Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 169

Book 7. Chapter 169

The Mahabharata In Sanskrit


Book 7

Chapter 169

1

[धृ]

साङ्गा वेदा यथान्यायं येनाधीता महात्मना

यस्मिन साक्षाद धनुर्वेदॊ हरीनिषेधे परतिष्ठितः

2

तस्मिन्न आक्रुश्यति दरॊणे महर्षितनये तदा

नीचात्मना नृशंसेन करुद्रेण गुरु घातिना

3

यस्य परसादात कर्माणि कुर्वन्ति पुरुषर्षभाः

अमानुषाणि संग्रामे देवैर असुकराणि च

4

तस्मिन्न आक्रुश्यति दरॊणे समक्षं पापकर्मिणः

नामर्षं तत्र कुर्वन्ति धिक कषत्रं धिग अमर्षितम

5

पार्थाः सर्वे च राजानः पृथिव्यां ये धनुर्धराः

शरुत्वा किम आहुः पाञ्चाल्यं तन ममाचक्ष्व संजय

6

[स]

शरुत्वा दरुपदपुत्रस्य ता वाचः करूरकर्मणः

तूष्णीं बभूवू राजानः सर्व एव विशां पते

7

अर्जुनस तु कटाक्षेण जिह्मं परेक्ष्य च पार्षतम

सबाष्पम अभिनिःश्वस्य धिग धिग धिग इति चाब्रवीत

8

युधिष्ठिरश च भीमश च यमौ कृष्णस तथापरे

आसन सुव्रीडिता राजन सात्यकिर इदम अब्रवीत

9

नेहास्ति पुरुषः कश चिद य इमं पापपूरुषम

भाषमाणम अकल्याणं शीघ्रं हन्यान नराधमम

10

कथं च शतधा जिह्वा न ते मूर्धा च दीर्यते

गुरुम आक्रॊशतः कषुद्रन चाधर्मेण पात्यसे

11

याप्यस तवम असि पार्थैश च सर्वैश चान्धकवृष्णिभिः

यत कर्म कलुषं कृत्वा शलाघसे जनसंसदि

12

अकार्यं तादृशं कृत्वा पुनर एव गुरुं कषिपन

वध्यस तवं न तवयार्थॊ ऽसति मुहूर्तम अपि जीवता

13

कस तव एतद वयवसेद आर्यस तवदन्यः पुरुषाधमः

निगृह्य केशेषु वधं गुरॊर धर्मात्मनः सतः

14

सप्तावरे तथा पूर्वे बान्धवास ते निपातिताः

यशसा च परित्यक्तास तवां पराप्य कुलपांसनम

15

उक्तवांश चापि यत पार्थं भीष्मं परति नरर्षभम

तथान्तॊ विहितस तेन सवयम एव महात्मना

16

तस्यापि तव सॊदर्यॊ निहन्ता पापकृत्तमः

नान्यः पाञ्चाल पुत्रेभ्यॊ विद्यते भुवि पापकृत

17

स चापि सृष्टः पित्रा ते भीष्मस्यान्त करः किल

शिखण्डी रक्षितस तेन स च मृत्युर महात्मनः

18

पाञ्चालाश चलिता धर्मात कषुद्रा मित्र गुरु दरुहः

तवां पराप्य सह सॊदर्यं धिक्कृतं सर्वसाधुभिः

19

पुनश चेद ईदृशीं वाचं मत्समीपे वदिष्यसि

शिरस ते पातयिष्यामि गदया वज्रकल्पया

20

सात्वतेनैवम आक्षिप्तः पार्षतः परुषाक्षरम

संरब्धः सात्यकिं पराह संक्रुद्धः परहसन्न इव

21

शरूयते शरूयते चेति कषम्यते चेति माधव

न चानार्य शुभं साधुं पुरुषं कषेप्तुम अर्हसि

22

