Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 171

Book 7. Chapter 171

The Mahabharata In Sanskrit


Book 7

Chapter 171

1

[स]

भीमसेनं समाकीर्णं दृष्ट्वास्त्रेण धनंजयः

तेजसः परतिघातार्थं वारुणेन समावृणॊत

2

नालक्षयत तं कश चिद वारुणास्त्त्रेण संवृतम

अर्जुनस्य लघुत्वाच च संवृतत्वाच च तेजसः

3

साश्वसूत रथॊ भीमॊ दरॊणपुत्रास्त्र संवृतः

अग्नाव अग्निर इव नयस्तॊ जवालामाली सुदुर्दृशः

4

यथा रात्रिक्षये राजञ जयॊतींष्य अस्तगिरिं परति

समापेतुस तथा बाणा भीमसेनरथं परति

5

स हि भीमॊ रथश चास्य हयाः सूतश च मारिष

संवृता दरॊणपुत्रेण पावकान्तर गताभवन

6

यथा दग्ध्वा जगत कृत्स्नं समये स चराचरम

गच्छेद अग्निर विभॊर आस्यं तथास्त्रं भीमम आवृणॊत

7

सूर्यम अग्निः परविष्टः सयाद यथा चाग्निं दिवाकरः

तथा परविष्टं तत तेजॊ न पराज्ञायत किं चन

8

विकीर्णम अस्त्रं तद दृष्ट्वा तथा भीम रथं परति

सर्वसैन्यानि पाण्डूनां नयस्तशस्त्राण्य अचेतसः

9

उदीर्यमाणं दरौणिं च निष्प्रति दवंद्वम आहवे

युधिष्ठिरपुरॊगांश च विमुखांस तान महारथान

10

अर्जुनॊ वासुदेवश च तवरमाणौ महाद्युती

अवप्लुत्य रथाद वीरौ भीमम आद्रवतां ततः

11

ततस तद दरॊणपुत्रस्य तेजॊ ऽसत्रबलसंभवम

विगाह्य तौ सुबलिनौ माययाविशतां तदा

12

नयस्तशस्त्रौ ततस तौ तु नादहद अस्त्रजॊ ऽनलः

वारुणास्त्र परयॊगाच च वीर्यवत्त्वाच च कृष्णयॊः

13

ततश चकृषतुर भीमं तस्य सर्वायुधानि च

नारायणास्त्र शान्त्य अर्थं नरनारायणौ बलात

14

अपकृष्यमाणः कौन्तेयॊ नदत्य एव महारथः

वर्धते चैव तद घॊरं दरौणेर अस्त्रं सुदुर्जयम

15

तम अब्रवीद वासुदेवः किम इदं पाण्डुनन्दन

वार्यमाणॊ ऽपि कौन्तेय यद युद्धान न निवर्तसे

16

यदि युद्धेन जेयाः सयुर इमे कौरवनन्दनाः

वयम अप्य अत्र युध्येम तथा चेमे नरर्षभाः

17

रथेभ्यस तव अवतीर्णास तु सर्व एव सम तावकाः

तस्मात तवम अपि कौन्तेय रथात तूर्णम अपाक्रम

18

एवम उक्त्वा ततः कृष्णॊ रथाद भूमिम अपातयत

निःश्वसन्तं यथा नागं करॊधसंरक्तलॊचनम

19

यदापकृष्टः स रथान नयासितश चायुधं भुवि

ततॊ नारायणास्त्रं तत परशान्तं शत्रुतापनम

20

तस्मिन परशान्ते विधिना तदा तेजसि दुःसहे

बभूवुर विमलाः सर्वा दिशः परदिश एव च

21

परववुश च शिवा वाताः परशान्ता मृगपक्षिणः

वाहनानि च हृष्टानि यॊधाश च मनुजेश्वर

22

वयपॊढे च ततॊ घॊरे तस्मिंस तेजसि भारत

बभौ भीमॊ निशापाये धीमान सूर्य इवॊदितः

23

हतशेषं बलं तत्र पाण्डवानाम अतिष्ठत

अस्त्रव्युपरमाद धृष्टं तव पुत्र जिघांसया

24

वयवस्थिते बले तस्मिन अस्त्रे परतिहते तथा

दुर्यॊधनॊ महाराज दरॊणपुत्रम अथाब्रवीत

25

अश्वत्थामन पुनः शीघ्रम अस्त्रम एतत परयॊजय

वयवस्थिता हि पाञ्चालाः पुनर एव जयैषिणः

26

अश्वत्थामा तथॊक्तस तु तव पुत्रेण मारिष

सुदीनम अभिनिःश्वस्य राजानम इदम अब्रवीत

27

नैतद आवर्तते राजन्न अस्त्रं दविर नॊपपद्यते

आवर्तयन निहन्त्य एतत परयॊक्तारं न संशयः

28

एष चास्त्रप्रतीघातं वासुदेवः परयुक्तवान

अन्यथा विहितः संख्ये वधः शत्रॊर जनाधिप

29

पराजयॊ वा मृत्युर वा शरेयॊ मृत्युर न निर्जयः

निर्जिताश चारयॊ हय एते शस्त्रॊत्सर्गान मृतॊपमाः

30

[दुर]

आचार्य पुत्र यद्य एतद दविर अस्त्रं न परयुज्यते

अन्यैर गुरुघ्ना वध्यन्ताम अस्त्रैर अस्त्राविदां वर

31

तवयि हय अस्त्राणि दिव्यानि यथा सयुस तर्यम्बके तथा

इच्छतॊ न हि ते मुच्येत करुद्धस्यापि पुरंदरः

32

[धृ]

तस्मिन्न अस्त्रे परतिहते दरॊणे चॊपधिना हते

तथा दुर्यॊधनेनॊक्तॊ दरौणिः किम अकरॊत पुनः

33

दृष्ट्वा पार्थांश च संग्रामे युद्धाय समवस्थितान

नारायणास्त्र निर्मुक्तांश चरतः पृतना मुखे

34

[स]

