Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 79

Book 7. Chapter 79

The Mahabharata In Sanskrit


Book 7

Chapter 79

1

[स]

तावकास तु समीक्ष्यैव वृष्ण्यन्धककुरूत्तमौ

पराग अत्वरञ जिघांसन्तस तथैव विजयः परान

2

सुवर्णचित्रैर वैयाघ्रैः सवनवद्भिर महारथैः

दीपयन्तॊ दिशः सर्वा जवलद्भिर इव पावकैः

3

रुक्मपृष्ठैश च दुष्प्रेक्ष्यैः कार्मुकैः पृथिवीपते

कूजद्भिर अतुलान नादान रॊषितैर उरगैर इव

4

भूरिश्रवाः शलः कर्णॊ वृषसेनॊ जयद्रथः

कृपश च मद्रराजश च दरौणिश च रथिनां वरः

5

ते पिबन्त इवाकाशम अश्वैर अष्टौ महारथाः

वयराजयन दश दिशॊ वैयाघ्रैर हेमचन्द्रकैः

6

ते दंशिताः सुसंरब्धा रथैर मेघौघनिस्वनैः

समावृण्वन दिशः सर्वाः पार्थं च विशिखैः शितैः

7

कौलूतका हयाश चित्रा वहन्तस तान महारथान

वयशॊभन्त तदा शीघ्रा दीपयन्तॊ दिशॊ दश

8

आजानेयैर महावेगैर नानादेशसमुत्थितैः

पार्वतीयैर नदीजैश च सैन्धवैश च हयॊत्तमैः

9

कुरु यॊधवरा राजंस तव पुत्रं परीप्सवः

धनंजयरथं शीघ्रं सर्वतः समुपाद्रवन

10

ते परगृह्य महाशङ्खान दध्मुः पुरुषसत्तमाः

पूरयन्तॊ दिवं राजन पृथिवीं च स सारगाम

11

तथैव दध्मतुः शङ्खौ वासुदेवधनंजयौ

परवरौ सर्वभूतानां सर्वशङ्खवरौ भुवि

देवदत्तं च कौन्तेयः पाञ्चजन्यं च केशवः

12

शब्दस तु देवदत्तस्य धनंजय समीरितः

पृथिवीं चान्तरिक्षं च दिशश चैव समावृणॊत

13

तथैव पाञ्चजन्यॊ ऽपि वासुदेव समीरितः

सर्वशब्दान अतिक्रम्य पूरयाम आस रॊदसी

14

तस्मिंस तथा वर्तमाने दारुणे नादसंकुले

भीरूणां तरासजनने शूराणां हर्षवर्धने

15

परवादितासु भेरीषु झर्झरेष्व आनकेषु च

मृदङ्गेषु च राजेन्द्र वाद्यमानेष्व अनेकशः

16

महारथसमाख्यात दुर्यॊधनहितैषिणः

अमृष्यमाणास तं शब्दं करुद्धाः परमधन्विनः

नानादेश्या महीपालाः सवसैन्यपरिरक्षिणः

17

