Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 58

Book 7. Chapter 58

The Mahabharata In Sanskrit


Book 7

Chapter 58

1

[स]

तयॊः संवदतॊर एव कृष्ण दारुकयॊस तदा

सात्यगाद रजनी राजन्न अथ राजान्वबुध्यत

2

पठन्ति पाणिस्वनिका मागधा मधुपर्किकाः

वैलातिकाश च सूताश च तुष्टुवुः पुरुषर्षभम

3

नर्तकाश चाप्य अनृत्यन्त जगुर गीतानि गायकाः

कुरुवंशस्वतार्थानि मधुरं रक्तकण्ठिनः

4

मृदङ्गा झर्झरा भेर्यः पणवानकगॊमुखाः

आडम्बराश च शङ्खाश च दुन्दुभ्यश च महास्वनाः

5

एवम एतानि सर्वाणि तथान्यान्य अपि भारत

वादयन्ति सम संहृष्टाः कुशलाः साधु शिक्षिताः

6

स मेघसमनिर्घॊषॊ महाञ शब्दॊ ऽसपृशद दिवम

पार्थिव परवरं सुप्तं युधिष्ठिरम अबॊधयत

7

परतिबुद्धः सुखं सुप्तॊ महार्हे शयनॊत्तमे

उत्थायावश्यकायार्थं ययौ सनानगृहं ततः

8

ततः शुक्लाम्बराः सनातास तरुणाष्टॊत्तरं शतम

सनापकाः काञ्चनैर कुम्भैः पूर्णैः समुपतस्थिरे

9

भद्रासने सूपविष्टः परिधायाम्बरं लघु

सस्नौ चन्दनसंयुक्तैः पानीयैर अभिमन्त्रितैः

10

उत्सादितः कषायेण बलवद्भिः सुशिक्षितैः

आप्लुतः साधिवासेन बलेन च सुगन्धिना

11

हरिणा चन्दनेनाङ्गम अनुलिप्य महाभुजः

सरग्वी चाक्लिष्टवसनः पराङ्मुखः पराञ्जलिः सथितः

12

जजाप जप्यं कौन्तेयः सतां मार्गम अनुष्ठितः

ततॊ ऽगनिशरणं दीप्तं परविवेश विनीतवत

13

समिद्धं स पवित्राभिर अग्निम आहुतिभिस तथा

मन्त्रपूताभिर अर्चित्वा निश्चक्राम गृहात ततः

14

दवितीयां पुरुषव्याघ्रः कक्ष्यां निष्क्रम्य पार्थिवः

तत्र वेदविदॊ विप्रान अपश्यद बराह्मणर्षभान

15

दान्तान वेद वरतस्नातान सनातान अवभृथेषु च

सहस्रानुचरान सौरान अष्टौ दशशतानि च

16

अक्षतैः सुमनॊभिश च वाचयित्वा महाभुजः

तान दविजान मधु सर्पिर्भ्यां फलैः शरेष्ठैः सुमङ्गलैः

17

