Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 16

Book 7. Chapter 16

The Mahabharata In Sanskrit


Book 7

Chapter 16

1

[स]

ते सेने शिबिरं गत्वा नयविशेतां विशां पते

यथाभागं यथान्यायं यथा गुल्मं च सर्वशः

2

कृत्वावहारं सैन्यानां दरॊणः परमदुर्मनाः

दुर्यॊधनम अभिप्रेक्ष्य सव्रीडम इदम अब्रवीत

3

उक्तम एतन मया पूर्वं न तिष्ठति धनंजये

शक्यॊ गरहीतुं संग्रामे देवैर अपि युधिष्ठिरः

4

इति तद वः परयततां कृतं पार्थेन संयुगे

मातिशङ्कीर वचॊ मह्यम अजेयौ कृष्ण पाण्डवौ

5

अपनीते तु यॊगेन केन चिच छवेत वाहने

तत एष्यति ते राजन वशम अद्य युधिष्ठिरः

6

कश चिद आह्वयतां संख्ये देशम अन्यं परकर्षतु

तम अजित्वा तु कौन्तेयॊ न निवर्तेत कथंचनन

7

एतस्मिन्न अन्तरे शून्ये धर्मराजम अहं नृप

गरहीष्यामि चमूं भित्त्वा धृष्टद्युम्नस्य पश्यतः

8

अर्जुनेन विहीनस तु यदि नॊत्सृजते रणम

माम उपायान्तम आलॊक्य गृहीतम इति विद्धि तम

9

एवं ते सहसा राजन धर्मपुत्रं युधिष्ठिरम

समानेष्यामि सगणं वशम अद्य न संशयः

10

यदि तिष्ठति संग्रामे मुहूर्तम अपि पाण्डवः

अथापयाति संग्रामाद विजयात तद विशिष्यते

11

दरॊणस्य तु वचः शरुत्वा तरिगर्ताधिपतिस ततः

भरातृभिः सहितॊ राजन्न इदं वचनम अब्रवीत

12

वयं विनिकृता राजन सदा गाण्डीवधन्वना

अनागःस्व अपि चागस्कृद अस्मासु भरतर्षभ

13

ते वयं समरमाणास तान विनिकारान पृथग्विधान

करॊधाग्निना दह्यमाना न शेमहि सदा निशाः

14

स नॊ दिव्यास्त्रसंपन्नश चक्षुर्विषयम आगतः

कर्तारः सम वयं सर्वं यच चिकीर्षाम हृद्गतम

15

भवतश च परियं यत सयाद अस्माकं च यशः करम

वयम एनं हनिष्यामॊ निकृष्यायॊधनाद बहिः

16

अद्यास्त्व अनर्जुना भूमिर अत्रिगर्ताथ वा पुनः

सत्यं ते परतिजानीमॊ नैतन मिथ्या भविष्यति

17

एवं सत्यरथश चॊक्त्वा सत्यधर्मा च भारत

सत्यवर्मा च सत्येषुः सत्यकर्मा तथैव च

18

सहिता भरातरः पञ्च रथानाम अयुतेन च

नयवर्तन्त महाराज कृत्वा शपथम आहवे

19

मालवास तुण्डिकेराश च रथानाम अयुतैस तरिभिः

सुशर्मा च नरव्याघ्रस तरिगर्तः परस्थलाधिपः

20

माचेल्लकैर ललित्थैश च सहितॊ मद्रकैर अपि

रथानाम अयुतेनैव सॊ ऽशपद भरातृभिः सह

21

नानाजनपदेभ्यश च रथानाम अयुतं पुनः

समुत्थितं विशिष्टानां संशपार्थम उपागतम

22

ततॊ जवलनम आदाय हुत्वा सर्वे पृथक पृथक

जगृहुः कुशचीराणि चित्राणि कवचानि च

23