कषमा परशस्यते लॊके न तु पापॊ ऽरहति कषमाम

कषमावन्तं हि पापात्मा जितॊ ऽयम इति मन्यते

23

स तवं कषुद्रसमाचारॊ नीचात्मा पापनिश्चयः

आ केशाग्रान नखाग्राच च वक्तव्यॊ वक्तुम इच्छसि

24

यः स भूरिश्रवाश छिन्ने भुजे परायगतस तवया

वार्यमाणेन निहतस ततः पापतरं नु किम

25

वयूहमानॊ मया दरॊणॊ दिव्येनास्त्रेण संयुगे

विसृष्टशस्त्रॊ निहतः किं तत्र करूर दुष्कृतम

26

अयुध्यमानं यस तव आजौ तथा परायगतं मुनिम

छिन्नबाहुं परैर हन्यात सात्यके स कथं भवेत

27

निहत्य तवां यदा भूमौ स विक्रामति वीर्यवान

किं तदा न निहंस्य एनं भूत्वा पुरुषसत्तमः

28

तवया पुनर अनार्येण पूर्वं पार्थेन निर्जितः

यदा तदा हतः शूरः सौमदत्तिः परतापवान

29

यत्र यत्र तु पाण्डूनां दरॊणॊ दरावयते चमूम

किरञ शरसहस्राणि तत्र तत्र परयाम्य अहम

30

स तवम एवंविधं कृत्वा कर्म चाण्डालवत सवयम

वक्तुम इच्छसि वक्तव्यः कस्मान मां परुषाण्य अथ

31

कर्ता तवं कर्मणॊग्रस्य नाहं वृष्णिकुलाधम

पापानां च तवम आवासः कर्मणां मा पुनर वद

32

जॊषम आस्स्व न मां भूयॊ वक्तुम अर्हस्य अतः परम

अधरॊत्तरम एतद धि यन मा तवं वक्तुम इच्छसि

33

अथ वक्ष्यसि मां मौर्ख्याद भूयः परुषम ईदृशम

गमयिष्यामि बाणैस तवां युधि वैवस्वतक्षयम

34

न चैव मूर्ख धर्मेण केवलेनैव शक्यते

तेषाम अपि हय अधर्मेण चेष्टितं शृणु यादृशम

35

वञ्चितः पाण्डवः पर्वम अधर्मेण युधिष्ठिरः

दरौपदी च परिक्लिष्टा तथाधर्मेण सात्यके

36

परव्राजिता वनं सर्वे पाण्डवाः सह कृष्णया

सर्वस्वम अपकृष्टं च तथाधर्मेण बालिश

37

अधर्मेणापकृष्टश च मद्रराजः परैर इतः

इतॊ ऽपय अधर्मेण हतॊ भीष्मः कुरुपितामहः

भूरिश्रवा हय अधर्मेण तवया धर्मविदा हतः

38

एवं परैर आचरितं पाण्डवेयैश च संयुगे

रक्षमाणैर जयं वीरैर धर्मज्ञैर अपि सात्वत

39

दुर्ज्ञेयः परमॊ धर्मस तथाधर्मः सुदुर्विदः

युध्यस्व कौरवैः सार्धं मा गाः पितृनिवेशनम

40

एवमादीनि वाक्यानि करूराणि परुषाणि च

शरावितः सात्यकिः शरीमान आकम्पित इवाभवत

41

तच छरुत्वा करॊधताम्राक्षः सात्यकिस तव आददे गदाम

विनिःश्वस्य यथा सर्पः परणिधाय रथे धनुः

42

ततॊ ऽभिपत्य पाञ्चाल्यं संरम्भेणेदम अब्रवीत

न तवां वक्ष्यामि परुषं हनिष्ये तवां वधक्षमम

43

तम आपतन्तं सहसा महाबलम अमर्षणम

पाञ्चाल्यायाभिसंक्रुद्धम अन्तकायान्तकॊपमम

44

चॊदितॊ वासुदेवेन भीमसेनॊ महाबलः

अवप्लुत्य रथात तूर्णं बाहुभ्यां समवारयत

