Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 153

Book 7. Chapter 153

The Mahabharata In Sanskrit


Book 7

Chapter 153

1

[स]

संप्रेक्ष्य समरे भीमं रक्षसा गरस्तम अन्तिकात

वासुदेवॊ ऽबरवीद वाक्यं घटॊत्कचम इदं तदा

2

पश्य भीमं महाबाहॊ रक्षसा गरस्तम अन्तिकात

पश्यतां सर्वसैन्यानां तव चैव महाद्युते

3

स कर्णं तवं समुत्सृज्य राक्षसेन्द्रम अलायुधम

जहि कषिप्रं महाबाहॊ पश्चात कर्णं वधिष्यसि

4

स वार्ष्णेय वचः शरुत्वा कर्णम उत्सृज्य वीर्यवान

युयुधे राक्षसेन्द्रेण बकभ्रात्रा घटॊत्कचः

तयॊः सुतुमुलं युद्धं बभूव निशि रक्षसॊः

5

अलायुधस्य यॊधांस तु राक्षसान भीमदर्शनान

वेगेनापततः शूरान परगृहीतशरासनान

6

आत्तायुधः सुसंक्रुद्धॊ युयुधानॊ महारथः

नकुलः सहदेवश च चिच्छिदुर निशितैः शरैः

7

सर्वांश च समरे राजन किरीटी कषत्रियर्षभान

परिचिक्षेप बीभत्सुः सर्वथ परक्षिपञ शरान

8

कर्णश च समरे राजन वयद्रावयत पार्थिवान

धृष्टद्युम्न शिखण्ड्यादीन पाञ्चालानां महारथान

9

तान वध्यमानान दृष्ट्वा तु भीमॊ भीमपराक्रमः

अभ्ययात तवरितः कर्णं विशिखन्न विकिरन रणे

10

ततस ते ऽपय आययुर हत्वा राक्षसान्य अत्र सूतजः

नकुलः सहदेवश च सात्यकिश च महारथः

ते कर्णं यॊधयाम आसुः पाञ्चाला दरॊणम एव च

11

अलायुधस तु संक्रुद्धॊ घटॊत्कचम अरिंदमम

परिघेणातिकायेन ताडयाम आस मूर्धनि

12

स तु तेन परहारेण भैमसेनिर महाबलः

ईषन मूर्छान्वितॊ ऽऽतमानं संस्तम्भयत वीर्यवान

13

ततॊ दीप्ताग्निसंकाशां शतघण्टाम अलंकृताम

चिक्षेप समरे तस्मै गदां काञ्चनभूषणाम

14

सा हयान सारथिं चैव रथं चास्य महास्वना

चूर्णयाम आस वेगेन विसृष्टा भीमकर्मणा

15

स भग्नहयचक्राक्षॊ विशीर्णध्वजकूबरः

उत्पपात रथात तूर्णं मायाम आस्थाय राक्षसीम

16

स समास्थाय मायां तु ववर्ष रुधिरं बहु

विद्युद विभ्राजितं चासीत तिमिराभ्राकुलं नभः

17

ततॊ वज्रनिपाताश च साशनिस्तनयित्नवः

महांश चटचटा शब्दस तत्रासीद धि महाहवे

18

तां परेक्ष्य विहितां मायां राक्षसॊ राक्षसेन तु

ऊर्ध्वम उत्पत्य हैडिम्बस तां मायां माययावधीत

19

सॊ ऽभिवीक्ष्य हतां मायां मायावी माययैव हि