जानन पितुः स निधनं सिंहलाङ्गूल केतनः

सक्रॊधॊ भयम उत्सृज्य अभिदुद्राव पार्षतम

35

अभिद्रुत्य च विंशत्या कषुद्रकाणां नरर्षभः

पञ्चभिश चातिवेगेन विव्याध पुरुषर्षभम

36

धृष्टद्युम्नस ततॊ राजञ जवलन्तम इव पावकम

दरॊणपुत्रं तरिषष्ट्या तु राजन विव्याध पत्रिणाम

37

सारथिं चास्य विंशत्या सवर्णपुङ्खैः शिलाशितैः

हयांश च चतुरॊ ऽविध्यच चतुर्भिर निशितैः शरैः

38

विद्ध्वा विद्ध्वानदद दरौणिः कम्पयन्न इव मेदिनीम

आददत सर्वलॊकस्य पराणान इव महारणे

39

पार्षतस तु बली राजन कृतास्त्रः कृतनिश्रमः

दरौणिम एवाभिदुद्राव कृत्वा मृत्युं निवर्तनम

40

ततॊ बाणमयं वर्षं दरॊणपुत्रस्य मूर्धनि

अवासृजद अमेयात्मा पाञ्चाल्यॊ रथिनां वरः

41

तं दरौणिः समरे करुद्धश छादयाम आस पत्रिभिः

विव्याध चैनं दशभिः पितुर वधम अनुस्मरन

42

दवाभ्यां च सुविकृष्टाभ्यां कषुराभ्यां धवजकार्मुके

छित्त्वा पाञ्चालराजस्य दरौणिर अन्यैः समार्दयत

43

वयश्व सूत रथं चैनं दरौणिश चक्रे महाहवे

तस्य चानुचरान सर्वान करुद्धः पराच्छादयच छरैः

44

परद्रुद्राव ततः सैन्यं पाञ्चालानां विशां पते

संभ्रान्तरूपम आर्तं च शरवर्ष परिक्षतम

45

दृष्ट्वा च विमुखान यॊधान धृष्टद्युम्नं च पीडितम

शैनेयॊ ऽचॊदयत तूर्णं रणं दरौणिरथं परति

46

अष्टभिर निशितैश चैव सॊ ऽशवत्थामानम आर्दयत

विंशत्या पुनर आहत्य नानारूपैर अमर्षणम

विव्याध च तथा सूतं चतुर्भिश चतुरॊ हयान

47

सॊ ऽतिविद्धॊ महेष्वासॊ नाना लिङ्गैर अमर्षणः

युयुधानेन वै दरौणिः परहसन वाक्यम अब्रवीत

48

शैनेयाभ्यवपत्तिं ते जानाम्य आचार्य घातिनः

न तव एनं तरास्यसि मया गरस्तम आत्मानम एव च

49

एवम उक्त्वार्क रश्म्याभं सुपर्वाणं शरॊत्तमम

वयसृजत सात्वते दरौणिर वज्रं वृत्रे यथा हरिः

50

स तं निर्भिद्य तेनास्तः सायकः स शरावरम

विवेश वसुधां भित्त्वा शवसन बिलम इवॊरगः

51

स भिन्नकवचः शूरस तॊत्त्रार्दित इव दविपः

विमुच्य स शरं चापं भूरि वरणपरिस्रवः

52

सीदन रुधिरसिक्तश च रथॊपस्थ उपाविशत

सूतेनापहृतस तूर्णं दरॊणपुत्राद रथान्तरम

53