45

दरवमाणं तथा करुद्धं सात्यकिं पाण्डवॊ बली

परस्कन्दमानम आदाय जगाम बलिनं बलात

46

सथित्वा विष्टभ्य चरणौ भीमेन शिनिपुंगवः

निगृहीतः पदे षष्ठे बलेन बलिनां वरः

47

अवरुह्य रथात तं तु हरियमाणं बलीयसा

उवाच शलक्ष्णया वाचा सहदेवॊ विशां पते

48

अस्माकं पुरुषव्याघ्र मित्रम अन्यन न विद्यते

परम अन्धकवृष्णिभ्यः पाञ्चालेभ्यश च माधव

49

तथैवान्धकवृष्णीनां तव चैव विशेषतः

कृष्णस्य च तथास्मत्तॊ मित्रम अन्यन न विद्यते

50

पाञ्चालानां च वार्ष्णेय समुद्रान्तां विचिन्वताम

नान्यद अस्ति परं मित्रं मन्यते च यथा भवान

51

स भवान ईदृशं मित्रं मन्यते च यथा भवान

भवन्तश च यथास्माकं भवतां च तथा वयम

52

स एवं सर्वधर्मज्ञॊ मित्र धर्मम अनुस्मरन

नियच्छ मन्युं पाञ्चाल्यात परशाम्य शिनिपुंगव

53

पार्षतस्य कषम तवं वै कषमतां तव पार्षतः

वयं कषमयितारश च किम अन्यत्र शमाद भवेत

54

परशाम्यमाने शैनेये सहदेवेन मारिष

पाञ्चालराजस्य सुतः परहसन्न इदम अब्रवीत

55

मुञ्च मुञ्च शिनेः पौत्रं भीम युद्धमदान्वितम

आसादयतु माम एष धराधरम इवानिलः

56

यावद अस्य शितैर बाणैः संरम्भं विनयाम्य अहम

युद्धश्रद्धां च कौन्तेय जीवितस्य च संयुगे

57

किं नु शक्यं मया कर्तुं कार्यं यद इदम उद्यतम

सुमहत पाण्डुपुत्राणाम आयान्त्य एते हि कौरवाः

58

अथ वा फल्गुनः सर्वान वारयिष्यति संयुगे

अहम अप्य अस्य मूर्धानं पातयिष्यामि सायकैः

59

मन्यते छिन्नबाहुं मां भूरिश्रवसम आहवे

उत्सृजैनम अहं वैनम एष मां वा हनिष्यति

60

शृण्वन पाञ्चाल वाक्यानि सात्यकिः सर्पवच छवसन

भीम बाह्वन्तरे सक्तॊ विस्फुरत्य अनिशं बली

61

तवरया वासुदेवश च धर्मराजश च मारिष

यत्नेन महता वीरौ वारयाम आसतुस ततः

62

निवार्य परमेष्वासौ करॊधसंरक्तलॊचनौ

युयुत्सवः परान संख्ये परतीयुः कषत्रियर्षभाः

1

[dhṛ]

sāṅgā vedā yathānyāyaṃ yenādhītā mahātmanā

yasmin sākṣād dhanurvedo hrīniṣedhe pratiṣṭhita

2

tasminn ākruśyati droṇe maharṣitanaye tadā

nīcātmanā nṛśaṃsena krudreṇa guru ghātinā

3

yasya prasādāt karmāṇi kurvanti puruṣarṣabhāḥ

amānuṣāṇi saṃgrāme devair asukarāṇi ca

4

tasminn ākruśyati droṇe samakṣaṃ pāpakarmiṇaḥ

nāmarṣaṃ tatra kurvanti dhik kṣatraṃ dhig amarṣitam

5

pārthāḥ sarve ca rājānaḥ pṛthivyāṃ ye dhanurdharāḥ

rutvā kim āhuḥ pāñcālyaṃ tan mamācakṣva saṃjaya

6

[s]

