Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 17

Book 7. Chapter 17

The Mahabharata In Sanskrit


Book 7

Chapter 17

1

[स]

ततः संशप्तका राजन समे देशे वयवस्थिताः

वयूह्यानीकं रथैर एव चन्द्रार्धाख्यं मुदान्विताः

2

ते किरीटिनम आयान्तं दृष्ट्वा हर्षेण मारिष

उदक्रॊशन नरव्याघ्राः शब्देन महता तदा

3

स शब्दः परदिशः सर्वा दिशः खंच समावृणॊत

आवृतत्वाच च लॊकस्य नासीत तत्र परतिस्वनः

4

अतीव संप्रहृष्टांस तान उपलभ्य धनंजयः

किं चिद अभ्युत्स्मयन कृष्णम इदं वचनम अब्रवीत

5

पश्यैतान देवकी मातुर मुमूर्षून अद्य संयुगे

भरातॄंस तरैगर्तकान एवं रॊदितव्ये परहर्षितान

6

अथ वा हर्षकालॊ ऽयं तरैगर्तानाम असंशयम

कुनरैर दुरवापान हि लॊकान पराप्स्यन्त्य अनुत्तमान

7

एवम उक्त्वा महाबाहुर हृषीकेशं ततॊ ऽरजुनः

आससाद रणे वयूढां तरैगर्तानाम अनीकिनीम

8

स देवदत्तम आदाय शङ्खं हेमपरिष्कृतम

दध्मौ वेगेन महता फल्गुनः पूरयन दिशः

9

तेन शब्देन वित्रस्ता संशप्तकवरूथिनी

निश्चेष्टावस्थिता संक्ये अश्मसारमयी यथा

10

वाहास तेषां विवृत्ताक्षाः सतब्धकर्ण शिरॊधराः

विष्टब्ध चरणा मूत्रं रुधिरं च परसुस्रुवुः

11

उपलभ्य च ते संज्ञाम अवस्थाप्य च वाहिनीम

युगपत पाण्डुपुत्राय चिक्षिपुः कङ्कपत्रिणः

12

तान्य अर्जुनः सहस्राणि दश पञ्चैव चाशुगैः

अनागतान्य एव शरैश चिच्छेदाशु पराक्रमः

13

ततॊ ऽरजुनं शितैर बाणैर दशभिर दशभिः पुनः

परत्यविध्यंस ततः पार्थस तान अविध्यत तरिभिस तरिभिः

14

एकैकस तु ततः पार्थं राजन विव्याध पञ्चभिः

स च तान परतिविव्याध दवाभ्यां दवाभ्यां पराक्रमी

15

भूय एव तु संरब्धास ते ऽरजुनं सह केशवम

आपूरयञ शरैस तीक्ष्णैस तटाकम इव वृष्टिभिः

16

ततः शरसहस्राणि परापतन्न अर्जुनं परति

भरमराणाम इव वराताः फुल्लद्रुमगणे वने

17

ततः सुबाहुस तरिंशद्भिर अद्रिसारमयैर दृढैः

अविध्यद इषुभिर गाढं किरीटे सव्यसाचिनम

18

तैः किरीटी किरीटस्थैर हेमपुङ्खैर अजिह्मगैः

शातकुम्भमयापीडॊ बभौ यूप इवॊच्छ्रितः

19

हस्तावापं सुबाहॊस तु भल्लेन युधि पाण्डवः

चिच्छेद तं चैव पुनः शरवर्षैर अवाकिरत

20

ततः सुशर्मा दशभिः सुरथश च किरीटिनम

सुधर्मा सुधनुश चैव सुबाहुश च समर्पयन

21

तांस तु सर्वान पृथग बाणैर वानरप्रवर धवजः

परत्यविध्यद धवजांश चैषां भल्लैश चिच्छेद काञ्चनान

22

सुधन्वनॊ धनुश छित्त्वा हयान वै नयवधीच छरैः

अत्रास्य सशिरस्त्राणं शिरः कायाद अपाहरत

23

तस्मिंस तु पतिते वीरे तरस्तास तस्य पदानुगाः

वयद्रवन्त भयाद भीता येन दौर्यॊधनं बलम

24

ततॊ जघान संक्रुद्धॊ वासविस तां महाचमूम

शरजालैर अविच्छिन्नैस तमः सूर्य इवांशुभिः

25

ततॊ भग्ने बले तस्मिन विप्रयाते समन्ततः

सव्यसाचिनि संक्रुद्धे तरैगर्तान भयम आविशत

26

ते वध्यमानाः पार्थेन शरैः संनतपर्वभिः

अमुह्यंस तत्र तत्रैव तरस्ता मृगगणा इव

27

ततस तरिगर्तराट करुद्धस तान उवाच महारथान

अलं दरुतेन वः शूरा न भयंकर्तुम अर्हथ

28

शप्त्वा तु शपथान घॊरान सर्वसैन्यस्य पश्यतः

गत्वा दौर्यॊघनं सैन्यं किं वा वक्ष्यथ मुख्यगाः

29

नावहास्याः कथं लॊके कर्मणानेन संयुगे

भवेम सहिताः सर्वे निवर्तध्वं यथाबलम

30

एवम उक्तास तु ते राजन्न उदक्रॊशन मुहुर मुहुः

शङ्खांश च दध्मिरे वीरा हर्षयन्तः परस्परम

31

ततस ते संन्यवर्तन्त संशप्तकगणाः पुनः

नारायणाश च गॊपालाः कृत्वा मृत्युं निवर्तनम

1

[s]

