Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 29

Book 7. Chapter 29

The Mahabharata In Sanskrit


Book 7

Chapter 29

1

[स]

परियम इन्द्रस्य सततं सखायम अमितौजसम

हत्वा पराग्ज्यॊतिषं पार्थः परदक्षिणम अवर्तत

2

ततॊ गान्धारराजस्य सुतौ परपुरंजयौ

आर्छेताम अर्जुनं सख्ये भरातरौ वृषकाचलौ

3

तौ समेत्यार्जुनं वीरौ पुरः पश्चाच च धन्विनौ

अविध्येतां महावेगैर निशितैर आशुगैर भृशम

4

वृषकस्य हयान सूतं धनुश छत्रं रथं धवजम

तिलशॊ वयधमत पार्थः सौबलस्य शितैः शरैः

5

ततॊ ऽरजुनः शरव्रातैर नानाप्रहरणैर अपि

गान्धारान वयाकुलांश चक्रे सौबल परमुखान पुनः

6

ततः पञ्चशतान वीरान गान्धारान उद्यतायुधान

पराहिणॊन मृत्युलॊकाय करुद्धॊ बाणैर धनंजयः

7

हताश्वात तु रथात तूर्णम अवतीर्य महाभुजः

आरुरॊह रथं भरातुर अन्यच च धनुर आददे

8

ताव एकरथम आरूढौ भरातरौ वृषकाचलौ

शरवर्षेण बीभत्सुम अविध्येतां पुनः पुनः

9

सयालौ तव महात्मानौ राजानौ वृषकाचलौ

भृशं निजघ्नतुः पार्थम इन्द्रं वृत्रबलाव इव

10

लब्धलक्ष्यौ तु गान्धाराव अहतां पाण्डवं पुनः

निदाघवार्षिकौ मासौ लॊकं घर्माम्बुभिर यथा

11

तौ रथस्थौ नरव्याघ्रौ राजानौ वृषकाचलौ

संश्लिष्टाङ्गौ सथितौ राजञ जघानैकेषुणार्जुनः

12

तौ रथात समिह संकाशौ लॊहिताक्षौ महाभुजौ

गतासू पेततुर वीरौ सॊदर्याव एकलक्षणौ

13

तयॊर देहौ रथाद भूमिं गतौ बन्धुजनप्रियौ

यशॊ दश दिशः पुण्यं गमयित्वा वयवस्थितौ

14

दृष्ट्वा विनिहतौ संख्ये मातुलाव अपलायिनौ

भृशं मुमुचुर अश्रूणि पुत्रास तव विशां पते

15

निहतौ भरातरौ दृष्ट्वा माया शतविशारदः

कृष्णौ संमॊहयन मायां विदधे शकुनिस ततः

16

लगुणायॊ गुडाश्मानः शतघ्न्यश च स शक्तयः

गदापरिघनिस्त्रिंश शूलमुद्गर पाट्टिशाः

17

स कम्पनर्ष्टि नखरा मुसलानि परश्वधाः

कषुराः कषुर परनालीका वत्सदन्तास तरिसंधिनः

18

चक्राणि विशिखाः परासा विविधान्य आयुधानि च

परपेतुः सर्वतॊ दिग्भ्यः परदिग्भ्यश चार्जुनं परति

19

खरॊष्ट्रमहिषाः सिंहा वयाघ्राः सृमर चिल्लिकाः

ऋक्षाः सालावृका गृध्राः कपयॊ ऽथ सरीसृपाः

20

विविधानि च रक्षांसि कषुधितान्य अर्जुनं परति

संक्रुद्धान्य अभ्यधावन्त विविधानि वयांसि च

21

ततॊ दिव्यास्त्रविच छूरः कुन्तीपुत्रॊ धनंजयः

