Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 66

Book 7. Chapter 66

The Mahabharata In Sanskrit


Book 7

Chapter 66

1

[स]

दुःशासन बलं हत्वा सव्यसाची धनंजयः

सिन्धुराजं परीप्सन वै दरॊणानीकम उपाद्रवत

2

स तु दरॊणं समासाद्य वयूहस्य परमुखे सथितम

कृताञ्जलिर इदं वाक्यं कृष्णस्यानुमते ऽबरवीत

3

शिवेन धयाहि मां बरह्म सवस्ति चैव वदस्व मे

भवत्प्रसादाद इच्छामि परवेष्टुं दुर्भिदां चमूम

4

भवान पितृसमॊ मह्यं धर्मराज समॊ ऽपि च

तथा कृष्ण समश चैव सत्यम एतद बरवीमि ते

5

अश्वत्थामा यथा तात रक्षणीयस तवानघ

तथाहम अपि ते रक्ष्यः सदैव दविजसत्तम

6

तव परसादाद इच्छामि सिन्धुराजानम आहवे

निहन्तुं दविपदां शरेष्ठ परतिज्ञां रक्ष मे विभॊ

7

एवम उक्तस तदाचार्यः परत्युवाच समयन्न इव

माम अजित्वा न बीभत्सॊ शक्यॊ जेतुं जयद्रथः

8

एतावद उक्त्वा तं दरॊणः शरव्रातैर अवाकिरत

स रथाश्वध्वजं तीक्ष्णैः परहसन वै स सारथिम

9

ततॊ ऽरजुनः शरव्रातान दरॊणस्यावार्य सायकैः

दरॊणम अभ्यर्दयद बाणघॊररूपैर महत्तरैः

10

विव्याध च रणे दरॊणम अनुमान्य विशां पते

कषत्रधर्मं समास्थाय नवभिः सायकैः पुनः

11

तस्येषून इषुभिश छित्त्वा दरॊणॊ विव्याध ताव उभौ

विषाग्निज्वलनप्रख्यैर इषुभिः कृष्ण पाण्डवौ

12

इयेष पाण्डवस तस्य बाणैश छेत्तुं शरासनम

तस्य चिन्तयतस तव एवं फल्गुनस्य महात्मनः

दरॊणः शरैर असंभ्रान्तॊ जयां चिच्छेदाशु वीर्यवान

13

विव्याध च हयान अस्य धवजं सारथिम एव च

अर्जुनं च शरैर वीरं समयमानॊ ऽभयवाकिरत

14

एतस्मिन्न अन्तरे पार्थः सज्जं कृत्वा महद धनुः

विशेषयिष्यन्न आचार्यं सर्वास्त्रविदुषां वरम

मुमॊच षट्शतान बाणान गृहीत्वैकम इव दरुतम

15

पुनः सप्तशतान अन्यान सहस्रं चानिवर्तिनाम

चिक्षेपायुतशश चान्यांस ते ऽघनन दरॊणस्य तां चमूम

16

तैः सम्यग अस्तैर बलिना कृतिना चित्रयॊधिना

मनुष्यवाजि मातङ्गा विद्धाः पेतुर गतासवः

17

विद्रुताश च रणे पेतुः संछिन्नायुध जीविताः

रथिनॊ रथमुख्येभ्यः सहयाः शरपीडिताः

18

चूर्णिताक्षिप्त दग्धानां वज्रानिलहुताशनैः

तुल्यरूपा गजाः पेतुर गिर्यग्राम्बुद वेश्मनाम

19

पेतुर अश्वसहस्राणि परहतान्य अर्जुनेषुभिः

हंसा हिमवतः पृष्ठे वारि विप्रहता इव

20

रथाश्वद्विपपत्त्यॊघाः सलिलौघा इवाद्भुताः

युगान्तादित्यरश्म्याभः पाण्डवास्त शरैर हताः

21

तं पाण्डवादित्य शरांशु जालं; कुरुप्रवीरान युधि निष्टपन्तम