ते च बद्धतनु तराणा घृताक्ताः कुशचीरिणः

मौर्वी मेखलिनॊ वीराः सहस्रशतदक्षिणाः

24

यज्वानः पुत्रिणॊ लॊक्याः कृतकृत्यास तनुत्यजः

यॊक्ष्यमाणास तदात्मानं यशसा विजयेन च

25

बरह्मचर्य शरुतिमुखैः करतुभिश चाप्तदक्षिणैः

पराप्य लॊकान सुयुद्धेन कषिप्रम एव यियासवः

26

बराह्मणांस तर्पयित्वा च निष्कान दत्त्वा पृथक पृथक

गाश च वासांसि च पुनः समाभाष्य परस्परम

27

परज्वाल्य कृष्ण वर्त्मानम उपागम्य रणे वरतम

तस्मिन्न अग्नौ तदा चक्रुः परतिज्ञां दृढनिश्चयाः

28

शृण्वतां सर्वभूतानाम उच्चैर वाचः सम मेनिरे

धृत्वा धनंजय वधे परतिज्ञां चापि चक्रिरे

29

ये वै लॊकाश चानृतानां य चैव बरह्म घातिनाम

पनपस्य च ये लॊका गुरु दाररतस्य च

30

बरह्म सवहारिणश चैव राजपिण्डापहारिणः

शरणागतं च तयजतॊ याचमानं तथा घनतः

31

अगार दाहिनां ये च ये च गां निघ्नताम अपि

अपचारिणां च ये लॊका ये च बरह्म दविषाम अपि

32

जायां च ऋतुकाले वै ये मॊहाद अभिगच्छताम

शराद्धसंगतिकानां च ये चाप्य आत्मापहारिणाम

33

नयासापहारिणां ये च शरुतं नाशयतां च ये

कॊपेन युध्यमानानां ये च नीचानुसारिणाम

34

नास्तिकानां च ये लॊका ये ऽगनिहॊरा पितृत्यजाम

तान आप्नुयामहे लॊकान ये च पापकृताम अपि

35

यद्य अहत्वा वयं युद्धे निवर्तेम धनंजयम

तेन चाभ्यर्दितास तरासाद भवेम हि पराङ्मुखाः

36

यदि तव असुकरं लॊके कर्म कुर्याम संयुगे

इष्टान पुण्यकृतां लॊकान पराप्नुयाम न संशयः

37

एवम उक्त्वा ततॊ राजंस ते ऽभयवर्तन्त संयुगे

आह्वयन्तॊ ऽरजुनं वीराः पितृजुष्टां दिशं परति

38

आहूतस तैर नरव्याघ्रैः पार्थः परपुरंजयः

धर्मराजम इदं वाक्यम अपदान्तरम अब्रवीत

39

आहूतॊ न निवर्तेयम इति मे वरतम आहितम

संशप्तकाश च मां राजन्न आह्वयन्ति पुनः पुनः

40

एष च भरातृभिः सार्धं सुशर्माह्वयते रणे

वधाय सगणस्यास्य माम अनुज्ञातुम अर्हसि

41

नैतच छक्नॊमि संसॊढुम आह्वानं पुरुषर्षभ

सत्यं ते परतिजानामि हतान विद्धि परान युधि

42

[य]

शरुतम एतत तवया तात यद दरॊणस्य चिकीर्षितम

यथा तद अनृतं तस्य भवेत तद्वत समाचर

43

दरॊणॊ हि बलवाञ शूरः कृतास्त्रश च जितश्रमः

परतिज्ञातं च तेनैतद गरहणं मे महारथ

44

[अर्ज]

अयं वै सत्यजिद राजन्न अद्य ते रक्षिता युधि

धरियमाणे हि पाञ्चाल्ये नाचार्यः कामम आप्स्यति

45

हते तु पुरुषव्याघ्रे रणे सत्यजिति परभॊ

सर्वैर अपि समेतैर वा न सथातव्यं कथं चन

46

[स]