अश्मवर्षं सुतुमुलं विससर्ज घटॊत्कचे

20

अश्मवर्षं स तद घॊरं शरवर्षेण वीर्यवान

दिशॊ विध्वंसयाम आस तद अद्भुतम इवाभवत

21

ततॊ नानाप्रहरणैर अन्यॊन्यम अभिवर्षताम

आयसैः परिघैः शूलैर गदामुसलमुद्गलैः

22

पिनाकैः करवालैर्श च तॊमरप्रासकम्पनैः

नाराचैर निशितैर भल्लैः शरैश चक्रैः परश्वधैः

23

अयॊ गुडैर भिण्डिपालैर गॊशीर्षॊलूखलैर अपि

उत्पाट्य च महाशाखैर विविधैर जगती रुहैः

24

शमी पीलु करीरैश च शम्याकैश चैव भारत

इङ्गुदैर बदरीभिश च कॊविदारैश च पुष्पितैः

25

पलाशैर अरिमेदैश च पलक्षन्यग्रॊधपिप्पलैः

मयद्भिः समरे तस्मिन्न अन्यॊन्यम अभिजघ्नतुः

26

विविधैः पर्वताग्रैश च नानाधातुभिर आचितैः

तेषां शब्धॊ महान आसीद वज्राणां भिद्यताम इव

27

युद्धं तद अभवद घॊरं भैम्य अलायुधयॊर नृप

हरीन्द्रयॊर यथा राजन वालिसुग्रीवयॊः पुरा

28

तौ युद्ध्वा विविधैर घॊरैर आयुधैर विशिखैस तथा

परगृह्य निशितौ खड्गाव अन्यॊन्यम अभिजघ्नतुः

29

ताव अन्यॊन्यम अभिद्रुत्य केशेषु सुमहाबलौ

भुजाभ्यां पर्यगृह्णीतां महाकायौ महाबलौ

30

तौ भिन्नगात्रौ परस्वेदं सुस्रुवाते जनाधिप

रुधिरं च महाकायाव अभिवृष्टाव इवाचलौ

31

अथाभिपत्य वेगेन समुद्भ्राम्य च राक्षसम

बलेनाक्षिप्य हैडिम्बश चकर्तास्य शिरॊमहत

32

सॊ ऽपहृत्य शिरस तस्य कुण्डलाभ्यां विभूषितम

तदा सुतुमुलं नादं ननाद सुमहाबलः

33

हतं दृष्ट्वा महाकायं बकज्ञातिम अरिंदमम

पाञ्चालाः पाण्डवाश चैव सिंहनादान विनेदिरे

34

ततॊ भेरीसहस्राणि शङ्खानाम अयुतानि च

अवादयन पाण्डवेयास तस्मिन रक्षसि पातिते

35

अतीव सा निशा तेषां बभूव विजयावहा

विद्यॊतमाना विबभौ समन्ताद दीपमालिनी

36

अलायुधस्य तु शिरॊ भैमसेनिर महाबलः

दुर्यॊधनस्य परमुखे चिक्षेप गतचेतनम

37

अथ दुर्यॊधनॊ राजा दृष्ट्वा हतम अलायुधम

बभूव परमॊद्विग्नः सह सैन्येन भारत

38

तेन हय अस्य परतिज्ञातं भीमसेनम अहं युधि

हन्तेति सवयम आगम्य समरता वैरम उत्तमम

39

धरुवं स तेन हन्तव्य इत्य अमन्यन्त पार्थिवः

जीवितं चिरकालाय भरातॄणां चाप्य अमन्यत

40

स तं दृष्ट्वा विनिहतं भीमसेनात्मजेन वै

परतिज्ञां भीमसेनस्य पूर्णाम एवाभ्यमन्यत

1

[s]