परादात काञ्चनम एकैकं निष्कं विप्राय पाण्डवः

अलंकृतं चाश्वशतं वासांसीष्टाश च दक्षिणाः

18

तथा गाः कपिला दॊग्ध्रीः सर्षभाः पाण्डुनन्दनः

हेमशृङ्गी रूप्यखरा दत्त्वा चक्रे परदक्षिणम

19

सवस्तिकान वर्धमानांश च नन्द्यावर्तांश च काञ्चना

माल्यं च जलकुम्भांश च जवलितं च हुताशनम

20

पूर्णान्य अक्षत पात्राणि रुचकान रॊचनांस तथा

सवलंकृताः शुभाः कन्या दधि सर्पिर्मधूदकम

21

पङ्गल्यान पक्षिणश चैव यच चान्यद अपि पूजितम

दृष्ट्वा सपृष्ट्वा च कौन्तेयॊ बाह्यं कक्ष्याम अगात ततः

22

ततस तस्य महाबाहॊस तिष्ठतः परिचारकाः

सौवर्णं सर्वतॊभद्रं मुक्ता वैडूर्य मण्डितम

23

परार्ध्यास्तरणास्तीर्णं सॊत्तरच छदम ऋद्धिमत

विश्वकर्म कृतं दिव्यम उपजह्रुर वरासनम

24

तत्र तस्यॊपविष्टस्य भूषणानि महात्मनः

उपजह्रुर महार्हाणि परेष्याः शुभ्राणि सर्वशः

25

युक्ताभरण वेषस्य कौन्तेयस्य महात्मनः

रूपम आसीन महाराज दविषतां शॊकवर्धनम

26

पाण्डरैश चन्द्ररश्म्याभैर हेमदण्डैश च चामरैः

दॊधूयमानः शुशुभे विद्युद्भिर इव तॊयदः

27

संस्तूयमानः सूतैश च वन्द्यमानश च बन्दिभिः

उपगीयमानॊ गन्धर्वैर आस्ते सम कुरुनन्दनः

28

ततॊ मुहूर्ताद आसीत तु बन्धिनां निस्वनॊ महान

नेमिघॊषश च रथिनां खुरघॊषश च वाजिनाम

29

हरादेन गजघण्टानां शङ्खानां निनदेन च

नराणां पदशब्दैश च कम्पतीव सम मेदिनी

30

ततः शुद्धान्तम आसाद्य जानुभ्यां भूतले सथितः

शिरसा वन्दनीयं तम अभिवन्द्य जगत्पतिम

31

कुण्डली बद्धनिस्त्रिंशः संनद्ध कवचॊ युवा

अभिप्रणम्य शिरसा दवाःस्थॊ धर्मात्मजाय वै

नयवेदयद धृषीकेशम उपयातं महात्मने

32

सॊ ऽबरवीत पुरुषव्याघ्रः सवागतेनैव माधवम

अर्घ्यं चैवासनं चास्मै दीयतां परमार्चितम

33

ततः परवेश्य वार्ष्णेयम उपवेश्य वरासने

सत्कृत्य सत्कृतस तेन पर्यपृच्छद युधिष्ठिरः

1

[s]

