Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 166

Book 7. Chapter 166

The Mahabharata In Sanskrit


Book 7

Chapter 166

1

[धृ]

अधर्मेण हतं शरुत्वा धृष्टद्युम्नेन संजय

बराह्मणं पितरं वृद्धम अश्वत्थामा किम अब्रवीत

2

मानुषं वारुणाग्नेयं बराह्मम अस्त्रं च वीर्यवान

ऐन्द्रं नारायणं चैव यस्मिन नित्यं परतिष्ठितम

3

तम अधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संजय

शरुत्वा निहतम आचार्यम अश्वत्थामा किम अब्रवीत

4

येन रामाद अवाप्येह धनुर्वेदं महात्मना

परॊक्तान्य अस्त्राणि दिव्यानि पुत्राय गुरु काङ्क्षिणे

5

एकम एव हि लॊके ऽसमिन्न आत्मनॊ गुणवत्तरम

इच्छन्ति पुत्रं पुरुषा लॊके नान्यं कथं चन

6

आचार्याणां भवन्त्य एव रहस्यानि महात्मनाम

तानि पुत्राय वा दद्युः शिष्यायानुगताय वा

7

स शिल्पं पराप्य तत सर्वं स विशेषं च संजय

शूरः शारद्वती पुत्रः संख्ये दरॊणाद अनन्तरः

8

रामस्यानुमतः शास्त्रे पुरंदरसमॊ युधि

कार्तवीर्य समॊ वीर्ये बृहस्पतिसमॊ मतौ

9

महीधर समॊ धृत्या तेजसाग्निसमॊ युवा

समुद्र इव गाम्भीर्ये करॊधे सर्वविषॊपमः

10

स रथी परथमॊ लॊके दृढधन्वा जितक्लमः

शीघ्रॊ ऽनिल इवाक्रन्दे चरन करुद्ध इवान्तकः

11

अस्यता येन संग्रामे धरण्यभिनिपीडिता

यॊ न वयथति संग्रामे वीरः सत्यपराक्रमः

12

वेद सनातॊ वरतस्नातॊ धनुर्वेदे च पारगः

महॊदधिर इवाक्षॊभ्यॊ रामॊ दाशरथिर यथा

13

तम अधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे

शरुत्वा निहतम आचार्यम अश्वत्थामा किम अब्रवीत

14

धृष्टद्युम्नस्य यॊ मृत्युः सृष्टस तेन महात्मना

यथा दरॊणस्य पाञ्चाल्यॊ यज्ञसेन सुतॊ ऽभवत

15

तं नृशंसेन पापेन करूरेणात्यल्प दर्शिना

शरुत्वा निहतम आचार्यम अश्वत्थामा किम अब्रवीत

16

[स]

