Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 49

Book 7. Chapter 49

The Mahabharata In Sanskrit


Book 7

Chapter 49

1

[स]

तस्मिंस तु निहते वीरे सौभद्रे रथयूथपे

विमुक्तरथसंनाहाः सर्वे निक्षिप्तकार्मुकाः

2

उपॊपविष्टा राजानं परिवार्य युधिष्ठिरम

तद एव दुःखं धयायन्तः सौभद्र गतमानसाः

3

ततॊ युधिष्ठिरॊ राजा विललाप सुदुःखितः

अभिमन्यौ हते वीरे भरातुः पुत्रे महारथे

4

दरॊणानीकम असंबाधं मम परियचिकीर्षया

भित्त्वा वयूहं परविष्टॊ ऽसौ गॊमध्यम इव केसरी

5

यस्य शूरा महेष्वासाः परत्यनीक गता रणे

परभग्ना विनिवर्तन्ते कृतास्त्रा युद्धदुर्मदाः

6

अत्यन्तशत्रुर अस्माकं येन दुःशासनः शरैः

कषिप्रं हय अभिमुखः संक्ये विसंज्ञॊ विमुखीकृतः

7

स तीर्त्वा दुस्तरं वीरॊ दरॊणानीक महार्णवम

पराप्य दौःशासनिं कार्ष्णिर यातॊ वैवस्वतक्षयम

8

कथं दरक्ष्यामि कौन्तेयं सौभद्रे निहते ऽरजुनम

सुभद्रां वा महाभागां परियं पुत्रम अपश्यतीम

9

किं सविद वयम अपेतार्थम अश्लिष्टम असमञ्जसम

ताव उभौ परतिवक्ष्यामॊ हृषीकेश धनंजयौ

10

अहम एव सुभद्रायाः केशवार्जुनयॊर अपि

परियकामॊ जयाकाङ्क्षी कृतवान इदम अप्रियम

11

न लुब्धॊ बुध्यते दॊषान मॊहाल लॊभः परवर्तते

मधु पिप्सुर हि नापश्यं परपातम इदम ईदृशम

12

यॊ हि भॊज्ये पुरस्कार्यॊ यानेषु शयनेषु च

भूषणेषु च सॊ ऽसमाभिर बालॊ युधि पुरस्कृतः

13

कथं हि बालस तरुणॊ युद्धानाम अविशारदः

सदश्व इव संबाधे विषमे कषेमम अर्हति

14

यॊ चेद धि वयम अप्य एनं महीम अनुशयीमहि

बीभत्सॊः कॊपदीप्तस्य दग्धाः कृपण चक्षुषा

15

अलुब्धॊ मतिमान हरीमान कषमावान रूपवान बली

वपुष्मान मानकृद वीरः परियः सत्यपरायणः

16

यस्य शलाघन्ति विबुधाः कर्माण्य ऊर्जितकर्मणः

निवातकवचाञ जघ्ने कालकेयांश च वीर्यवान

17

महेन्द्रशत्रवॊ येन हिरण्यपुरवासिनः

अक्ष्णॊर निमेष मात्रेण पौलॊमाः सगणा हताः

18

परेभ्यॊ ऽपय अभयार्थिभ्यॊ यॊ ददात्य अभयं विभुः

तस्यास्माभिर न शकितस तरातुम अद्यात्मजॊ भयात

19

भयं तु सुमहत पराप्तं धार्तराष्ट्रं महद बलम

पार्थः पुत्रवधात करुद्धः कौरवाञ शॊषयिष्यति

20

कषुद्रः कषुद्रसहायश च सवपक्ष कषयम आतुरः

वयक्तं दुर्यॊधनॊ दृष्ट्वा शॊचन हास्यति जीवितम

21

न मे जयः परीतिकरॊ न राज्यं; न चामरत्वं न सुरैः स लॊकता

इमं समीक्ष्याप्रतिवीर्य पौरुषं; निपातितं देववरात्मजात्मजम

1

[s]

tasmiṃs tu nihate vīre saubhadre rathayūthape

vimuktarathasaṃnāhāḥ sarve nikṣiptakārmukāḥ

2

upopaviṣṭā rājānaṃ parivārya yudhiṣṭhiram

tad eva duḥkhaṃ dhyāyantaḥ saubhadra gatamānasāḥ

3

tato yudhiṣṭhiro rājā vilalāpa suduḥkhitaḥ

abhimanyau hate vīre bhrātuḥ putre mahārathe

4

droṇānīkam asaṃbādhaṃ mama priyacikīrṣayā

bhittvā vyūhaṃ praviṣṭo 'sau gomadhyam iva kesarī

5

yasya śūrā maheṣvāsāḥ pratyanīka gatā raṇe

prabhagnā vinivartante kṛtāstrā yuddhadurmadāḥ

6

atyantaśatrur asmākaṃ yena duḥśāsanaḥ śaraiḥ

kṣipraṃ hy abhimukhaḥ saṃkye visaṃjño vimukhīkṛta

7

sa tīrtvā dustaraṃ vīro droṇānīka mahārṇavam

prāpya dauḥśāsaniṃ kārṣṇir yāto vaivasvatakṣayam

8

kathaṃ drakṣyāmi kaunteyaṃ saubhadre nihate 'rjunam

subhadrāṃ vā mahābhāgāṃ priyaṃ putram apaśyatīm

9

kiṃ svid vayam apetārtham aśliṣṭam asamañjasam

tāv ubhau prativakṣyāmo hṛṣīkeśa dhanaṃjayau

10

aham eva subhadrāyāḥ keśavārjunayor api

priyakāmo jayākāṅkṣī kṛtavān idam apriyam

11

na lubdho budhyate doṣān mohāl lobhaḥ pravartate

madhu pipsur hi nāpaśyaṃ prapātam idam īdṛśam

12

yo hi bhojye puraskāryo yāneṣu śayaneṣu ca

bhūṣaṇeṣu ca so 'smābhir bālo yudhi puraskṛta

13

kathaṃ hi bālas taruṇo yuddhānām aviśāradaḥ

sadaśva iva saṃbādhe viṣame kṣemam arhati

14

yo ced dhi vayam apy enaṃ mahīm anuśayīmahi

bībhatsoḥ kopadīptasya dagdhāḥ kṛpaṇa cakṣuṣā

15

alubdho matimān hrīmān kṣamāvān rūpavān balī

vapuṣmān mānakṛd vīraḥ priyaḥ satyaparāyaṇa

16

yasya ślāghanti vibudhāḥ karmāṇy ūrjitakarmaṇaḥ

nivātakavacāñ jaghne kālakeyāṃś ca vīryavān

17

mahendraśatravo yena hiraṇyapuravāsinaḥ

akṣṇor nimeṣa mātreṇa paulomāḥ sagaṇā hatāḥ

18

parebhyo 'py abhayārthibhyo yo dadāty abhayaṃ vibhuḥ

tasyāsmābhir na śakitas trātum adyātmajo bhayāt

19

bhayaṃ tu sumahat prāptaṃ dhārtarāṣṭraṃ mahad balam

pārthaḥ putravadhāt kruddhaḥ kauravāñ śoṣayiṣyati

20

kṣudraḥ kṣudrasahāyaś ca svapakṣa kṣayam āturaḥ

vyaktaṃ duryodhano dṛṣṭvā śocan hāsyati jīvitam

21

na me jayaḥ prītikaro na rājyaṃ; na cāmaratvaṃ na suraiḥ sa lokatā

imaṃ samīkṣyāprativīrya pauruṣaṃ; nipātitaṃ devavarātmajātmajam
how to right a bibliography for a book| creation of earths atmosphere
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 49