Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 23

Book 7. Chapter 23

The Mahabharata In Sanskrit


Book 7

Chapter 23

1

[धृ]

वयथयेयुर इमे सेनां देवानाम अपि संयुगे

आहवे ये नयवर्तन्त वृकॊदर मुखा रथाः

2

संप्रयुक्तः किलैवायं दिष्टैर भवति पूरुषः

तस्मिन्न एव तु सर्वार्था दृश्यन्ते वै पृथग्विधाः

3

दीर्घं विप्रॊषितः कालम अरण्ये जटिलॊ ऽजनी

अज्ञातश चैव लॊकस्य विजहार युधिष्ठिरः

4

स एव महतीं सेनां समावर्तयद आहवे

किम अन्यद दैवसंयॊगान मम पुत्रस्य चाभवत

5

युक्त एव हि भाग्येन धरुवम उत्पद्यते नरः

स तथाकृष्यते तेन न यथा सवयम इच्छति

6

दयूतव्यसनम आसाद्य कलेशितॊ हि युधिष्ठिरः

स पुनर भागधेयेन सहायान उपलब्धवान

7

अर्धं मे केकया लब्धाः काशिकाः कॊसलाश च ये

चेदयश चापरे वङ्गा माम एव समुपाश्रिताः

8

पृथिवी भूयसी तात मम पार्थस्य नॊ तथा

इति माम अब्रवीत सूत मन्दॊ दुर्यॊधनस तदा

9

तस्य सेना समूहस्य मध्ये दरॊणः सुरक्षितः

निहतः पार्षतेनाजौ किम अन्यद भागधेयतः

10

मध्ये राज्ञां महाबाहुं सदा युद्धाभिनन्दिनम

सर्वास्त्रपारगं दरॊणं कथं मृत्युर उपेयिवान

11

समनुप्राप्त कृच्छ्रॊ ऽहं संमॊहं परमं गतः

भीष्मद्रॊणौ हतौ शरुत्वा नाहं जीवितुम उत्सहे

12

यन मा कषत्ताभ्रवीत तात परपश्यन पुत्रगृद्धिनम

दुर्यॊधनेन तत सर्वं पराप्तं सूत मया सह

13

नृशंसं तु परं तत सयात तयक्त्वा दुर्यॊधनं यदि

पुत्र शेषं चिकीर्षेयं कृच्छ्रं न मरणं भवेत

14

यॊ हि धर्मं परित्यज्य भवत्य अर्थपरॊ नरः

सॊ ऽसमाच च हीयते लॊकात कषुद्रभावं च गच्छति

15

अद्य चाप्य अस्य राष्ट्रस्य हतॊत्साहस्य संजय

अवशेषं न पश्यामि ककुदे मृदिते सति

16

कथं सयाद अवशेषं हि धुर्ययॊर अभ्यतीतयॊः

यौ नित्यम अनुजीवामः कषमिणौ पुरुषर्षभौ

17

वयक्तम एव च मे शंस यथा युद्धम अवर्तत

के ऽयुध्यन के वयपाकर्षन के कषुद्राः पराद्रवन भयात

18

धनंजयं च मे शंस यद यच चक्रे रथर्षभः

तस्माद भयं नॊ भूयिष्ठं भरातृव्याच च विशेषतः

19

यथासीच च निवृत्तेषु पाण्डवेषु च संजय

मम सैन्यावशेषस्य संनिपातः सुदारुणः

मामकानां च ये शूराः कांस तत्र समवारयन

1

[dhṛ]

vyathayeyur ime senāṃ devānām api saṃyuge

āhave ye nyavartanta vṛkodara mukhā rathāḥ

2

saṃprayuktaḥ kilaivāyaṃ diṣṭair bhavati pūruṣaḥ

tasminn eva tu sarvārthā dṛśyante vai pṛthagvidhāḥ

3

dīrghaṃ viproṣitaḥ kālam araṇye jaṭilo 'janī

ajñātaś caiva lokasya vijahāra yudhiṣṭhira

4

sa eva mahatīṃ senāṃ samāvartayad āhave

kim anyad daivasaṃyogān mama putrasya cābhavat

5

yukta eva hi bhāgyena dhruvam utpadyate naraḥ

sa tathākṛṣyate tena na yathā svayam icchati

6

dyūtavyasanam āsādya kleśito hi yudhiṣṭhiraḥ

sa punar bhāgadheyena sahāyān upalabdhavān

7

ardhaṃ me kekayā labdhāḥ kāśikāḥ kosalāś ca ye

cedayaś cāpare vaṅgā mām eva samupāśritāḥ

8

pṛthivī bhūyasī tāta mama pārthasya no tathā

iti mām abravīt sūta mando duryodhanas tadā

9

tasya senā samūhasya madhye droṇaḥ surakṣitaḥ

nihataḥ pārṣatenājau kim anyad bhāgadheyata

10

madhye rājñāṃ mahābāhuṃ sadā yuddhābhinandinam

sarvāstrapāragaṃ droṇaṃ kathaṃ mṛtyur upeyivān

11

samanuprāpta kṛcchro 'haṃ saṃmohaṃ paramaṃ gataḥ

bhīṣmadroṇau hatau śrutvā nāhaṃ jīvitum utsahe

12

yan mā kṣattābhravīt tāta prapaśyan putragṛddhinam

duryodhanena tat sarvaṃ prāptaṃ sūta mayā saha

13

nṛśaṃsaṃ tu paraṃ tat syāt tyaktvā duryodhanaṃ yadi

putra śeṣaṃ cikīrṣeyaṃ kṛcchraṃ na maraṇaṃ bhavet

14

yo hi dharmaṃ parityajya bhavaty arthaparo naraḥ

so 'smāc ca hīyate lokāt kṣudrabhāvaṃ ca gacchati

15

adya cāpy asya rāṣṭrasya hatotsāhasya saṃjaya

avaśeṣaṃ na paśyāmi kakude mṛdite sati

16

kathaṃ syād avaśeṣaṃ hi dhuryayor abhyatītayoḥ

yau nityam anujīvāmaḥ kṣamiṇau puruṣarṣabhau

17

vyaktam eva ca me śaṃsa yathā yuddham avartata

ke 'yudhyan ke vyapākarṣan ke kṣudrāḥ prādravan bhayāt

18

dhanaṃjayaṃ ca me śaṃsa yad yac cakre ratharṣabhaḥ

tasmād bhayaṃ no bhūyiṣṭhaṃ bhrātṛvyāc ca viśeṣata

19

yathāsīc ca nivṛtteṣu pāṇḍaveṣu ca saṃjaya

mama sainyāvaśeṣasya saṃnipātaḥ sudāruṇaḥ

māmakānāṃ ca ye śūrāḥ kāṃs tatra samavārayan
apostolic polyglot bible| apostolic polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 23