अमर्षिता महाशङ्खान दध्मुर वीरा महारथाः

कृते परतिकरिष्यन्तः केशवस्यार्जुनस्य च

18

बभूव तव तत सैन्यं शङ्खशब्दसमीरितम

उद्विग्नरथनागाश्वम अस्वस्थम इव चाभिभॊ

19

तत परयुक्तम इवाकाशं शूरैः शङ्खनिनादितम

बभूव भृशम उद्विग्नं निर्घातैर इव नादितम

20

स शब्दः सुमहान राजन दिशः सर्वा वयनादयत

तरासयाम आस तत सैन्यं युगान्त इव संभृतः

21

ततॊ दुर्यॊधनॊ ऽषटौ च राजानस ते महारथाः

जयद्रथस्य रक्षार्थं पाण्डवं पर्यवारयन

22

ततॊ दरौणिस तरिसप्तत्या वासुदेवम अताडयत

अर्जुनं च तरिभिर भल्लैर धवजम अश्वांश च पञ्चभिः

23

तम अर्जुनः पृषत्कानां शतैः षड्भिर अताडयत

अत्यर्थम इव संक्रुद्धः परतिविद्धे जनार्दने

24

कर्णं दवादशभिर विद्ध्वा वृषसेनं तरिभिस तथा

शल्यस्य स शरं चापं मुष्टौ चिच्छेद वीर्यवान

25

गृहीत्वा धनुर अन्यत तु शल्यॊ विव्याध पाण्डवम

भूरिश्रवास तरिभिर बाणैर हेमपुङ्खैः शिलाशितैः

26

कर्णॊ दवात्रिशता चैव वृषसेनश च पञ्चभिः

जयद्रथस तरिसप्तत्या कृपश च दशभिः शरैः

मद्रराजश च दशभिर विव्यधुः फल्गुनं रणे

27

ततः शराणां षष्ट्या तु दरौणिः पार्थम अवाकिरत

वासुदेवं च सप्तत्या पुनः पार्थं च पञ्चभिः

28

परहसंस तु नरव्याघ्रः शवेताश्वः कृष्णसारथिः

परत्यविध्यत स तान सर्वान दर्शयन पाणिलाघवम

29

कर्णं दवादशभिर विद्ध्वा वृषसेनं तरिभिः शरैः

शल्यस्य समरे चापं मुष्टिदेशे नयकृन्तत

30

सौमदत्तिं तरिभिर विद्ध्वा शल्यं च दशभिः शरैः

शितैर अग्निशिखाकारैर दरौणिं विव्याध चाषभिः

31

गौतमं पञ्चविंशत्या शैन्धवं च शतेन ह

पुनर दरौणिं च सप्तत्या शराणां सॊ ऽभयताडयत

32

भूरि शवरास तु संक्रुद्धः परतॊदं चिच्छिदे हरेः

अर्जुनं च तरिसप्तत्या बाणानाम आजघान ह

33

ततः शरशतैस तीक्ष्णैस तान अरीञ शवेतवाहनः

परत्यषेधद दरुतं करुद्धॊ महावातॊ घनान इव

1

[s]