śrutvā drupadaputrasya tā vācaḥ krūrakarmaṇaḥ

tūṣṇīṃ babhūvū rājānaḥ sarva eva viśāṃ pate

7

arjunas tu kaṭākṣeṇa jihmaṃ prekṣya ca pārṣatam

sabāṣpam abhiniḥśvasya dhig dhig dhig iti cābravīt

8

yudhiṣṭhiraś ca bhīmaś ca yamau kṛṣṇas tathāpare

āsan suvrīḍitā rājan sātyakir idam abravīt

9

nehāsti puruṣaḥ kaś cid ya imaṃ pāpapūruṣam

bhāṣamāṇam akalyāṇaṃ śīghraṃ hanyān narādhamam

10

kathaṃ ca śatadhā jihvā na te mūrdhā ca dīryate

gurum ākrośataḥ kṣudrana cādharmeṇa pātyase

11

yāpyas tvam asi pārthaiś ca sarvaiś cāndhakavṛṣṇibhiḥ

yat karma kaluṣaṃ kṛtvā ślāghase janasaṃsadi

12

akāryaṃ tādṛśaṃ kṛtvā punar eva guruṃ kṣipan

vadhyas tvaṃ na tvayārtho 'sti muhūrtam api jīvatā

13

kas tv etad vyavased āryas tvadanyaḥ puruṣādhamaḥ

nigṛhya keśeṣu vadhaṃ guror dharmātmanaḥ sata

14

saptāvare tathā pūrve bāndhavās te nipātitāḥ

yaśasā ca parityaktās tvāṃ prāpya kulapāṃsanam

15

uktavāṃś cāpi yat pārthaṃ bhīṣmaṃ prati nararṣabham

tathānto vihitas tena svayam eva mahātmanā

16

tasyāpi tava sodaryo nihantā pāpakṛttamaḥ

nānyaḥ pāñcāla putrebhyo vidyate bhuvi pāpakṛt

17

sa cāpi sṛṣṭaḥ pitrā te bhīṣmasyānta karaḥ kila

śikhaṇḍī rakṣitas tena sa ca mṛtyur mahātmana

18

pāñcālāś calitā dharmāt kṣudrā mitra guru druhaḥ

tvāṃ prāpya saha sodaryaṃ dhikkṛtaṃ sarvasādhubhi

19

punaś ced īdṛśīṃ vācaṃ matsamīpe vadiṣyasi

śiras te pātayiṣyāmi gadayā vajrakalpayā

20

sātvatenaivam ākṣiptaḥ pārṣataḥ paruṣākṣaram

saṃrabdhaḥ sātyakiṃ prāha saṃkruddhaḥ prahasann iva

21

rūyate śrūyate ceti kṣamyate ceti mādhava

na cānārya śubhaṃ sādhuṃ puruṣaṃ kṣeptum arhasi

22

kṣamā praśasyate loke na tu pāpo 'rhati kṣamām

kṣamāvantaṃ hi pāpātmā jito 'yam iti manyate

23

sa tvaṃ kṣudrasamācāro nīcātmā pāpaniścaya

ā
keśāgrān nakhāgrāc ca vaktavyo vaktum icchasi

24

yaḥ sa bhūriśravāś chinne bhuje prāyagatas tvayā

vāryamāṇena nihatas tataḥ pāpataraṃ nu kim

25

vyūhamāno mayā droṇo divyenāstreṇa saṃyuge

visṛṣṭaśastro nihataḥ kiṃ tatra krūra duṣkṛtam

26

ayudhyamānaṃ yas tv ājau tathā prāyagataṃ munim

chinnabāhuṃ parair hanyāt sātyake sa kathaṃ bhavet

27

nihatya tvāṃ yadā bhūmau sa vikrāmati vīryavān

kiṃ tadā na nihaṃsy enaṃ bhūtvā puruṣasattama

28

tvayā punar anāryeṇa pūrvaṃ pārthena nirjitaḥ

yadā tadā hataḥ śūraḥ saumadattiḥ pratāpavān

29

yatra yatra tu pāṇḍūnāṃ droṇo drāvayate camūm

kirañ śarasahasrāṇi tatra tatra prayāmy aham

30

sa tvam evaṃvidhaṃ kṛtvā karma cāṇḍālavat svayam

vaktum icchasi vaktavyaḥ kasmān māṃ paruṣāṇy atha

31

kartā tvaṃ karmaṇograsya nāhaṃ vṛṣṇikulādhama

pāpānāṃ ca tvam āvāsaḥ karmaṇāṃ mā punar vada

32

joṣam āssva na māṃ bhūyo vaktum arhasy ataḥ param

adharottaram etad dhi yan mā tvaṃ vaktum icchasi

33

atha vakṣyasi māṃ maurkhyād bhūyaḥ paruṣam īdṛśam

gamayiṣyāmi bāṇais tvāṃ yudhi vaivasvatakṣayam

34

na caiva mūrkha dharmeṇa kevalenaiva śakyate

teṣām api hy adharmeṇa ceṣṭitaṃ śṛu yādṛśam