छद्मना निहतं शरुत्वा पितरं पप कर्मणा

बाष्पेणापूर्यत दरौणी रॊषेण च नरर्षभ

17

तस्य करुद्धस्य राजेन्द्र वपुर दिव्यम अदृश्यत

अन्तकस्येव भूतानि जिहीर्षॊः कालपर्यये

18

अश्रुपूर्णे ततॊ नेत्रे अपमृज्य पुनः पुनः

उवाच कॊपान निःश्वस्य दुर्यॊधनम इदं वचः

19

पिता मम यथा कषुद्रौर नयस्तशस्त्रॊ निपातितः

धर्मध्वजवता पापं कृतं तद विदितं मम

अनार्यं सुनृशंसस्य धर्मपुत्रस्य मे शरुतम

20

युद्धेष्व अपि परवृत्तानां धरुवौ जयपराजयौ

दवयम एतद भवेद राजन वधस तत्र परशस्यते

21

नयायवृत्तॊ वधॊ यस तु संग्रामे युध्यतॊ भवेत

न स दुःखाय भवति तथा दृष्टॊ हि स दविजः

22

गतः स वीरलॊकाय पिता मम न संशयः

न शॊच्यः पुरुषव्याघ्रस तथा स निधनं गतः

23

यत तु धर्मप्रवृत्तः सन केशग्रहणम आप्तवान

पश्यतां सर्वसैन्यानां तन मे मर्माणि कृन्तति

24

कामात करॊधाद अवज्ञानाद दर्पाद बाल्येन वा पुनः

वैधर्मिकानि कुर्वन्ति तथा परिभवेन च

25

तद इदं पार्षतेनेह महद आधर्मिकम कृतम

अवज्ञाय च मां नूनं नृशंसेन दुरात्मना

26

तस्यानुबन्धं स दरष्टा धृष्टद्युम्नः सुदारुणम

अनार्यं परमं कृत्वा मिथ्यावादी च पाण्डवः

27

यॊ हय असौ छद्मनाचार्यं शस्त्रं सन्यासयत तदा

तस्याद्य धर्मराजस्य भूमिः पास्यति शॊणितम

28

सर्वॊपायैर यतिष्यामि पाञ्चालानाम अहं वधे

धृष्टद्युम्ने च समरे हन्ताहं पापकारिणम

29

कर्मणा येन तेनेह मृदुना दारुणेन वा

पाञ्चालानां वधं कृत्वा शान्तिं लब्धास्मि कौरव

30

यदर्थं पुरुषव्याघ्र पुत्रम इच्छन्ति मानवाः

परेत्य चेह च संप्राप्तं तराणाय महतॊ भयात

31

पित्रा तु मम सावस्था पराप्ता निर्बन्धुना यथा

मयि शैलप्रतीकाशे पुत्र शिष्ये च जीवति

32

धिन ममास्त्राणि दिव्यानि धिग बाहू धिक पराक्रमम

यन मां दरॊणः सुतं पराप्य केशग्रहणम आप्तवान

33

स तथाहं करिष्यामि यथा भरतसत्तम

परलॊकगतस्यापि गमिष्याम्य अनृणः पितुः

34

आर्येण तु न वक्तव्या कदा चित सतुतिर आत्मनः

पितुर वधम अमृष्यंस तु वक्ष्याम्य अद्येह पौरुषम

35

अद्य पश्यन्तु मे वीर्यं पाण्डवाः सजनार्दनाः

मृद्नतः सर्वसैन्यानि युगान्तम इव कुर्वतः

36

न हि देवा न गन्धर्वा नासुरा न च राक्षसाः

अद्य शक्ता रणे जेतुं रथस्थं मां नरर्षभ

37

मद अन्यॊ नास्ति लॊके ऽसमिन्न अर्जुनाद वास्त्रवित्तमः

अहं हि जवलतां मध्ये मयूधानाम इवांशुमान

परयॊक्ता देव सृष्टानाम अस्त्राणां पृतना गतः

38

कृशाश्वतनया हय अद्य मत परयुक्ता महामृधे

दर्शयन्तॊ ऽऽतमनॊ वीर्यं परमथिष्यन्ति पाण्डवान

39

अद्य सर्वा दिशॊ राजन धाराभिर इव संकुलाः

आवृताः पत्रिभिस तीक्ष्णैर दरष्टारॊ मामकैर इह

40

किरन हि शरजालानि सर्वतॊ भैरव सवरम

शत्रून निपातयिष्यामि महावात इव दरुमान

41

न च जानाति बीभत्सुस तद अस्त्रं न जनार्दनः

न भीमसेनॊ न यमौ न च राजा युधिष्ठिरः

42

न पार्षतॊ दुर्तामासौ न शिखण्डी न सात्यकिः

यद इदं मयि कौरव्य स कल्यं स निवर्तनम

43

नारायणाय मे पित्रा परणम्य विधिपूर्वकम

उपहारः पुरा दत्तॊ बरह्मरूप उपस्थिते

44

तं सवयं परतिगृह्याथ भगवान स वरं ददौ

वव्रे पिता मे परमम अस्त्रं नारायणं ततः

45

अथैनम अब्रवीद राजन भगवान देव सत्तमः

भविता तवत्समॊ नान्यः कश चिद युधि नरः कव चित

46

न तव इदं सहसा बरह्मन परयॊक्तव्यं कथं चन

न हय एतद अस्त्रम अन्यत्र वधाच छत्रॊर निवर्तते

47