अनुज्ञातस ततॊ राज्ञा परिष्वक्तश च फल्गुनः

परेम्णा दृष्टश च बहुधा आशिषा च परयॊजितः

47

विहायैनं ततः पार्थस तरिगर्तान परत्ययाद बली

कषुधितः कषुद विघातार्थं सिंहॊ मृगगणान इव

48

ततॊ दौर्यॊधनं सैन्यं मुदा परमया युतम

गते ऽरजुने भृशं करुद्धं कर्म राजस्य निग्रहे

49

ततॊ ऽनयॊन्येन ते सेने समाजग्मतुर ओजसा

गङ्गा सरय्वॊर वेगेन परावृषीवॊल्बणॊदके

1

[s]

te sene śibiraṃ gatvā nyaviśetāṃ viśāṃ pate

yathābhāgaṃ yathānyāyaṃ yathā gulmaṃ ca sarvaśa

2

kṛtvāvahāraṃ sainyānāṃ droṇaḥ paramadurmanāḥ

duryodhanam abhiprekṣya savrīḍam idam abravīt

3

uktam etan mayā pūrvaṃ na tiṣṭhati dhanaṃjaye

śakyo grahītuṃ saṃgrāme devair api yudhiṣṭhira

4

iti tad vaḥ prayatatāṃ kṛtaṃ pārthena saṃyuge

mātiśaṅkīr vaco mahyam ajeyau kṛṣṇa pāṇḍavau

5

apanīte tu yogena kena cic chveta vāhane

tata eṣyati te rājan vaśam adya yudhiṣṭhira

6

kaś cid āhvayatāṃ saṃkhye deśam anyaṃ prakarṣatu

tam ajitvā tu kaunteyo na nivartet kathaṃcanan

7

etasminn antare śūnye dharmarājam ahaṃ nṛpa

grahīṣyāmi camūṃ bhittvā dhṛṣṭadyumnasya paśyata

8

arjunena vihīnas tu yadi notsṛjate raṇam

mām upāyāntam ālokya gṛhītam iti viddhi tam

9

evaṃ te sahasā rājan dharmaputraṃ yudhiṣṭhiram

samāneṣyāmi sagaṇaṃ vaśam adya na saṃśaya

10

yadi tiṣṭhati saṃgrāme muhūrtam api pāṇḍavaḥ

athāpayāti saṃgrāmād vijayāt tad viśiṣyate

11

droṇasya tu vacaḥ śrutvā trigartādhipatis tataḥ

bhrātṛbhiḥ sahito rājann idaṃ vacanam abravīt

12

vayaṃ vinikṛtā rājan sadā gāṇḍīvadhanvanā

anāgaḥsv api cāgaskṛd asmāsu bharatarṣabha

13

te vayaṃ smaramāṇās tān vinikārān pṛthagvidhān

krodhāgninā dahyamānā na śemahi sadā niśāḥ

14

sa no divyāstrasaṃpannaś cakṣurviṣayam āgataḥ

kartāraḥ sma vayaṃ sarvaṃ yac cikīrṣāma hṛdgatam

15

bhavataś ca priyaṃ yat syād asmākaṃ ca yaśaḥ karam

vayam enaṃ haniṣyāmo nikṛṣyāyodhanād bahi

16

adyāstv anarjunā bhūmir atrigartātha vā punaḥ

satyaṃ te pratijānīmo naitan mithyā bhaviṣyati

17

evaṃ satyarathaś coktvā satyadharmā ca bhārata

satyavarmā ca satyeṣuḥ satyakarmā tathaiva ca

18

sahitā bhrātaraḥ pañca rathānām ayutena ca

nyavartanta mahārāja kṛtvā śapatham āhave

19

mālavās tuṇḍikerāś ca rathānām ayutais tribhiḥ

suśarmā ca naravyāghras trigartaḥ prasthalādhipa

20

mācellakair lalitthaiś ca sahito madrakair api

rathānām ayutenaiva so 'śapad bhrātṛbhiḥ saha

21

nānājanapadebhyaś ca rathānām ayutaṃ punaḥ

samutthitaṃ viśiṣṭānāṃ saṃśapārtham upāgatam

22

tato jvalanam ādāya hutvā sarve pṛthak pṛthak

jagṛhuḥ kuśacīrāṇi citrāṇi kavacāni ca

23

te ca baddhatanu trāṇā ghṛtāktāḥ kuśacīriṇaḥ

maurvī mekhalino vīrāḥ sahasraśatadakṣiṇāḥ

24

yajvānaḥ putriṇo lokyāḥ kṛtakṛtyās tanutyajaḥ