tayoḥ saṃvadator eva kṛṣṇa dārukayos tadā

sātyagād rajanī rājann atha rājānvabudhyata

2

paṭhanti pāṇisvanikā māgadhā madhuparkikāḥ

vailātikāś ca sūtāś ca tuṣṭuvuḥ puruṣarṣabham

3

nartakāś cāpy anṛtyanta jagur gītāni gāyakāḥ

kuruvaṃśasvatārthāni madhuraṃ raktakaṇṭhina

4

mṛdaṅgā jharjharā bheryaḥ paṇavānakagomukhāḥ

ā
ambarāś ca śaṅkhāś ca dundubhyaś ca mahāsvanāḥ

5

evam etāni sarvāṇi tathānyāny api bhārata

vādayanti sma saṃhṛṣṭāḥ kuśalāḥ sādhu śikṣitāḥ

6

sa meghasamanirghoṣo mahāñ śabdo 'spṛśad divam

pārthiva pravaraṃ suptaṃ yudhiṣṭhiram abodhayat

7

pratibuddhaḥ sukhaṃ supto mahārhe śayanottame

utthāyāvaśyakāyārthaṃ yayau snānagṛhaṃ tata

8

tataḥ śuklāmbarāḥ snātās taruṇāṣottaraṃ śatam

snāpakāḥ kāñcanair kumbhaiḥ pūrṇaiḥ samupatasthire

9

bhadrāsane sūpaviṣṭaḥ paridhāyāmbaraṃ laghu

sasnau candanasaṃyuktaiḥ pānīyair abhimantritai

10

utsāditaḥ kaṣāyeṇa balavadbhiḥ suśikṣitaiḥ

āplutaḥ sādhivāsena balena ca sugandhinā

11

hariṇā candanenāṅgam anulipya mahābhujaḥ

sragvī cākliṣṭavasanaḥ prāṅmukhaḥ prāñjaliḥ sthita

12

jajāpa japyaṃ kaunteyaḥ satāṃ mārgam anuṣṭhitaḥ

tato 'gniśaraṇaṃ dīptaṃ praviveśa vinītavat

13

samiddhaṃ sa pavitrābhir agnim āhutibhis tathā

mantrapūtābhir arcitvā niścakrāma gṛhāt tata

14

dvitīyāṃ puruṣavyāghraḥ kakṣyāṃ niṣkramya pārthivaḥ

tatra vedavido viprān apaśyad brāhmaṇarṣabhān

15

dāntān veda vratasnātān snātān avabhṛtheṣu ca

sahasrānucarān saurān aṣṭau daśaśatāni ca

16

akṣataiḥ sumanobhiś ca vācayitvā mahābhujaḥ

tān dvijān madhu sarpirbhyāṃ phalaiḥ śreṣṭhaiḥ sumaṅgalai

17

prādāt kāñcanam ekaikaṃ niṣkaṃ viprāya pāṇḍavaḥ

alaṃkṛtaṃ cāśvaśataṃ vāsāṃsīṣṭāś ca dakṣiṇāḥ

18

tathā gāḥ kapilā dogdhrīḥ sarṣabhāḥ pāṇḍunandanaḥ

hemaśṛṅgī rūpyakharā dattvā cakre pradakṣiṇam

19

svastikān vardhamānāṃś ca nandyāvartāṃś ca kāñcanā

mālyaṃ ca jalakumbhāṃś ca jvalitaṃ ca hutāśanam

20

pūrṇāny akṣata pātrāṇi rucakān rocanāṃs tathā

svalaṃkṛtāḥ śubhāḥ kanyā dadhi sarpirmadhūdakam

21

paṅgalyān pakṣiṇaś caiva yac cānyad api pūjitam

dṛṣṭvā spṛṣṭvā ca kaunteyo bāhyaṃ kakṣyām agāt tata

22

tatas tasya mahābāhos tiṣṭhataḥ paricārakāḥ

sauvarṇaṃ sarvatobhadraṃ muktā vaiḍūrya maṇḍitam

23

parārdhyāstaraṇāstīrṇaṃ sottarac chadam ṛddhimat

viśvakarma kṛtaṃ divyam upajahrur varāsanam

24

tatra tasyopaviṣṭasya bhūṣaṇāni mahātmanaḥ

upajahrur mahārhāṇi preṣyāḥ śubhrāṇi sarvaśa

25

yuktābharaṇa veṣasya kaunteyasya mahātmanaḥ

rūpam āsīn mahārāja dviṣatāṃ śokavardhanam

26

pāṇḍaraiś candraraśmyābhair hemadaṇḍaiś ca cāmaraiḥ

dodhūyamānaḥ śuśubhe vidyudbhir iva toyada

27

saṃstūyamānaḥ sūtaiś ca vandyamānaś ca bandibhiḥ

upagīyamāno gandharvair āste sma kurunandana

28

tato muhūrtād āsīt tu bandhināṃ nisvano mahān

nemighoṣaś ca rathināṃ khuraghoṣaś ca vājinām

29

hrādena gajaghaṇṭānāṃ śaṅkhānāṃ ninadena ca

narāṇāṃ padaśabdaiś ca kampatīva sma medinī

30

tataḥ śuddhāntam āsādya jānubhyāṃ bhūtale sthitaḥ

śirasā vandanīyaṃ tam abhivandya jagatpatim

31

kuṇḍalī baddhanistriṃśaḥ saṃnaddha kavaco yuvā

abhipraṇamya śirasā dvāḥstho dharmātmajāya vai

nyavedayad dhṛṣīkeśam upayātaṃ mahātmane

32

so 'bravīt puruṣavyāghraḥ svāgatenaiva mādhavam

arghyaṃ caivāsanaṃ cāsmai dīyatāṃ paramārcitam

33

tataḥ praveśya vārṣṇeyam upaveśya varāsane

satkṛtya satkṛtas tena paryapṛcchad yudhiṣṭhiraḥ
parts of book title page cover page| umma theologica and summa contra gentile
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 58