स दरॊण मेघः शरवर्ष वेगैः; पराच्छादयन मेघ इवार्क रश्मीन

22

अथात्यर्थ विषृष्ट्तेन दविषताम असु भॊजिना

आजघ्ने वक्षसि दरॊणॊ नाराचेन धनंजयम

23

स वह्वलित सर्वाङ्गः कषितिकम्पे यथाचलः

धैर्यम आलम्ब्य बीभत्सुर दरॊणं विव्याध पत्रिभिः

24

दरॊणस तु पञ्चभिर बाणैर वासुदेवम अताडयत

अर्जुनं च तरिसप्तत्या धवजं चास्य तरिभिः शरैः

25

विशेषयिष्यञ शिष्यं च दरॊमॊ राजन पराक्रमी

अदृश्यम अर्जुनं चक्रे निमेषाच छरवृष्टिभिः

26

परसक्तान अप्ततॊ ऽदराक्ष्म भारद्वाजस्य सायकान

मण्डलीकृतम एवास्य धनुश चादृश्यताद्भुतम

27

ते ऽभययुः समरे राजन वासुदेवधनंजयौ

दरॊण सृष्टाः सुबहवः कङ्कपत्र परिच्छदाः

28

तद दृष्ट्वा तादृशं युद्धं दरॊण पाण्डवयॊस तदा

वासुदेवॊ महाबुद्धिः कार्यवत्ताम अचिन्तयत

29

ततॊ ऽबरवीद वासुदेवॊ धनंजयम इदं वचः

पार्थ पार्थ महाबाहॊ न नः कालात्ययॊ भवेत

30

दरॊणम उत्सृज्य गच्छामः कृत्यम एतन महत्तरम

पार्थश चाप्य अब्रवीत कृष्णं यथेष्टम इति केशव

31

ततः परदक्षिणं कृत्वा दरॊणं परायान महाभुजः

परिवृत्तश च बीभत्सुर अगच्छद विसृजञ शरान

32

ततॊ ऽबरवीत समयन दरॊणः कवेदं पाण्डव गम्यते

ननु नाम रणे शत्रुम अजित्वा न निवर्तसे

33

[अर्ज]

गुरुर भवान अन मे शत्रुः शिष्यः पुत्रसमॊ ऽसमि ते

न चास्मि स पुमाँल लॊके यस तवां युधि पराजयेत

34

[स]

एवं बरुवाणॊ बीभत्सुर जयद्रथवधॊत्सुकः

तवरायुक्तॊ महाबाहुस तत सैन्यं समुपाद्रवत

35

तं चक्ररक्षौ पाञ्चाल्यौ युधामन्यूत्तमौजसौ

अन्वयातां महात्मानौ विशन्तं तावकं बलम

36

ततॊ जयॊ महाराज कृतवर्मा च सात्त्वतः

काम्बॊजश च शरुतायुश च धनंजयम अवारयन

37

तेषां दशसहस्राणि रथानाम अनुयायिनाम

अभीषाहाः शूरसेनाः शिबयॊ ऽथ वसातयः

38

माचेल्लका ललित्थाश च केकया मद्रकास तथा

नारायणाश च गॊपालाः काम्बॊजानां च ये गणाः

39

कर्णेन विजिताः पूर्वं संग्रामे शूर संमताः

भारद्वाजं पुरस्कृत्य तयक्तात्मानॊ ऽरजुनं परति

40

पुत्रशॊकाभिसंतप्तं करुद्धं मृत्युम इवान्तकम

तयजन्तं तुमुले पराणान संनद्धं चित्रयॊधिनम

41

गाहमानम अनीकानि मातङ्गम इव यूथपम

महेष्वासं पराक्रान्तं नरव्याघ्रम अवारयन

42

ततः परववृते युद्धं तुमुलं लॊमहर्षणम

अन्यॊन्यं वै परार्थयतां यॊधानाम अर्जुनस्य च

43

जयद्रथ वधप्रेप्सुम आयान्तं पुरुषर्षभम

नयवारयन्त सहिताः करिया वयाधिम इवॊत्थितम

1

[s]