विसृजन्न इषुजालानि सहसा तान्य अताडयत

22

ते हन्यमानाः शूरेण परवरैः सायकैर दृढैः

विरुवन्तॊ महारावान विनेशुः सर्वतॊ हताः

23

ततस तमः परादुरभूद अर्जुनस्य रथं परति

तस्माच च तमसॊ वाचः करूराः पार्थम अभर्त्सयन

24

तत तमॊ ऽसत्रेण महता जयॊतिषेणार्जुनॊ ऽवधीत

हते तस्मिञ जलौघास तु परादुरासन भयानकाः

25

अम्भसस तस्य नाशार्थम आदित्यास्त्रम अथार्जुनः

परायुङ्क्ताम्भस ततस तेन परायशॊ ऽसत्रेण शॊषितम

26

एवं बहुविधा मायाः सौबलस्य कृताः कृताः

जघानास्त्र बलेनाशु परहसन्न अर्जुनस तदा

27

तथा हतासु मायासु तरस्तॊ ऽरजुन शराहतः

अपायाज जवनैर अश्वैः शकुनिः पराकृतॊ यथा

28

ततॊ ऽरजुनॊ ऽसत्रविच छरैष्ठ्यं दर्शयन्न आत्मनॊ ऽरिषु

अभ्यवर्षच छरौघेण कौरवाणाम अनीकिनीम

29

सा हन्यमाना पार्थेन पुत्रस्य तव वाहिनी

दवैधी भूता महाराज गङ्गेवासाद्य पर्वतम

30

दरॊणम एवान्वपद्यन्त के चित तत्र महारथाः

के चिद दुर्यॊधनं राजन्न अर्द्यमानाः किरीटिना

31

नापश्याम ततस तव एतत सैन्यं वै तमसावृतम

गाण्डीवस्य च निर्घॊषः शरुतॊ दक्षिणतॊ मया

32

शङ्खदुन्दुभिनिर्घॊषं वादित्राणां च निस्वनम

गाण्डीवस्य च निर्घॊषॊ वयतिक्रम्यास्पृशद दिवम

33

ततः पुनर दक्षिणतः संग्रामश चित्रयॊधिनाम

सुयुद्धम अर्जुनस्यासीद अहं तु दरॊणम अन्वगाम

34

नानाविधान्य अनीकानि पुत्राणां तव भारत

अर्जुनॊ वयधमत काले दिवीवाभ्राणि मारुतः

35

तं वासवम इवायान्तं भूरिवर्षशरौघिणम

महेष्वासं नरव्याघ्रं नॊग्रं कश चिद अवारयत

36

ते हन्यमानाः पार्थेन तवदीया वयथिता भृशम

सवान एव बहवॊ जघ्नुर विद्रवन्तस ततस ततः

37

ते ऽरजुनेन शरा मुक्ताः कङ्कपत्रास तनुच्छिदः

शलभा इव संपेतुः संवृण्वाना दिशॊ दश

38

तुरगं रथिनं नागं पदातिम अपि मारिष

विनिर्भिद्य कषितिं जग्मुर वल्मीकम इव पन्नगाः

39

न च दवितीयं वयसृजत कुञ्जराश्वनरेषु सः

पृथग एकशरारुग्णा निपेतुस ते गतासवः

40

हतैर मनुष्यैस तुरगैश च सर्वतः; शराभिवृष्टैर दविरदैश च पातितैः

तदा शवगॊमायु बडाभिनादितं; विचित्रम आयॊध शिरॊ बभूव ह

41

पिता सुतं तयजति सुहृद वरं सुहृत; तथैव पुत्रः पितरं शरातुरः

सवरक्षणे कृतमतयस तदा जनास; तयजन्ति वाहान अपि पार्थ पीडिताः

1

[s]