saṃprekṣya samare bhīmaṃ rakṣasā grastam antikāt

vāsudevo 'bravīd vākyaṃ ghaṭotkacam idaṃ tadā

2

paśya bhīmaṃ mahābāho rakṣasā grastam antikāt

paśyatāṃ sarvasainyānāṃ tava caiva mahādyute

3

sa karṇaṃ tvaṃ samutsṛjya rākṣasendram alāyudham

jahi kṣipraṃ mahābāho paścāt karṇaṃ vadhiṣyasi

4

sa vārṣṇeya vacaḥ śrutvā karṇam utsṛjya vīryavān

yuyudhe rākṣasendreṇa bakabhrātrā ghaṭotkacaḥ

tayoḥ sutumulaṃ yuddhaṃ babhūva niśi rakṣaso

5

alāyudhasya yodhāṃs tu rākṣasān bhīmadarśanān

vegenāpatataḥ śūrān pragṛhītaśarāsanān

6

ttāyudhaḥ susaṃkruddho yuyudhāno mahārathaḥ

nakulaḥ sahadevaś ca cicchidur niśitaiḥ śarai

7

sarvāṃś ca samare rājan kirīṭī kṣatriyarṣabhān

paricikṣepa bībhatsuḥ sarvatha prakṣipañ śarān

8

karṇaś ca samare rājan vyadrāvayata pārthivān

dhṛṣṭadyumna śikhaṇḍyādīn pāñcālānāṃ mahārathān

9

tān vadhyamānān dṛṣṭvā tu bhīmo bhīmaparākramaḥ

abhyayāt tvaritaḥ karṇaṃ viśikhann vikiran raṇe

10

tatas te 'py āyayur hatvā rākṣasāny atra sūtajaḥ

nakulaḥ sahadevaś ca sātyakiś ca mahārathaḥ

te karṇaṃ yodhayām āsuḥ pāñcālā droṇam eva ca

11

alāyudhas tu saṃkruddho ghaṭotkacam ariṃdamam

parigheṇātikāyena tāḍayām āsa mūrdhani

12

sa tu tena prahāreṇa bhaimasenir mahābala

ī
an mūrchānvito 'tmānaṃ saṃstambhayata vīryavān

13

tato dīptāgnisaṃkāśāṃ ataghaṇṭām alaṃkṛtām

cikṣepa samare tasmai gadāṃ kāñcanabhūṣaṇām

14

sā hayān sārathiṃ caiva rathaṃ cāsya mahāsvanā

cūrṇayām āsa vegena visṛṣṭā bhīmakarmaṇā

15

sa bhagnahayacakrākṣo viśīrṇadhvajakūbaraḥ

utpapāta rathāt tūrṇaṃ māyām āsthāya rākṣasīm

16

sa samāsthāya māyāṃ tu vavarṣa rudhiraṃ bahu

vidyud vibhrājitaṃ cāsīt timirābhrākulaṃ nabha

17

tato vajranipātāś ca sāśanistanayitnavaḥ

mahāṃś caṭacaṭā śabdas tatrāsīd dhi mahāhave

18

tāṃ prekṣya vihitāṃ māyāṃ rākṣaso rākṣasena tu

ūrdhvam utpatya haiḍimbas tāṃ māyāṃ māyayāvadhīt

19

so 'bhivīkṣya hatāṃ māyāṃ māyāvī māyayaiva hi

aśmavarṣaṃ sutumulaṃ visasarja ghaṭotkace

20

aśmavarṣaṃ sa tad ghoraṃ śaravarṣeṇa vīryavān

diśo vidhvaṃsayām āsa tad adbhutam ivābhavat

21

tato nānāpraharaṇair anyonyam abhivarṣatām

āyasaiḥ parighaiḥ śūlair gadāmusalamudgalai

22

pinākaiḥ karavālairś ca tomaraprāsakampanaiḥ

nārācair niśitair bhallaiḥ śaraiś cakraiḥ paraśvadhai

23

ayo guḍair bhiṇḍipālair gośīrṣolūkhalair api

utpāṭya ca mahāśākhair vividhair jagatī ruhai

24

amī pīlu karīraiś ca śamyākaiś caiva bhārata

iṅgudair badarībhiś ca kovidāraiś ca puṣpitai

25

palāśair arimedaiś ca plakṣanyagrodhapippalaiḥ

mayadbhiḥ samare tasminn anyonyam abhijaghnatu

26

vividhaiḥ parvatāgraiś ca nānādhātubhir ācitaiḥ

teṣāṃ abdho mahān āsīd vajrāṇāṃ bhidyatām iva

27

yuddhaṃ tad abhavad ghoraṃ bhaimy alāyudhayor nṛpa

harīndrayor yathā rājan vālisugrīvayoḥ purā

28

tau yuddhvā vividhair ghorair āyudhair viśikhais tathā

pragṛhya niśitau khaḍgāv anyonyam abhijaghnatu

29

tāv anyonyam abhidrutya keśeṣu sumahābalau

bhujābhyāṃ paryagṛhṇītāṃ mahākāyau mahābalau

30

tau bhinnagātrau prasvedaṃ susruvāte janādhipa

rudhiraṃ ca mahākāyāv abhivṛṣṭv ivācalau

31

athābhipatya vegena samudbhrāmya ca rākṣasam

balenākṣipya haiḍimbaś cakartāsya śiromahat

32

so 'pahṛtya śiras tasya kuṇḍalābhyāṃ vibhūṣitam

tadā sutumulaṃ nādaṃ nanāda sumahābala

33

hataṃ dṛṣṭvā mahākāyaṃ bakajñātim ariṃdamam

pāñcālāḥ pāṇḍavāś caiva siṃhanādān vinedire

34

tato bherīsahasrāṇi śaṅkhānām ayutāni ca

avādayan pāṇḍaveyās tasmin rakṣasi pātite

35

atīva sā niśā teṣāṃ babhūva vijayāvahā

vidyotamānā vibabhau samantād dīpamālinī

36

alāyudhasya tu śiro bhaimasenir mahābalaḥ

duryodhanasya pramukhe cikṣepa gatacetanam

37

atha duryodhano rājā dṛṣṭvā hatam alāyudham

babhūva paramodvignaḥ saha sainyena bhārata

38

tena hy asya pratijñātaṃ bhīmasenam ahaṃ yudhi

hanteti svayam āgamya smaratā vairam uttamam

39

dhruvaṃ sa tena hantavya ity amanyanta pārthivaḥ

jīvitaṃ cirakālāya bhrātṝṇāṃ cāpy amanyata

40

sa taṃ dṛṣṭvā vinihataṃ bhīmasenātmajena vai

pratijñāṃ bhīmasenasya pūrṇām evābhyamanyata
jataka by| jataka
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 153