35

vañcitaḥ pāṇḍavaḥ parvam adharmeṇa yudhiṣṭhiraḥ

draupadī ca parikliṣṭā tathādharmeṇa sātyake

36

pravrājitā vanaṃ sarve pāṇḍavāḥ saha kṛṣṇayā

sarvasvam apakṛṣṭaṃ ca tathādharmeṇa bāliśa

37

adharmeṇāpakṛṣṭaś ca madrarājaḥ parair itaḥ

ito 'py adharmeṇa hato bhīṣmaḥ kurupitāmahaḥ

bhūriśravā hy adharmeṇa tvayā dharmavidā hata

38

evaṃ parair ācaritaṃ pāṇḍaveyaiś ca saṃyuge

rakṣamāṇair jayaṃ vīrair dharmajñair api sātvata

39

durjñeyaḥ paramo dharmas tathādharmaḥ sudurvidaḥ

yudhyasva kauravaiḥ sārdhaṃ mā gāḥ pitṛniveśanam

40

evamādīni vākyāni krūrāṇi paruṣāṇi ca

śrāvitaḥ sātyakiḥ śrīmān ākampita ivābhavat

41

tac chrutvā krodhatāmrākṣaḥ sātyakis tv ādade gadām

viniḥśvasya yathā sarpaḥ praṇidhāya rathe dhanu

42

tato 'bhipatya pāñcālyaṃ saṃrambheṇedam abravīt

na tvāṃ vakṣyāmi paruṣaṃ haniṣye tvāṃ vadhakṣamam

43

tam āpatantaṃ sahasā mahābalam amarṣaṇam

pāñcālyāyābhisaṃkruddham antakāyāntakopamam

44

codito vāsudevena bhīmaseno mahābalaḥ

avaplutya rathāt tūrṇaṃ bāhubhyāṃ samavārayat

45

dravamāṇaṃ tathā kruddhaṃ sātyakiṃ pāṇḍavo balī

praskandamānam ādāya jagāma balinaṃ balāt

46

sthitvā viṣṭabhya caraṇau bhīmena śinipuṃgavaḥ

nigṛhītaḥ pade ṣaṣṭhe balena balināṃ vara

47

avaruhya rathāt taṃ tu hriyamāṇaṃ balīyasā

uvāca ślakṣṇayā vācā sahadevo viśāṃ pate

48

asmākaṃ puruṣavyāghra mitram anyan na vidyate

param andhakavṛṣṇibhyaḥ pāñcālebhyaś ca mādhava

49

tathaivāndhakavṛṣṇnāṃ tava caiva viśeṣataḥ

kṛṣṇasya ca tathāsmatto mitram anyan na vidyate

50

pāñcālānāṃ ca vārṣṇeya samudrāntāṃ vicinvatām

nānyad asti paraṃ mitraṃ manyate ca yathā bhavān

51

sa bhavān īdṛśaṃ mitraṃ manyate ca yathā bhavān

bhavantaś ca yathāsmākaṃ bhavatāṃ ca tathā vayam

52

sa evaṃ sarvadharmajño mitra dharmam anusmaran

niyaccha manyuṃ pāñcālyāt praśāmya śinipuṃgava

53

pārṣatasya kṣama tvaṃ vai kṣamatāṃ tava pārṣataḥ

vayaṃ kṣamayitāraś ca kim anyatra śamād bhavet

54

praśāmyamāne śaineye sahadevena māriṣa

pāñcālarājasya sutaḥ prahasann idam abravīt

55

muñca muñca śineḥ pautraṃ bhīma yuddhamadānvitam

āsādayatu mām eṣa dharādharam ivānila

56

yāvad asya śitair bāṇaiḥ saṃrambhaṃ vinayāmy aham

yuddhaśraddhāṃ ca kaunteya jīvitasya ca saṃyuge

57

kiṃ nu śakyaṃ mayā kartuṃ kāryaṃ yad idam udyatam

sumahat pāṇḍuputrāṇām āyānty ete hi kauravāḥ

58

atha vā phalgunaḥ sarvān vārayiṣyati saṃyuge

aham apy asya mūrdhānaṃ pātayiṣyāmi sāyakai

59

manyate chinnabāhuṃ māṃ bhūriśravasam āhave

utsṛjainam ahaṃ vainam eṣa māṃ vā haniṣyati

60

śṛ
van pāñcāla vākyāni sātyakiḥ sarpavac chvasan

bhīma bāhvantare sakto visphuraty aniśaṃ balī

61

tvarayā vāsudevaś ca dharmarājaś ca māriṣa

yatnena mahatā vīrau vārayām āsatus tata

62

nivārya parameṣvāsau krodhasaṃraktalocanau

yuyutsavaḥ parān saṃkhye pratīyuḥ kṣatriyarṣabhāḥ
the jataka| of the jataka
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 169