tataḥ saṃśaptakā rājan same deśe vyavasthitāḥ

vyūhyānīkaṃ rathair eva candrārdhākhyaṃ mudānvitāḥ

2

te kirīṭinam āyāntaṃ dṛṣṭvā harṣeṇa māriṣa

udakrośan naravyāghrāḥ śabdena mahatā tadā

3

sa śabdaḥ pradiśaḥ sarvā diśaḥ khaṃca samāvṛṇot

āvṛtatvāc ca lokasya nāsīt tatra pratisvana

4

atīva saṃprahṛṣṭās tān upalabhya dhanaṃjayaḥ

kiṃ cid abhyutsmayan kṛṣṇam idaṃ vacanam abravīt

5

paśyaitān devakī mātur mumūrṣūn adya saṃyuge

bhrātṝṃs traigartakān evaṃ roditavye praharṣitān

6

atha vā harṣakālo 'yaṃ traigartānām asaṃśayam

kunarair duravāpān hi lokān prāpsyanty anuttamān

7

evam uktvā mahābāhur hṛṣīkeśaṃ tato 'rjunaḥ

āsasāda raṇe vyūḍhāṃ traigartānām anīkinīm

8

sa devadattam ādāya śaṅkhaṃ hemapariṣkṛtam

dadhmau vegena mahatā phalgunaḥ pūrayan diśa

9

tena śabdena vitrastā saṃśaptakavarūthinī

niśceṣṭāvasthitā saṃkye aśmasāramayī yathā

10

vāhās teṣāṃ vivṛttākṣāḥ stabdhakarṇa śirodharāḥ

viṣṭabdha caraṇā mūtraṃ rudhiraṃ ca prasusruvu

11

upalabhya ca te saṃjñām avasthāpya ca vāhinīm

yugapat pāṇḍuputrāya cikṣipuḥ kaṅkapatriṇa

12

tāny arjunaḥ sahasrāṇi daśa pañcaiva cāśugaiḥ

anāgatāny eva śaraiś cicchedāśu parākrama

13

tato 'rjunaṃ śitair bāṇair daśabhir daśabhiḥ punaḥ

pratyavidhyaṃs tataḥ pārthas tān avidhyat tribhis tribhi

14

ekaikas tu tataḥ pārthaṃ rājan vivyādha pañcabhiḥ

sa ca tān prativivyādha dvābhyāṃ dvābhyāṃ parākramī

15

bhūya eva tu saṃrabdhās te 'rjunaṃ saha keśavam

āpūrayañ śarais tīkṣṇais taṭākam iva vṛṣṭibhi

16

tataḥ śarasahasrāṇi prāpatann arjunaṃ prati

bhramarāṇām iva vrātāḥ phulladrumagaṇe vane

17

tataḥ subāhus triṃśadbhir adrisāramayair dṛḍhaiḥ

avidhyad iṣubhir gāḍhaṃ kirīṭe savyasācinam

18

taiḥ kirīṭī kirīṭasthair hemapuṅkhair ajihmagai

ś
takumbhamayāpīḍo babhau yūpa ivocchrita

19

hastāvāpaṃ subāhos tu bhallena yudhi pāṇḍavaḥ

ciccheda taṃ caiva punaḥ śaravarṣair avākirat

20

tataḥ suśarmā daśabhiḥ surathaś ca kirīṭinam

sudharmā sudhanuś caiva subāhuś ca samarpayan

21

tāṃs tu sarvān pṛthag bāṇair vānarapravara dhvajaḥ

pratyavidhyad dhvajāṃś caiṣāṃ bhallaiś ciccheda kāñcanān

22

sudhanvano dhanuś chittvā hayān vai nyavadhīc charaiḥ

atrāsya saśirastrāṇaṃ śiraḥ kāyād apāharat

23

tasmiṃs tu patite vīre trastās tasya padānugāḥ

vyadravanta bhayād bhītā yena dauryodhanaṃ balam

24

tato jaghāna saṃkruddho vāsavis tāṃ mahācamūm

śarajālair avicchinnais tamaḥ sūrya ivāṃśubhi

25

tato bhagne bale tasmin viprayāte samantataḥ

savyasācini saṃkruddhe traigartān bhayam āviśat

26

te vadhyamānāḥ pārthena śaraiḥ saṃnataparvabhiḥ

amuhyaṃs tatra tatraiva trastā mṛgagaṇā iva

27

tatas trigartarāṭ kruddhas tān uvāca mahārathān

alaṃ drutena vaḥ śūrā na bhayaṃkartum arhatha

28

aptvā tu śapathān ghorān sarvasainyasya paśyataḥ

gatvā dauryoghanaṃ sainyaṃ kiṃ vā vakṣyatha mukhyagāḥ

29

nāvahāsyāḥ kathaṃ loke karmaṇānena saṃyuge

bhavema sahitāḥ sarve nivartadhvaṃ yathābalam

30

evam uktās tu te rājann udakrośan muhur muhuḥ

śaṅkhāṃś ca dadhmire vīrā harṣayantaḥ parasparam

31

tatas te saṃnyavartanta saṃśaptakagaṇāḥ punaḥ

nārāyaṇāś ca gopālāḥ kṛtvā mṛtyuṃ nivartanam
heavens above photographs of the universe| anansi storie
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 17