duḥśāsana balaṃ hatvā savyasācī dhanaṃjayaḥ

sindhurājaṃ parīpsan vai droṇānīkam upādravat

2

sa tu droṇaṃ samāsādya vyūhasya pramukhe sthitam

kṛtāñjalir idaṃ vākyaṃ kṛṣṇasyānumate 'bravīt

3

ivena dhyāhi māṃ brahma svasti caiva vadasva me

bhavatprasādād icchāmi praveṣṭuṃ durbhidāṃ camūm

4

bhavān pitṛsamo mahyaṃ dharmarāja samo 'pi ca

tathā kṛṣṇa samaś caiva satyam etad bravīmi te

5

aśvatthāmā yathā tāta rakṣaṇīyas tavānagha

tathāham api te rakṣyaḥ sadaiva dvijasattama

6

tava prasādād icchāmi sindhurājānam āhave

nihantuṃ dvipadāṃ śreṣṭha pratijñāṃ rakṣa me vibho

7

evam uktas tadācāryaḥ pratyuvāca smayann iva

mām ajitvā na bībhatso śakyo jetuṃ jayadratha

8

etāvad uktvā taṃ droṇaḥ śaravrātair avākirat

sa rathāśvadhvajaṃ tīkṣṇaiḥ prahasan vai sa sārathim

9

tato 'rjunaḥ śaravrātān droṇasyāvārya sāyakaiḥ

droṇam abhyardayad bāṇaghorarūpair mahattarai

10

vivyādha ca raṇe droṇam anumānya viśāṃ pate

kṣatradharmaṃ samāsthāya navabhiḥ sāyakaiḥ puna

11

tasyeṣūn iṣubhiś chittvā droṇo vivyādha tāv ubhau

viṣāgnijvalanaprakhyair iṣubhiḥ kṛṣṇa pāṇḍavau

12

iyeṣa pāṇḍavas tasya bāṇaiś chettuṃ śarāsanam

tasya cintayatas tv evaṃ phalgunasya mahātmanaḥ

droṇaḥ śarair asaṃbhrānto jyāṃ cicchedāśu vīryavān

13

vivyādha ca hayān asya dhvajaṃ sārathim eva ca

arjunaṃ ca śarair vīraṃ smayamāno 'bhyavākirat

14

etasminn antare pārthaḥ sajjaṃ kṛtvā mahad dhanuḥ

viśeṣayiṣyann ācāryaṃ sarvāstraviduṣāṃ varam

mumoca ṣaṭśatān bāṇān gṛhītvaikam iva drutam

15

punaḥ saptaśatān anyān sahasraṃ cānivartinām

cikṣepāyutaśaś cānyāṃs te 'ghnan droṇasya tāṃ camūm

16

taiḥ samyag astair balinā kṛtinā citrayodhinā

manuṣyavāji mātaṅgā viddhāḥ petur gatāsava

17

vidrutāś ca raṇe petuḥ saṃchinnāyudha jīvitāḥ

rathino rathamukhyebhyaḥ sahayāḥ śarapīḍitāḥ

18

cūrṇitākṣipta dagdhānāṃ vajrānilahutāśanaiḥ

tulyarūpā gajāḥ petur giryagrāmbuda veśmanām

19

petur aśvasahasrāṇi prahatāny arjuneṣubhiḥ

haṃsā himavataḥ pṛṣṭhe vāri viprahatā iva

20

rathāśvadvipapattyoghāḥ salilaughā ivādbhutāḥ

yugāntādityaraśmyābhaḥ pāṇḍavāsta śarair hatāḥ

21

taṃ pāṇḍavāditya śarāṃśu jālaṃ; kurupravīrān yudhi niṣṭapantam

sa droṇa meghaḥ śaravarṣa vegaiḥ; prācchādayan megha ivārka raśmīn

22

athātyartha viṣṛṣtena dviṣatām asu bhojinā