अथान्येन सुपुङ्खेन शरेण नतपर्वणा

आजघान भरुवॊर मध्ये धृष्टद्युम्नं परंतपः

54

स पूर्वम अतिविद्धश च भृशं पश्चाच च पीडितः

ससाद युधि पाञ्चाल्यॊ वयपाश्रयत च धवजम

55

तं मत्तम इव सिंहेन राजन कुञ्जरम अर्दितम

जवेनाभ्यद्रवञ शूराः पञ्च पाण्डवतॊ रथाः

56

किरीटी भीमसेनश च वृद्धक्षत्रश च पौरवः

युवराजश च चेदीनां मालवश च सुदर्शनः

पञ्चभिः पञ्चभिर बाणैर अभ्यघ्नन सर्वतः समम

57

आशीविषाभैर विशद्भिः पञ्चभिश चापि ताञ शरैः

चिच्छेद युगपद दरौणिः पञ्चविंशतिसायकान

58

सप्तभिश च शितैर बाणैः पौरवं दरौणिर आर्दयत

मालवं तरिभिर एकेन पार्थं षड्भिर वृकॊदरम

59

ततस ते विव्यधुः सर्वे दरौणिं राजन महारथाः

युगपच च पृथक चैव रुक्मपुङ्खैः शिलाशितैः

60

युवराजस तु विंशत्या दरौणिं विव्याध पत्रिणाम

पार्थश च पुनर अष्टाभिस तथा सर्वे तरिभिस तरिभिः

61

ततॊ ऽरजुनं षड्भिर अथाजघान; दरौणायनिर दशभिर वासुदेवम

भीमं दशार्धैर युवराजं चतुर्भिर; दवाभ्यां छित्त्वा कार्मुकं च धवजं च

पुनः पार्थं शरवर्षेण विद्ध्वा; दरौणिर घॊरं सिंहनादं ननाद

62

तस्यास्यतः सुनिशितान पीतधारान; दरौणेः शरान पृष्ठतश चाग्रतश च

धरा वियद दयौः परदिशॊ दिशश च; छन्ना बाणैर अभवन घॊररूपैः

63

आसीनस्य सवरथं तूग्र तेजाः; सुदर्शनस्येन्द्र केतुप्रकाशौ

भुजौ शिरश चेन्द्र समानवीर्यस; तरिभिः शरैर युगपत संचकर्त

64

स पौरवं रथशक्त्या निहत्य; छित्त्वा रथं तिलशश चापि बाणैः

छित्त्वास्य बाहू वरचन्दनाक्तौ; भल्लेन कायाच छिर उच्चकर्त

65

युवानम इन्दीवरदाम वर्णं; चेदिप्रियं युवराजं परहस्य

बाणैस तवरावाञ जवलिताग्निकल्पैर; विद्ध्वा परादान मृत्यवे साश्वसूतम

66

तान निहत्य रणे वीरॊ दरॊणपुत्रॊ युधां पतिः

दध्मौ परमुदितः शङ्खं बृहन्तम अपराजितः

67

ततः सर्वे च पाञ्चाला भीमसेनश च पाण्डवः

धृष्टद्युम्न रथं भीतास तयक्त्वा संप्राद्रवन दिशः

68

तान परभग्नांस तथा दरौणिः पृष्ठतॊ विकिरञ शरैः

अभ्यवर्तत वेगेन कालवत पाण्डुवाहिनीम

69

ते वध्यमानाः समरे दरॊणपुत्रेण कषत्रियाः

दरॊणपुत्रं भयाद राजन दिक्षु सर्वासु मेनिरे

1

[s]