tāvakās tu samīkṣyaiva vṛṣṇyandhakakurūttamau

prāg atvarañ jighāṃsantas tathaiva vijayaḥ parān

2

suvarṇacitrair vaiyāghraiḥ svanavadbhir mahārathaiḥ

dīpayanto diśaḥ sarvā jvaladbhir iva pāvakai

3

rukmapṛṣṭhaiś ca duṣprekṣyaiḥ kārmukaiḥ pṛthivīpate

kūjadbhir atulān nādān roṣitair uragair iva

4

bhūriśravāḥ śalaḥ karṇo vṛṣaseno jayadrathaḥ

kṛpaś ca madrarājaś ca drauṇiś ca rathināṃ vara

5

te pibanta ivākāśam aśvair aṣṭau mahārathāḥ

vyarājayan daśa diśo vaiyāghrair hemacandrakai

6

te daṃśitāḥ susaṃrabdhā rathair meghaughanisvanaiḥ

samāvṛṇvan diśaḥ sarvāḥ pārthaṃ ca viśikhaiḥ śitai

7

kaulūtakā hayāś citrā vahantas tān mahārathān

vyaśobhanta tadā śīghrā dīpayanto diśo daśa

8

jāneyair mahāvegair nānādeśasamutthitaiḥ

pārvatīyair nadījaiś ca saindhavaiś ca hayottamai

9

kuru yodhavarā rājaṃs tava putraṃ parīpsavaḥ

dhanaṃjayarathaṃ śīghraṃ sarvataḥ samupādravan

10

te pragṛhya mahāśaṅkhān dadhmuḥ puruṣasattamāḥ

pūrayanto divaṃ rājan pṛthivīṃ ca sa sāragām

11

tathaiva dadhmatuḥ śaṅkhau vāsudevadhanaṃjayau

pravarau sarvabhūtānāṃ sarvaśaṅkhavarau bhuvi

devadattaṃ ca kaunteyaḥ pāñcajanyaṃ ca keśava

12

abdas tu devadattasya dhanaṃjaya samīritaḥ

pṛthivīṃ cāntarikṣaṃ ca diśaś caiva samāvṛṇot

13

tathaiva pāñcajanyo 'pi vāsudeva samīritaḥ

sarvaśabdān atikramya pūrayām āsa rodasī

14

tasmiṃs tathā vartamāne dāruṇe nādasaṃkule

bhīrūṇāṃ trāsajanane śūrāṇāṃ harṣavardhane

15

pravāditāsu bherīṣu jharjhareṣv ānakeṣu ca

mṛdaṅgeṣu ca rājendra vādyamāneṣv anekaśa

16

mahārathasamākhyāta duryodhanahitaiṣiṇaḥ

amṛṣyamāṇās taṃ śabdaṃ kruddhāḥ paramadhanvinaḥ

nānādeśyā mahīpālāḥ svasainyaparirakṣiṇa

17

amarṣitā mahāśaṅkhān dadhmur vīrā mahārathāḥ

kṛte pratikariṣyantaḥ keśavasyārjunasya ca

18

babhūva tava tat sainyaṃ śaṅkhaśabdasamīritam

udvignarathanāgāśvam asvastham iva cābhibho

19

tat prayuktam ivākāśaṃ śūraiḥ śaṅkhanināditam

babhūva bhṛśam udvignaṃ nirghātair iva nāditam

20

sa śabdaḥ sumahān rājan diśaḥ sarvā vyanādayat

trāsayām āsa tat sainyaṃ yugānta iva saṃbhṛta

21

tato duryodhano 'ṣṭau ca rājānas te mahārathāḥ

jayadrathasya rakṣārthaṃ pāṇḍavaṃ paryavārayan

22

tato drauṇis trisaptatyā vāsudevam atāḍayat

arjunaṃ ca tribhir bhallair dhvajam aśvāṃś ca pañcabhi

23

tam arjunaḥ pṛṣatkānāṃ śataiḥ ṣaḍbhir atāḍayat

atyartham iva saṃkruddhaḥ pratividdhe janārdane

24

karṇaṃ dvādaśabhir viddhvā vṛṣasenaṃ tribhis tathā

śalyasya sa śaraṃ cāpaṃ muṣṭau ciccheda vīryavān

25

gṛhītvā dhanur anyat tu śalyo vivyādha pāṇḍavam

bhūriśravās tribhir bāṇair hemapuṅkhaiḥ śilāśitai

26

karṇo dvātriśatā caiva vṛṣasenaś ca pañcabhiḥ

jayadrathas trisaptatyā kṛpaś ca daśabhiḥ śaraiḥ

madrarājaś ca daśabhir vivyadhuḥ phalgunaṃ raṇe

27

tataḥ śarāṇāṃ aṣṭyā tu drauṇiḥ pārtham avākirat

vāsudevaṃ ca saptatyā punaḥ pārthaṃ ca pañcabhi

28

prahasaṃs tu naravyāghraḥ śvetāśvaḥ kṛṣṇasārathiḥ

pratyavidhyat sa tān sarvān darśayan pāṇilāghavam

29

karṇaṃ dvādaśabhir viddhvā vṛṣasenaṃ tribhiḥ śaraiḥ

śalyasya samare cāpaṃ muṣṭideśe nyakṛntata

30

saumadattiṃ tribhir viddhvā śalyaṃ ca daśabhiḥ śaraiḥ

śitair agniśikhākārair drauṇiṃ vivyādha cāṣabhi

31

gautamaṃ pañcaviṃśatyā śaindhavaṃ ca śatena ha

punar drauṇiṃ ca saptatyā śarāṇāṃ so 'bhyatāḍayat

32

bhūri śvarās tu saṃkruddhaḥ pratodaṃ cicchide hareḥ

arjunaṃ ca trisaptatyā bāṇānām ājaghāna ha

33

tataḥ śaraśatais tīkṣṇais tān arīñ śvetavāhanaḥ

pratyaṣedhad drutaṃ kruddho mahāvāto ghanān iva
literary elements found in tennyson's work| literary elements found in tennyson's work
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 79