ājaghne vakṣasi droṇo nārācena dhanaṃjayam

23

sa vahvalita sarvāṅgaḥ kṣitikampe yathācalaḥ

dhairyam ālambya bībhatsur droṇaṃ vivyādha patribhi

24

droṇas tu pañcabhir bāṇair vāsudevam atāḍayat

arjunaṃ ca trisaptatyā dhvajaṃ cāsya tribhiḥ śarai

25

viśeṣayiṣyañ śiṣyaṃ ca dromo rājan parākramī

adṛśyam arjunaṃ cakre nimeṣāc charavṛṣṭibhi

26

prasaktān aptato 'drākṣma bhāradvājasya sāyakān

maṇḍalīkṛtam evāsya dhanuś cādṛśyatādbhutam

27

te 'bhyayuḥ samare rājan vāsudevadhanaṃjayau

droṇa sṛṣṭāḥ subahavaḥ kaṅkapatra paricchadāḥ

28

tad dṛṣṭvā tādṛśaṃ yuddhaṃ droṇa pāṇḍavayos tadā

vāsudevo mahābuddhiḥ kāryavattām acintayat

29

tato 'bravīd vāsudevo dhanaṃjayam idaṃ vacaḥ

pārtha pārtha mahābāho na naḥ kālātyayo bhavet

30

droṇam utsṛjya gacchāmaḥ kṛtyam etan mahattaram

pārthaś cāpy abravīt kṛṣṇaṃ yatheṣṭam iti keśava

31

tataḥ pradakṣiṇaṃ kṛtvā droṇaṃ prāyān mahābhujaḥ

parivṛttaś ca bībhatsur agacchad visṛjañ śarān

32

tato 'bravīt smayan droṇaḥ kvedaṃ pāṇḍava gamyate

nanu nāma raṇe śatrum ajitvā na nivartase

33

[arj]

gurur bhavān an me śatruḥ śiṣyaḥ putrasamo 'smi te

na cāsmi sa pumāṁl loke yas tvāṃ yudhi parājayet

34

[s]

evaṃ bruvāṇo bībhatsur jayadrathavadhotsukaḥ

tvarāyukto mahābāhus tat sainyaṃ samupādravat

35

taṃ cakrarakṣau pāñcālyau yudhāmanyūttamaujasau

anvayātāṃ mahātmānau viśantaṃ tāvakaṃ balam

36

tato jayo mahārāja kṛtavarmā ca sāttvataḥ

kāmbojaś ca śrutāyuś ca dhanaṃjayam avārayan

37

teṣāṃ daśasahasrāṇi rathānām anuyāyinām

abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātaya

38

mācellakā lalitthāś ca kekayā madrakās tathā

nārāyaṇāś ca gopālāḥ kāmbojānāṃ ca ye gaṇāḥ

39

karṇena vijitāḥ pūrvaṃ saṃgrāme śūra saṃmatāḥ

bhāradvājaṃ puraskṛtya tyaktātmāno 'rjunaṃ prati

40

putraśokābhisaṃtaptaṃ kruddhaṃ mṛtyum ivāntakam

tyajantaṃ tumule prāṇān saṃnaddhaṃ citrayodhinam

41

gāhamānam anīkāni mātaṅgam iva yūthapam

maheṣvāsaṃ parākrāntaṃ naravyāghram avārayan

42

tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam

anyonyaṃ vai prārthayatāṃ yodhānām arjunasya ca

43

jayadratha vadhaprepsum āyāntaṃ puruṣarṣabham

nyavārayanta sahitāḥ kriyā vyādhim ivotthitam
child ballads band| the child ballads lupton
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 66