Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 8

Book 7. Chapter 8

The Mahabharata In Sanskrit


Book 7

Chapter 8

1

[धृ]

किं कुर्वाणं रणे दरॊणं जघ्नुः पाण्डव सृञ्जयाः

तथा निपुणम अस्त्रेषु सर्वशस्त्रभृताम अपि

2

रथभङ्गॊ बभूवास्य धनुर वाशीर्यतास्यतः

परमत्तॊ वाभवद दरॊणस ततॊ मृत्युम उपेयिवान

3

कथं नु पार्षतस तात शत्रुभिर दुष्प्रधर्षणम

किरन्तम इषुसंघातान रुक्मपुङ्खान अनेकशः

4

कषिप्रहस्तं दविजश्रेष्ठं कृतिनं चित्रयॊधिनम

दूरेषु पातिनं दान्तम अस्त्रयुद्धे च पारगम

5

पाञ्चाल पुत्रॊ नयवधीद दिष्ट्या स वरम अच्युतम

कुर्वाणं दारुणं कर्म रणे यत्तं महारथम

6

वयक्तं दिष्टं हि बलवत पौरुषाद इति मे मतिः

यद दरुणॊ निहतः शूरः पार्षतेन महात्मना

7

अस्त्रं चतुर्विधं वीरे यस्मिन्न आसीत परतिष्ठितम

तम इष्वस्त्रवराचार्यं दरॊणं शंससि मे हत

8

शरुत्वा हतं रुक्मरथं वैयाघ्रपरिवारणम

जातरूपपरिष्कारं नाद्य शॊकम अपानुदे

9

न नूनं परदुःखेन कश चिन मरियति संजय

यत्र दरॊणम अहं शरुत्वा हतं जीवामि न मरिये

10

अश्मसारमयं नूनं हृदयं सुदृढं मम

यच छरुत्वा निहतं दरॊणं शतधा न विदीर्यते

11

बराह्मे वेदे तथेष्व अस्त्रे यम उपासन गुणार्थिनः

बराह्मणा राजपुत्राश च स कथं मृत्युना हतः

12

शॊषणं सागरस्येव मेरॊर इव विसर्पणम

पतनं भास्करस्येव न मृष्ये दरॊण पातनम

13

दृप्तानां परतिषेद्धासीद धार्मिकानां च रक्षिता

यॊ ऽतयाक्षीत कृपणस्यार्थे पराणान अपि परंतपः

14

मन्दानां मम पुत्राणां जयाशा यस्य विक्रमे

बृहस्पत्युशनस तुल्यॊ बुद्ध्या स निहतः कथम

15

ते च शॊणा बृहन्तॊ ऽशवाः सैन्धवा हेममालिनः

रथे वातजया युक्ताः सर्वशब्दातिगा रणे

16

बलिनॊ घॊषिणॊ दान्ताः सैन्धवाः साधु वाहिनः

दृढाः संग्राममध्येषु कच चिद आसन न विह्वलाः

17

करिणां बृंहतां युद्धे शङ्खदुन्दुभिनिस्वनम

जया कषेप शरवर्षाणां शस्त्राणां च सहिष्णवः

18

आशंसन्तः पराञ जेतुं जितश्वासा जितव्यथाः

हयाः परजविताः शीघ्रा भारद्वाज रथॊद्वहाः

19

ते सम रुक्मरथे युक्ता नरवीर समाहिताः

कथं नाभ्यतरंस तात पाण्डवानाम अनीकिनीम

20

