rjunaṃ prati

arjunaṃ yodhayanti sma kṣatriyāḥ kālacoditāḥ

27

tāny arjunaḥ sahasrāṇi rathavāraṇavājinām

pratyavārayad āyastaḥ prakurvan vipulaṃ kṣayam

28

tatas tu samare śūraḥ śakuniḥ saubalas tadā

vivyādha niśitair bāṇair arjunaṃ prahasann iva

29

punaś caiva śatenāsya saṃrurodha mahāratham

tam arjunas tu viṃśatyā vivyādha yudhi bhārata

30

athetarān maheṣvāsāṃs tribhis tribhir avidhyata

saṃvārya tān bāṇagaṇair yudhi rājan dhanaṃjayaḥ

avadhīt tāvakān yodhān vajrapāṇir ivāsurān

31

bhujaiś chinnair mahārāja śarīraiś ca sahasraśaḥ

samāstīrṇā dharā tatra babhau puṣpair ivācitāḥ

32

sa viddhvā śakuniṃ bhūyaḥ pañcabhir nataparvabhiḥ

ulūkaṃ tribhir ājaghne tribhir eva mahāyasai

33

tam ulūkas tathā viddhvā vāsudevam atāḍayat

nanāda ca mahānādaṃ pūrayan vasudhātalam

34

arjunas tu drutaṃ gatvā śakuner dhanur ācchinat

ninye ca caturo vāhān yamasya sadanaṃ prati

35

tato rathād avaplutya saubalo bharatarṣabha

ulūkasya rathaṃ tūrṇam āruroha viśāṃ pate

36

tāv ekaratham ārūḍhau pitā putrau mahārathau

pārthaṃ siṣicatur bāṇair giriṃ meghāv ivotthitau

37

tau tu viddhvā mahārāja pāṇḍavo niśitaiḥ śaraiḥ

vidrāvayaṃs tava camūṃ śataśo vyadhamac charai

38

anilena yathābhrāṇi vicchinnāni samantataḥ

vicchinnāni tathā rājan balāny āsan viśāṃ pate

39

tad balaṃ bharataśreṣṭha vadhyamānaṃ tathā niśi

pradudrāva diśaḥ sarvā vīkṣamāṇaṃ bhayārditam

40

utsṛjya vāhān samare codayantas tathāpare

saṃbhrāntāḥ paryadhāvanta tasmiṃs tamasi dāruṇe

41

vijitya samare yodhāṃs tāvakān bharatarṣabha

dadhmatur muditau śaṅkhau vāsudevadhanaṃjayau

42

dhṛṣṭadyumno mahārāja droṇaṃ viddhvā tribhiḥ śaraiḥ

ciccheda dhanuṣas tūrṇaṃ jyāṃ śareṇa śitena ha

43

tan nidhāya dhanur nīḍe droṇaḥ kṣatriya mardanaḥ

ādade 'nyad dhanuḥ śūro vegavat sāravattaram

44

dhṛṣṭadyumnaṃ tato droṇo viddhvā saptabhir āśugaiḥ

sārathiṃ pañcabhir bāṇai rājan vivyādha saṃyuge

45

taṃ nivārya śarais tūrṇaṃ dhṛṣṭadyumno mahārathaḥ

vyadhamat kauravīṃ senāṃ śataśo 'tha sahasraśa

46

vadhyamāne bale tasmiṃs tava putrasya māriṣa

prāvartata nadī ghorā śoṇitaughataraṅgiṇī

47

ubhayoḥ senayor madhye narāśvadvipavāhinī

yathā vaitaraṇī rājan yama rāṣṭrapuraṃ prati

48

dravayitvā tu tat sainyaṃ dhṛṣṭadyumnaḥ pratāpavān

atyarājata tejasvī śakro devagaṇeṣv iva

49

atha dadhmur mahāśaṅkhān dhṛṣṭadyumna śikhaṇḍinau

yamau ca yuyudhānaś ca pāṇḍavaś ca vṛkodara

50

jitvā rathasahasrāṇi tāvakānāṃ mahārathāḥ

siṃhanāda ravāṃś cakruḥ pāṇḍavā jitakāśina

51

paśyatas tava putrasya karṇasya ca madotkaṭāḥ

tathā droṇasya śūrasya drauṇeś caiva viśāṃ pate
baby name meaning god is gloriou| glorious koran meaning
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 146