न चैतच छक्यते जञातुं कॊ न वध्येद इति परभॊ

अवध्यम अपि हन्याद धि तस्मान नैतत परयॊजयेत

48

वधः संख्ये दरवश चैव शस्त्राणां च विसर्जनम

परयाचनं च शत्रूणां गमनं शरणस्य च

49

एते परशमने यॊगा महास्त्रस्य परंतप

सर्वथा पीडितॊ हि सयाद अवध्यान पीडयन रणे

50

तज जग्राह पिता मह्यम अब्रवीच चैव स परभुः

तवं वर्षिष्यसि दिव्यानि शस्त्रवर्षाण्य अनेकशः

अनेनास्त्रेण संग्रामे तेजसा च जवलिष्यसि

51

एवम उक्त्वा स भगवान दिवम आचक्रमे परभुः

एतन नारायणाद अस्त्रं तत पराप्तं मम बन्धुना

52

तेनाहं पाण्डवांश चैव पाञ्चालान मत्स्यकेकयान

विद्रावयिष्यामि रणे शचीपतिर इवासुरान

53

यथा यथाहम इच्छेयं तथा भूत्वा शरा मम

निपतेयुः सपत्नेषु विक्रमत्स्व अपि भारत

54

यथेष्टम अश्ववर्षेण परवर्षिष्ये रणे सथितः

अयॊमुखैश च विहगैर दरावयिष्ये महारथान

परश्वधांश च विविधान परसक्ष्ये ऽहम असंशयम

55

सॊऽहं नारायणास्त्रेण महता शत्रुतापन

शत्रून विध्वंसयिष्यामि कदर्थी कृत्यपाण्डवान

56

मित्र बरह्म गुरु दवेषी जाल्मकः सुविगर्हितः

पाञ्चालापसदश चाद्य न मे जीवन विमॊक्ष्यते

57

तच छरुत्वा दरॊणपुत्रस्य पर्यवर्तत वाहिनी

ततः सर्वे महाशङ्खान दध्मुः पुरुषसत्तमाः

58

भेरीश चाभ्यहनन हृष्टा दिण्डिमांश च सहस्रशः

तथा ननाद वसुधा खुरनेमिप्रपीडिता

स शब्दस तुमुलः खं दयां पृथिवीं च वयनादयत

59

तं शब्दं पाण्डवाः शरुत्वा पर्जन्यनिनदॊपमम

समेत्य रथिनां शरेष्ठाः सहिताः संन्यमन्त्रयन

60

तथॊक्त्वा दरॊणपुत्रॊ ऽपि तथॊपस्पृश्य भारत

परादुश्चकार तद दिव्यम अस्त्रं नारायणं तदा

1

[dhṛ]

adharmeṇa hataṃ śrutvā dhṛṣṭadyumnena saṃjaya

brāhmaṇaṃ pitaraṃ vṛddham aśvatthāmā kim abravīt

2

mānuṣaṃ vāruṇāgneyaṃ brāhmam astraṃ ca vīryavān

aindraṃ nārāyaṇaṃ caiva yasmin nityaṃ pratiṣṭhitam

3

tam adharmeṇa dharmiṣṭhaṃ dhṛṣṭadyumnena saṃjaya

śrutvā nihatam ācāryam aśvatthāmā kim abravīt

4

yena rāmād avāpyeha dhanurvedaṃ mahātmanā

proktāny astrāṇi divyāni putrāya guru kāṅkṣiṇe

5

ekam eva hi loke 'sminn ātmano guṇavattaram

icchanti putraṃ puruṣā loke nānyaṃ kathaṃ cana

6

cāryāṇāṃ bhavanty eva rahasyāni mahātmanām

tāni putrāya vā dadyuḥ śiṣyāyānugatāya vā

7

sa śilpaṃ prāpya tat sarvaṃ sa viśeṣaṃ ca saṃjaya

śūraḥ śāradvatī putraḥ saṃkhye droṇād anantara

8

rāmasyānumataḥ śāstre puraṃdarasamo yudhi

kārtavīrya samo vīrye bṛhaspatisamo matau

9

mahīdhara samo dhṛtyā tejasāgnisamo yuvā

samudra iva gāmbhīrye krodhe sarvaviṣopama

10

sa rathī prathamo loke dṛḍhadhanvā jitaklama

ś
ghro 'nila ivākrande caran kruddha ivāntaka

11

asyatā yena saṃgrāme dharaṇyabhinipīḍitā

yo na vyathati saṃgrāme vīraḥ satyaparākrama

12

veda snāto vratasnāto dhanurvede ca pāragaḥ

mahodadhir ivākṣobhyo rāmo dāśarathir yathā

13

tam adharmeṇa dharmiṣṭhaṃ dhṛṣṭadyumnena saṃyuge

śrutvā nihatam ācāryam aśvatthāmā kim abravīt

14

dhṛṣṭadyumnasya yo mṛtyuḥ sṛṣṭas tena mahātmanā

yathā droṇasya pāñcālyo yajñasena suto 'bhavat

15

taṃ nṛśaṃsena pāpena krūreṇātyalpa darśinā

śrutvā nihatam ācāryam aśvatthāmā kim abravīt

16

[s]