जातरूपपरिष्कारम आस्थाय रथम उत्तमम

भारद्वाजः किम अकरॊच छूरः संक्रन्दनॊ युधि

21

विद्यां यस्यॊपजीवन्ति सर्वलॊकधनुर्भृतः

स सत्यसंधॊ बलवान दरॊणः किम अकरॊद युधि

22

दिवि शक्रम इव शरेष्ठं महामात्रं धनुर्भृताम

के नु तं रौद्रकर्माणं युद्धे परत्युद्ययू रथाः

23

ननु रुक्मरथं दृष्ट्वा परद्रवन्ति सम पाण्डवाः

दिव्यम अस्त्रं विकुर्वाणं सेनां कषिण्वन्तम अव्ययम

24

उताहॊ सर्वसैन्येन धर्मराजः सहानुजः

पाञ्चाल्य परग्रहॊ दरॊणं सर्वतः समवारयत

25

नूनम आवरयत पार्थॊ रथिनॊ ऽनयान अजिह्मगैः

ततॊ दरॊणं समारॊहत पार्षतः पापकर्मकृत

26

न हय अन्यं परिपश्यामि वधे कं चन शुष्मिणः

धृष्टद्युम्नाद ऋते रौद्रात पाल्यमानात किरीटिना

27

तैर वृतः सर्वतः शूरैः पाञ्चाल्यापसदस ततः

केकयैर्श चेदिकारूषैर मत्स्यैर अन्यैश च भूमिपैः

28

वयाकुलीकृतम आचार्यं पिपीलैर उरगं यथा

कर्मण्य सुकरे सक्तं जघानेति मतिर मम

29

यॊ ऽधीत्य चतुरॊ वेदान सर्वान आख्यान पञ्चमान

बराह्मणानां परतिष्ठासीत सरॊतसाम इव सागरः

स कथं बराह्मणॊ वृद्धः शस्त्रेण वधम आप्तवान

30

अमर्षणॊ मर्षितवान कलिश्यमानः सदा मया

अनर्हमाणः कौन्तेयः कर्मणस तस्य तत फलम

31

यस्य कर्मानुजीवन्ति लॊके सर्वधनुर्भृतः

स सत्यसंधः सुकृती शरीकामैर निहतः कथम

32

दिवि शक्र इव शरेष्ठॊ महासत्त्वॊ महाबलः

स कथं निहतः पार्थैः कषुद्रमत्स्यैर यथा तिमिः

33

कषिप्रहस्तश च बलवान दृढधन्वारि मर्दनः

न यस्य जीविताकाङ्क्षी विषयं पराप्य जीवति

34

यं दवौ न जहतः शब्दौ जीवमानं कदा चन

बराह्मश च वेद कामानां जयाघॊषश च धनुर्भृताम

35

नाहं मृष्ये हतं दरॊणं सिंहद्विरदविक्रमम

कथं संजय दुर्धर्षम अनाधृष्य यशॊबलम

36

के ऽरक्षन दक्षिणं चक्रं सव्यं के च महात्मनः

पुरस्तात के च वीरस्य युध्यमानस्य संयुगे

37

के च तत्र तनुं तयक्त्वा परतीपं मृत्युम आव्रजन

दरॊणस्य समरे वीराः के ऽकुर्वन्त परां धृतिम

38

एतद आर्येण कर्तव्यं कृच्छ्रास्व आपत्सु संजय

पराक्रमेद यथाशक्थ्या तच च तस्मिन परतिष्ठितम

39

मुह्यते मे मनस तात कथा तावन निवर्त्यताम

भूयस तु लब्धसंज्ञस तवा परिप्रक्ष्यामि संजय

1

[dhṛ]