priyam indrasya satataṃ sakhāyam amitaujasam

hatvā prāgjyotiṣaṃ pārthaḥ pradakṣiṇam avartata

2

tato gāndhārarājasya sutau parapuraṃjayau

ārchetām arjunaṃ sakhye bhrātarau vṛṣakācalau

3

tau sametyārjunaṃ vīrau puraḥ paścāc ca dhanvinau

avidhyetāṃ mahāvegair niśitair āśugair bhṛśam

4

vṛṣakasya hayān sūtaṃ dhanuś chatraṃ rathaṃ dhvajam

tilaśo vyadhamat pārthaḥ saubalasya śitaiḥ śarai

5

tato 'rjunaḥ śaravrātair nānāpraharaṇair api

gāndhārān vyākulāṃś cakre saubala pramukhān puna

6

tataḥ pañcaśatān vīrān gāndhārān udyatāyudhān

prāhiṇon mṛtyulokāya kruddho bāṇair dhanaṃjaya

7

hatāśvāt tu rathāt tūrṇam avatīrya mahābhujaḥ

āruroha rathaṃ bhrātur anyac ca dhanur ādade

8

tāv ekaratham ārūḍhau bhrātarau vṛṣakācalau

śaravarṣeṇa bībhatsum avidhyetāṃ punaḥ puna

9

syālau tava mahātmānau rājānau vṛṣakācalau

bhṛśaṃ nijaghnatuḥ pārtham indraṃ vṛtrabalāv iva

10

labdhalakṣyau tu gāndhārāv ahatāṃ pāṇḍavaṃ punaḥ

nidāghavārṣikau māsau lokaṃ gharmāmbubhir yathā

11

tau rathasthau naravyāghrau rājānau vṛṣakācalau

saṃśliṣṭāgau sthitau rājañ jaghānaikeṣuṇārjuna

12

tau rathāt smiha saṃkāśau lohitākṣau mahābhujau

gatāsū petatur vīrau sodaryāv ekalakṣaṇau

13

tayor dehau rathād bhūmiṃ gatau bandhujanapriyau

yaśo daśa diśaḥ puṇyaṃ gamayitvā vyavasthitau

14

dṛṣṭvā vinihatau saṃkhye mātulāv apalāyinau

bhṛśaṃ mumucur aśrūṇi putrās tava viśāṃ pate

15

nihatau bhrātarau dṛṣṭvā māyā śataviśāradaḥ

kṛṣṇau saṃmohayan māyāṃ vidadhe śakunis tata

16

laguṇāyo guḍāśmānaḥ śataghnyaś ca sa śaktayaḥ

gadāparighanistriṃśa śūlamudgara pāṭṭiśāḥ

17

sa kampanarṣṭi nakharā musalāni paraśvadhāḥ

kṣurāḥ kṣura pranālīkā vatsadantās trisaṃdhina

18

cakrāṇi viśikhāḥ prāsā vividhāny āyudhāni ca

prapetuḥ sarvato digbhyaḥ pradigbhyaś cārjunaṃ prati

19

kharoṣṭramahiṣāḥ siṃhā vyāghrāḥ sṛmara cillikāḥ

kṣāḥ sālāvṛkā gṛdhrāḥ kapayo 'tha sarīsṛpāḥ

20

vividhāni ca rakṣāṃsi kṣudhitāny arjunaṃ prati

saṃkruddhāny abhyadhāvanta vividhāni vayāṃsi ca

21

tato divyāstravic chūraḥ kuntīputro dhanaṃjayaḥ

visṛjann iṣujālāni sahasā tāny atāḍayat

22

te hanyamānāḥ śūreṇa pravaraiḥ sāyakair dṛḍhaiḥ

viruvanto mahārāvān vineśuḥ sarvato hatāḥ

23

tatas tamaḥ prādurabhūd arjunasya rathaṃ prati

tasmāc ca tamaso vācaḥ krūrāḥ pārtham abhartsayan

24

tat tamo 'streṇa mahatā jyotiṣeṇārjuno 'vadhīt

hate tasmiñ jalaughās tu prādurāsan bhayānakāḥ

25

ambhasas tasya nāśārtham ādityāstram athārjunaḥ

prāyuṅktāmbhas tatas tena prāyaśo 'streṇa śoṣitam

26

evaṃ bahuvidhā māyāḥ saubalasya kṛtāḥ kṛtāḥ

jaghānāstra balenāśu prahasann arjunas tadā

27

tathā hatāsu māyāsu trasto 'rjuna śarāhataḥ

apāyāj javanair aśvaiḥ śakuniḥ prākṛto yathā

28

tato 'rjuno 'stravic chraiṣṭhyaṃ darśayann ātmano 'riṣu

abhyavarṣac charaugheṇa kauravāṇām anīkinīm

29

sā hanyamānā pārthena putrasya tava vāhinī

dvaidhī bhūtā mahārāja gaṅgevāsādya parvatam

30

droṇam evānvapadyanta ke cit tatra mahārathāḥ

ke cid duryodhanaṃ rājann ardyamānāḥ kirīṭinā

31

nāpaśyāma tatas tv etat sainyaṃ vai tamasāvṛtam

gāṇḍīvasya ca nirghoṣaḥ śruto dakṣiṇato mayā

32

aṅkhadundubhinirghoṣaṃ vāditrāṇāṃ ca nisvanam

gāṇḍīvasya ca nirghoṣo vyatikramyāspṛśad divam

33

tataḥ punar dakṣiṇataḥ saṃgrāmaś citrayodhinām

suyuddham arjunasyāsīd ahaṃ tu droṇam anvagām

34

nānāvidhāny anīkāni putrāṇāṃ tava bhārata

arjuno vyadhamat kāle divīvābhrāṇi māruta

35

taṃ vāsavam ivāyāntaṃ bhūrivarṣaśaraughiṇam

maheṣvāsaṃ naravyāghraṃ nograṃ kaś cid avārayat

36

te hanyamānāḥ pārthena tvadīyā vyathitā bhṛśam

svān eva bahavo jaghnur vidravantas tatas tata

37

te 'rjunena śarā muktāḥ kaṅkapatrās tanucchidaḥ

śalabhā iva saṃpetuḥ saṃvṛṇvānā diśo daśa

38

turagaṃ rathinaṃ nāgaṃ padātim api māriṣa

vinirbhidya kṣitiṃ jagmur valmīkam iva pannagāḥ

39

na ca dvitīyaṃ vyasṛjat kuñjarāśvanareṣu saḥ

pṛthag ekaśarārugṇā nipetus te gatāsava

40

hatair manuṣyais turagaiś ca sarvataḥ; śarābhivṛṣṭair dviradaiś ca pātitaiḥ

tadā śvagomāyu baḍābhināditaṃ; vicitram āyodha śiro babhūva ha

41

pitā sutaṃ tyajati suhṛd varaṃ suhṛt; tathaiva putraḥ pitaraṃ śarāturaḥ

svarakṣaṇe kṛtamatayas tadā janās; tyajanti vāhān api pārtha pīḍitāḥ
coelestia powered by phpbb| coelestia powered by phpbb
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 29