chadmanā nihataṃ śrutvā pitaraṃ papa karmaṇā

bāṣpeṇāpūryata drauṇī roṣeṇa ca nararṣabha

17

tasya kruddhasya rājendra vapur divyam adṛśyata

antakasyeva bhūtāni jihīrṣoḥ kālaparyaye

18

aśrupūrṇe tato netre apamṛjya punaḥ punaḥ

uvāca kopān niḥśvasya duryodhanam idaṃ vaca

19

pitā mama yathā kṣudraur nyastaśastro nipātitaḥ

dharmadhvajavatā pāpaṃ kṛtaṃ tad viditaṃ mama

anāryaṃ sunṛśaṃsasya dharmaputrasya me śrutam

20

yuddheṣv api pravṛttānāṃ dhruvau jayaparājayau

dvayam etad bhaved rājan vadhas tatra praśasyate

21

nyāyavṛtto vadho yas tu saṃgrāme yudhyato bhavet

na sa duḥkhāya bhavati tathā dṛṣṭo hi sa dvija

22

gataḥ sa vīralokāya pitā mama na saṃśayaḥ

na śocyaḥ puruṣavyāghras tathā sa nidhanaṃ gata

23

yat tu dharmapravṛttaḥ san keśagrahaṇam āptavān

paśyatāṃ sarvasainyānāṃ tan me marmāṇi kṛntati

24

kāmāt krodhād avajñānād darpād bālyena vā punaḥ

vaidharmikāni kurvanti tathā paribhavena ca

25

tad idaṃ pārṣateneha mahad ādharmikam kṛtam

avajñāya ca māṃ nūnaṃ nṛśaṃsena durātmanā

26

tasyānubandhaṃ sa draṣṭā dhṛṣṭadyumnaḥ sudāruṇam

anāryaṃ paramaṃ kṛtvā mithyāvādī ca pāṇḍava

27

yo hy asau chadmanācāryaṃ śastraṃ sanyāsayat tadā

tasyādya dharmarājasya bhūmiḥ pāsyati śoṇitam

28

sarvopāyair yatiṣyāmi pāñcālānām ahaṃ vadhe

dhṛṣṭadyumne ca samare hantāhaṃ pāpakāriṇam

29

karmaṇā yena teneha mṛdunā dāruṇena vā

pāñcālānāṃ vadhaṃ kṛtvā śāntiṃ labdhāsmi kaurava

30

yadarthaṃ puruṣavyāghra putram icchanti mānavāḥ

pretya ceha ca saṃprāptaṃ trāṇāya mahato bhayāt

31

pitrā tu mama sāvasthā prāptā nirbandhunā yathā

mayi śailapratīkāśe putra śiṣye ca jīvati

32

dhin mamāstrāṇi divyāni dhig bāhū dhik parākramam

yan māṃ droṇaḥ sutaṃ prāpya keśagrahaṇam āptavān

33

sa tathāhaṃ kariṣyāmi yathā bharatasattama

paralokagatasyāpi gamiṣyāmy anṛṇaḥ pitu

34

ryeṇa tu na vaktavyā kadā cit stutir ātmanaḥ

pitur vadham amṛṣyaṃs tu vakṣyāmy adyeha pauruṣam

35

adya paśyantu me vīryaṃ pāṇḍavāḥ sajanārdanāḥ

mṛdnataḥ sarvasainyāni yugāntam iva kurvata

36

na hi devā na gandharvā nāsurā na ca rākṣasāḥ

adya śaktā raṇe jetuṃ rathasthaṃ māṃ nararṣabha

37

mad anyo nāsti loke 'sminn arjunād vāstravittamaḥ

ahaṃ hi jvalatāṃ madhye mayūdhānām ivāṃśumān

prayoktā deva sṛṣṭnām astrāṇāṃ pṛtanā gata

38

kṛśāśvatanayā hy adya mat prayuktā mahāmṛdhe

darśayanto 'tmano vīryaṃ pramathiṣyanti pāṇḍavān

39

adya sarvā diśo rājan dhārābhir iva saṃkulāḥ