bhīmasenaṃ samākīrṇaṃ dṛṣṭvāstreṇa dhanaṃjayaḥ

tejasaḥ pratighātārthaṃ vāruṇena samāvṛṇot

2

nālakṣayata taṃ kaś cid vāruṇāsttreṇa saṃvṛtam

arjunasya laghutvāc ca saṃvṛtatvāc ca tejasa

3

sāśvasūta ratho bhīmo droṇaputrāstra saṃvṛtaḥ

agnāv agnir iva nyasto jvālāmālī sudurdṛśa

4

yathā rātrikṣaye rājañ jyotīṃṣy astagiriṃ prati

samāpetus tathā bāṇā bhīmasenarathaṃ prati

5

sa hi bhīmo rathaś cāsya hayāḥ sūtaś ca māriṣa

saṃvṛtā droṇaputreṇa pāvakāntar gatābhavan

6

yathā dagdhvā jagat kṛtsnaṃ samaye sa carācaram

gacched agnir vibhor āsyaṃ tathāstraṃ bhīmam āvṛṇot

7

sūryam agniḥ praviṣṭaḥ syād yathā cāgniṃ divākaraḥ

tathā praviṣṭaṃ tat tejo na prājñāyata kiṃ cana

8

vikīrṇam astraṃ tad dṛṣṭvā tathā bhīma rathaṃ prati

sarvasainyāni pāṇḍūnāṃ nyastaśastrāṇy acetasa

9

udīryamāṇaṃ drauṇiṃ ca niṣprati dvaṃdvam āhave

yudhiṣṭhirapurogāṃś ca vimukhāṃs tān mahārathān

10

arjuno vāsudevaś ca tvaramāṇau mahādyutī

avaplutya rathād vīrau bhīmam ādravatāṃ tata

11

tatas tad droṇaputrasya tejo 'strabalasaṃbhavam

vigāhya tau subalinau māyayāviśatāṃ tadā

12

nyastaśastrau tatas tau tu nādahad astrajo 'nalaḥ

vāruṇāstra prayogāc ca vīryavattvāc ca kṛṣṇayo

13

tataś cakṛṣatur bhīmaṃ tasya sarvāyudhāni ca

nārāyaṇāstra śānty arthaṃ naranārāyaṇau balāt

14

apakṛṣyamāṇaḥ kaunteyo nadaty eva mahārathaḥ

vardhate caiva tad ghoraṃ drauṇer astraṃ sudurjayam

15

tam abravīd vāsudevaḥ kim idaṃ pāṇḍunandana

vāryamāṇo 'pi kaunteya yad yuddhān na nivartase

16

yadi yuddhena jeyāḥ syur ime kauravanandanāḥ

vayam apy atra yudhyema tathā ceme nararṣabhāḥ

17

rathebhyas tv avatīrṇās tu sarva eva sma tāvakāḥ

tasmāt tvam api kaunteya rathāt tūrṇam apākrama

18

evam uktvā tataḥ kṛṣṇo rathād bhūmim apātayat

niḥśvasantaṃ yathā nāgaṃ krodhasaṃraktalocanam

19

yadāpakṛṣṭaḥ sa rathān nyāsitaś cāyudhaṃ bhuvi

tato nārāyaṇāstraṃ tat praśāntaṃ śatrutāpanam

20

tasmin praśānte vidhinā tadā tejasi duḥsahe

babhūvur vimalāḥ sarvā diśaḥ pradiśa eva ca

21

pravavuś ca śivā vātāḥ praśāntā mṛgapakṣiṇaḥ

vāhanāni ca hṛṣṭni yodhāś ca manujeśvara

22

vyapoḍhe ca tato ghore tasmiṃs tejasi bhārata

babhau bhīmo niśāpāye dhīmān sūrya ivodita

23

hataśeṣaṃ balaṃ tatra pāṇḍavānām atiṣṭhata

astravyuparamād dhṛṣṭaṃ tava putra jighāṃsayā

24

vyavasthite bale tasmin astre pratihate tathā

duryodhano mahārāja droṇaputram athābravīt

25

aśvatthāman punaḥ śīghram astram etat prayojaya

vyavasthitā hi pāñcālāḥ punar eva jayaiṣiṇa

26

aśvatthāmā tathoktas tu tava putreṇa māriṣa

sudīnam abhiniḥśvasya rājānam idam abravīt

27

naitad āvartate rājann astraṃ dvir nopapadyate

āvartayan nihanty etat prayoktāraṃ na saṃśaya

28

eṣa cāstrapratīghātaṃ vāsudevaḥ prayuktavān

anyathā vihitaḥ saṃkhye vadhaḥ śatror janādhipa

29

parājayo vā mṛtyur vā śreyo mṛtyur na nirjayaḥ

nirjitāś cārayo hy ete śastrotsargān mṛtopamāḥ

30

[dur]

ācārya putra yady etad dvir astraṃ na prayujyate

anyair gurughnā vadhyantām astrair astrāvidāṃ vara

31

tvayi hy astrāṇi divyāni yathā syus tryambake tathā

icchato na hi te mucyet kruddhasyāpi puraṃdara

32

[dhṛ]

tasminn astre pratihate droṇe copadhinā hate

tathā duryodhanenokto drauṇiḥ kim akarot puna

33

dṛṣṭvā pārthāṃś ca saṃgrāme yuddhāya samavasthitān

nārāyaṇāstra nirmuktāṃś carataḥ pṛtanā mukhe

34

[s]