yokṣyamāṇās tadātmānaṃ yaśasā vijayena ca

25

brahmacarya śrutimukhaiḥ kratubhiś cāptadakṣiṇaiḥ

prāpya lokān suyuddhena kṣipram eva yiyāsava

26

brāhmaṇāṃs tarpayitvā ca niṣkān dattvā pṛthak pṛthak

gāś ca vāsāṃsi ca punaḥ samābhāṣya parasparam

27

prajvālya kṛṣṇa vartmānam upāgamya raṇe vratam

tasminn agnau tadā cakruḥ pratijñāṃ dṛḍhaniścayāḥ

28

śṛ
vatāṃ sarvabhūtānām uccair vācaḥ sma menire

dhṛtvā dhanaṃjaya vadhe pratijñāṃ cāpi cakrire

29

ye vai lokāś cānṛtānāṃ ya caiva brahma ghātinām

panapasya ca ye lokā guru dāraratasya ca

30

brahma svahāriṇaś caiva rājapiṇḍāpahāriṇaḥ

śaraṇāgataṃ ca tyajato yācamānaṃ tathā ghnata

31

agāra dāhināṃ ye ca ye ca gāṃ nighnatām api

apacāriṇāṃ ca ye lokā ye ca brahma dviṣām api

32

jāyāṃ ca ṛtukāle vai ye mohād abhigacchatām

śrāddhasaṃgatikānāṃ ca ye cāpy ātmāpahāriṇām

33

nyāsāpahāriṇāṃ ye ca śrutaṃ nāśayatāṃ ca ye

kopena yudhyamānānāṃ ye ca nīcānusāriṇām

34

nāstikānāṃ ca ye lokā ye 'gnihorā pitṛtyajām

tān āpnuyāmahe lokān ye ca pāpakṛtām api

35

yady ahatvā vayaṃ yuddhe nivartema dhanaṃjayam

tena cābhyarditās trāsād bhavema hi parāṅmukhāḥ

36

yadi tv asukaraṃ loke karma kuryāma saṃyuge

iṣṭān puṇyakṛtāṃ lokān prāpnuyāma na saṃśaya

37

evam uktvā tato rājaṃs te 'bhyavartanta saṃyuge

āhvayanto 'rjunaṃ vīrāḥ pitṛjuṣṭāṃ diśaṃ prati

38

hūtas tair naravyāghraiḥ pārthaḥ parapuraṃjayaḥ

dharmarājam idaṃ vākyam apadāntaram abravīt

39

hūto na nivarteyam iti me vratam āhitam

saṃśaptakāś ca māṃ rājann āhvayanti punaḥ puna

40

eṣa ca bhrātṛbhiḥ sārdhaṃ suśarmāhvayate raṇe

vadhāya sagaṇasyāsya mām anujñātum arhasi

41

naitac chaknomi saṃsoḍhum āhvānaṃ puruṣarṣabha

satyaṃ te pratijānāmi hatān viddhi parān yudhi

42

[y]

śrutam etat tvayā tāta yad droṇasya cikīrṣitam

yathā tad anṛtaṃ tasya bhavet tadvat samācara

43

droṇo hi balavāñ śūraḥ kṛtāstraś ca jitaśramaḥ

pratijñātaṃ ca tenaitad grahaṇaṃ me mahāratha

44

[arj]

ayaṃ vai satyajid rājann adya te rakṣitā yudhi

dhriyamāṇe hi pāñcālye nācāryaḥ kāmam āpsyati

45

hate tu puruṣavyāghre raṇe satyajiti prabho

sarvair api sametair vā na sthātavyaṃ kathaṃ cana

46

[s]

anujñātas tato rājñā pariṣvaktaś ca phalgunaḥ

premṇā dṛṣṭaś ca bahudhā āśiṣā ca prayojita

47

vihāyainaṃ tataḥ pārthas trigartān pratyayād balī

kṣudhitaḥ kṣud vighātārthaṃ siṃho mṛgagaṇān iva

48

tato dauryodhanaṃ sainyaṃ mudā paramayā yutam

gate 'rjune bhṛśaṃ kruddhaṃ karma rājasya nigrahe

49

tato 'nyonyena te sene samājagmatur ojasā

gaṅgā sarayvor vegena prāvṛṣīvolbaṇodake
the mahabharata chapter summary| the mahabharata chapter summary
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 16