vṛtāḥ patribhis tīkṣṇair draṣṭāro māmakair iha

40

kiran hi śarajālāni sarvato bhairava svaram

śatrūn nipātayiṣyāmi mahāvāta iva drumān

41

na ca jānāti bībhatsus tad astraṃ na janārdanaḥ

na bhīmaseno na yamau na ca rājā yudhiṣṭhira

42

na pārṣato durtāmāsau na śikhaṇḍī na sātyakiḥ

yad idaṃ mayi kauravya sa kalyaṃ sa nivartanam

43

nārāyaṇāya me pitrā praṇamya vidhipūrvakam

upahāraḥ purā datto brahmarūpa upasthite

44

taṃ svayaṃ pratigṛhyātha bhagavān sa varaṃ dadau

vavre pitā me paramam astraṃ nārāyaṇaṃ tata

45

athainam abravīd rājan bhagavān deva sattamaḥ

bhavitā tvatsamo nānyaḥ kaś cid yudhi naraḥ kva cit

46

na tv idaṃ sahasā brahman prayoktavyaṃ kathaṃ cana

na hy etad astram anyatra vadhāc chatror nivartate

47

na caitac chakyate jñātuṃ ko na vadhyed iti prabho

avadhyam api hanyād dhi tasmān naitat prayojayet

48

vadhaḥ saṃkhye dravaś caiva śastrāṇāṃ ca visarjanam

prayācanaṃ ca śatrūṇāṃ gamanaṃ śaraṇasya ca

49

ete praśamane yogā mahāstrasya paraṃtapa

sarvathā pīḍito hi syād avadhyān pīḍayan raṇe

50

taj jagrāha pitā mahyam abravīc caiva sa prabhuḥ

tvaṃ varṣiṣyasi divyāni śastravarṣāṇy anekaśaḥ

anenāstreṇa saṃgrāme tejasā ca jvaliṣyasi

51

evam uktvā sa bhagavān divam ācakrame prabhuḥ

etan nārāyaṇād astraṃ tat prāptaṃ mama bandhunā

52

tenāhaṃ pāṇḍavāṃś caiva pāñcālān matsyakekayān

vidrāvayiṣyāmi raṇe śacīpatir ivāsurān

53

yathā yathāham iccheyaṃ tathā bhūtvā śarā mama

nipateyuḥ sapatneṣu vikramatsv api bhārata

54

yatheṣṭam aśvavarṣeṇa pravarṣiṣye raṇe sthitaḥ

ayomukhaiś ca vihagair drāvayiṣye mahārathān

paraśvadhāṃś ca vividhān prasakṣye 'ham asaṃśayam

55

so'haṃ nārāyaṇāstreṇa mahatā śatrutāpana

śatrūn vidhvaṃsayiṣyāmi kadarthī kṛtyapāṇḍavān

56

mitra brahma guru dveṣī jālmakaḥ suvigarhitaḥ

pāñcālāpasadaś cādya na me jīvan vimokṣyate

57

tac chrutvā droṇaputrasya paryavartata vāhinī

tataḥ sarve mahāśaṅkhān dadhmuḥ puruṣasattamāḥ

58

bherīś cābhyahanan hṛṣṭā diṇḍimāṃś ca sahasraśaḥ

tathā nanāda vasudhā khuranemiprapīḍitā

sa śabdas tumulaḥ khaṃ dyāṃ pṛthivīṃ ca vyanādayat

59

taṃ śabdaṃ pāṇḍavāḥ śrutvā parjanyaninadopamam

sametya rathināṃ śreṣṭhāḥ sahitāḥ saṃnyamantrayan

60

tathoktvā droṇaputro 'pi tathopaspṛśya bhārata

prāduścakāra tad divyam astraṃ nārāyaṇaṃ tadā
mahabharata anushashan parva chapter 88| mahabharata anushashan parva chapter 88
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 166