jānan pituḥ sa nidhanaṃ siṃhalāṅgūla ketanaḥ

sakrodho bhayam utsṛjya abhidudrāva pārṣatam

35

abhidrutya ca viṃśatyā kṣudrakāṇāṃ nararṣabhaḥ

pañcabhiś cātivegena vivyādha puruṣarṣabham

36

dhṛṣṭadyumnas tato rājañ jvalantam iva pāvakam

droṇaputraṃ triṣaṣṭyā tu rājan vivyādha patriṇām

37

sārathiṃ cāsya viṃśatyā svarṇapuṅkhaiḥ śilāśitaiḥ

hayāṃś ca caturo 'vidhyac caturbhir niśitaiḥ śarai

38

viddhvā viddhvānadad drauṇiḥ kampayann iva medinīm

ādadat sarvalokasya prāṇān iva mahāraṇe

39

pārṣatas tu balī rājan kṛtāstraḥ kṛtaniśramaḥ

drauṇim evābhidudrāva kṛtvā mṛtyuṃ nivartanam

40

tato bāṇamayaṃ varṣaṃ droṇaputrasya mūrdhani

avāsṛjad ameyātmā pāñcālyo rathināṃ vara

41

taṃ drauṇiḥ samare kruddhaś chādayām āsa patribhiḥ

vivyādha cainaṃ daśabhiḥ pitur vadham anusmaran

42

dvābhyāṃ ca suvikṛṣṭbhyāṃ kṣurābhyāṃ dhvajakārmuke

chittvā pāñcālarājasya drauṇir anyaiḥ samārdayat

43

vyaśva sūta rathaṃ cainaṃ drauṇiś cakre mahāhave

tasya cānucarān sarvān kruddhaḥ prācchādayac charai

44

pradrudrāva tataḥ sainyaṃ pāñcālānāṃ viśāṃ pate

saṃbhrāntarūpam ārtaṃ ca śaravarṣa parikṣatam

45

dṛṣṭvā ca vimukhān yodhān dhṛṣṭadyumnaṃ ca pīḍitam

śaineyo 'codayat tūrṇaṃ raṇaṃ drauṇirathaṃ prati

46

aṣṭabhir niśitaiś caiva so 'śvatthāmānam ārdayat

viṃśatyā punar āhatya nānārūpair amarṣaṇam

vivyādha ca tathā sūtaṃ caturbhiś caturo hayān

47

so 'tividdho maheṣvāso nānā liṅgair amarṣaṇaḥ

yuyudhānena vai drauṇiḥ prahasan vākyam abravīt

48

aineyābhyavapattiṃ te jānāmy ācārya ghātinaḥ

na tv enaṃ trāsyasi mayā grastam ātmānam eva ca

49

evam uktvārka raśmyābhaṃ suparvāṇaṃ śarottamam

vyasṛjat sātvate drauṇir vajraṃ vṛtre yathā hari

50

sa taṃ nirbhidya tenāstaḥ sāyakaḥ sa śarāvaram

viveśa vasudhāṃ bhittvā śvasan bilam ivoraga

51

sa bhinnakavacaḥ śūras tottrārdita iva dvipaḥ

vimucya sa śaraṃ cāpaṃ bhūri vraṇaparisrava

52

sīdan rudhirasiktaś ca rathopastha upāviśat

sūtenāpahṛtas tūrṇaṃ droṇaputrād rathāntaram

53

athānyena supuṅkhena śareṇa nataparvaṇā

jaghāna bhruvor madhye dhṛṣṭadyumnaṃ paraṃtapa

54

sa pūrvam atividdhaś ca bhṛśaṃ paścāc ca pīḍitaḥ

sasāda yudhi pāñcālyo vyapāśrayata ca dhvajam

55

taṃ mattam iva siṃhena rājan kuñjaram arditam

javenābhyadravañ śūrāḥ pañca pāṇḍavato rathāḥ

56

kirīṭī bhīmasenaś ca vṛddhakṣatraś ca pauravaḥ

yuvarājaś ca cedīnāṃ mālavaś ca sudarśanaḥ

pañcabhiḥ pañcabhir bāṇair abhyaghnan sarvataḥ samam

57

āś
viṣābhair viśadbhiḥ pañcabhiś cāpi tāñ śaraiḥ

ciccheda yugapad drauṇiḥ pañcaviṃśatisāyakān

58

saptabhiś ca śitair bāṇaiḥ pauravaṃ drauṇir ārdayat

mālavaṃ tribhir ekena pārthaṃ ṣaḍbhir vṛkodaram

59

tatas te vivyadhuḥ sarve drauṇiṃ rājan mahārathāḥ

yugapac ca pṛthak caiva rukmapuṅkhaiḥ śilāśitai

60

yuvarājas tu viṃśatyā drauṇiṃ vivyādha patriṇām

pārthaś ca punar aṣṭābhis tathā sarve tribhis tribhi

61

tato 'rjunaṃ ṣaḍbhir athājaghāna; drauṇāyanir daśabhir vāsudevam

bhīmaṃ daśārdhair yuvarājaṃ caturbhir; dvābhyāṃ chittvā kārmukaṃ ca dhvajaṃ ca

punaḥ pārthaṃ śaravarṣeṇa viddhvā; drauṇir ghoraṃ siṃhanādaṃ nanāda

62

tasyāsyataḥ suniśitān pītadhārān; drauṇeḥ śarān pṛṣṭhataś cāgrataś ca

dharā viyad dyauḥ pradiśo diśaś ca; channā bāṇair abhavan ghorarūpai

63

sīnasya svarathaṃ tūgra tejāḥ; sudarśanasyendra ketuprakāśau

bhujau śiraś cendra samānavīryas; tribhiḥ śarair yugapat saṃcakarta

64

sa pauravaṃ rathaśaktyā nihatya; chittvā rathaṃ tilaśaś cāpi bāṇaiḥ

chittvāsya bāhū varacandanāktau; bhallena kāyāc chira uccakarta

65

yuvānam indīvaradāma varṇaṃ; cedipriyaṃ yuvarājaṃ prahasya

bāṇais tvarāvāñ jvalitāgnikalpair; viddhvā prādān mṛtyave sāśvasūtam

66

tān nihatya raṇe vīro droṇaputro yudhāṃ patiḥ

dadhmau pramuditaḥ śaṅkhaṃ bṛhantam aparājita

67

tataḥ sarve ca pāñcālā bhīmasenaś ca pāṇḍavaḥ

dhṛṣṭadyumna rathaṃ bhītās tyaktvā saṃprādravan diśa

68

tān prabhagnāṃs tathā drauṇiḥ pṛṣṭhato vikirañ śaraiḥ

abhyavartata vegena kālavat pāṇḍuvāhinīm

69

te vadhyamānāḥ samare droṇaputreṇa kṣatriyāḥ

droṇaputraṃ bhayād rājan dikṣu sarvāsu menire
dasgupta badarayana vol i p 28| dasgupta badarayana vol i p 28
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 171