kiṃ kurvāṇaṃ raṇe droṇaṃ jaghnuḥ pāṇḍava sṛñjayāḥ

tathā nipuṇam astreṣu sarvaśastrabhṛtām api

2

rathabhaṅgo babhūvāsya dhanur vāśīryatāsyataḥ

pramatto vābhavad droṇas tato mṛtyum upeyivān

3

kathaṃ nu pārṣatas tāta śatrubhir duṣpradharṣaṇam

kirantam iṣusaṃghātān rukmapuṅkhān anekaśa

4

kṣiprahastaṃ dvijaśreṣṭhaṃ kṛtinaṃ citrayodhinam

dūreṣu pātinaṃ dāntam astrayuddhe ca pāragam

5

pāñcāla putro nyavadhīd diṣṭyā sa varam acyutam

kurvāṇaṃ dāruṇaṃ karma raṇe yattaṃ mahāratham

6

vyaktaṃ diṣṭaṃ hi balavat pauruṣād iti me matiḥ

yad druṇo nihataḥ śūraḥ pārṣatena mahātmanā

7

astraṃ caturvidhaṃ vīre yasminn āsīt pratiṣṭhitam

tam iṣvastravarācāryaṃ droṇaṃ śaṃsasi me hata

8

rutvā hataṃ rukmarathaṃ vaiyāghraparivāraṇam

jātarūpapariṣkāraṃ nādya śokam apānude

9

na nūnaṃ paraduḥkhena kaś cin mriyati saṃjaya

yatra droṇam ahaṃ śrutvā hataṃ jīvāmi na mriye

10

aśmasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama

yac chrutvā nihataṃ droṇaṃ śatadhā na vidīryate

11

brāhme vede tatheṣv astre yam upāsan guṇārthinaḥ

brāhmaṇā rājaputrāś ca sa kathaṃ mṛtyunā hata

12

oṣaṇaṃ sāgarasyeva meror iva visarpaṇam

patanaṃ bhāskarasyeva na mṛṣye droṇa pātanam

13

dṛptānāṃ pratiṣeddhāsīd dhārmikānāṃ ca rakṣitā

yo 'tyākṣīt kṛpaṇasyārthe prāṇān api paraṃtapa

14

mandānāṃ mama putrāṇāṃ jayāśā yasya vikrame

bṛhaspatyuśanas tulyo buddhyā sa nihataḥ katham

15

te ca śoṇā bṛhanto 'śvāḥ saindhavā hemamālinaḥ

rathe vātajayā yuktāḥ sarvaśabdātigā raṇe

16

balino ghoṣiṇo dāntāḥ saindhavāḥ sādhu vāhinaḥ

dṛḍhāḥ saṃgrāmamadhyeṣu kac cid āsan na vihvalāḥ

17

kariṇāṃ bṛṃhatāṃ yuddhe śaṅkhadundubhinisvanam

jyā kṣepa śaravarṣāṇāṃ astrāṇāṃ ca sahiṣṇava

18

ā
aṃsantaḥ parāñ jetuṃ jitaśvāsā jitavyathāḥ

hayāḥ prajavitāḥ śīghrā bhāradvāja rathodvahāḥ

19

te sma rukmarathe yuktā naravīra samāhitāḥ

kathaṃ nābhyataraṃs tāta pāṇḍavānām anīkinīm

20

jātarūpapariṣkāram āsthāya ratham uttamam

bhāradvājaḥ kim akaroc chūraḥ saṃkrandano yudhi

21

vidyāṃ yasyopajīvanti sarvalokadhanurbhṛtaḥ

sa satyasaṃdho balavān droṇaḥ kim akarod yudhi

22

divi śakram iva śreṣṭhaṃ mahāmātraṃ dhanurbhṛtām

ke nu taṃ raudrakarmāṇaṃ yuddhe pratyudyayū rathāḥ

23

nanu rukmarathaṃ dṛṣṭvā pradravanti sma pāṇḍavāḥ

divyam astraṃ vikurvāṇaṃ senāṃ kṣiṇvantam avyayam

24

utāho sarvasainyena dharmarājaḥ sahānujaḥ

pāñcālya pragraho droṇaṃ sarvataḥ samavārayat

25

nūnam āvarayat pārtho rathino 'nyān ajihmagaiḥ

tato droṇaṃ samārohat pārṣataḥ pāpakarmakṛt

26

na hy anyaṃ paripaśyāmi vadhe kaṃ cana śuṣmiṇaḥ

dhṛṣṭadyumnād ṛte raudrāt pālyamānāt kirīṭinā

27

tair vṛtaḥ sarvataḥ śūraiḥ pāñcālyāpasadas tataḥ

kekayairś cedikārūṣair matsyair anyaiś ca bhūmipai

28

vyākulīkṛtam ācāryaṃ pipīlair uragaṃ yathā

karmaṇya sukare saktaṃ jaghāneti matir mama

29

yo 'dhītya caturo vedān sarvān ākhyāna pañcamān

brāhmaṇānāṃ pratiṣṭhāsīt srotasām iva sāgaraḥ

sa kathaṃ brāhmaṇo vṛddhaḥ śastreṇa vadham āptavān

30

amarṣaṇo marṣitavān kliśyamānaḥ sadā mayā

anarhamāṇaḥ kaunteyaḥ karmaṇas tasya tat phalam

31

yasya karmānujīvanti loke sarvadhanurbhṛtaḥ

sa satyasaṃdhaḥ sukṛtī śrīkāmair nihataḥ katham

32

divi śakra iva śreṣṭho mahāsattvo mahābalaḥ

sa kathaṃ nihataḥ pārthaiḥ kṣudramatsyair yathā timi

33

kṣiprahastaś ca balavān dṛḍhadhanvāri mardanaḥ

na yasya jīvitākāṅkṣī viṣayaṃ prāpya jīvati

34

yaṃ dvau na jahataḥ śabdau jīvamānaṃ kadā cana

brāhmaś ca veda kāmānāṃ jyāghoṣaś ca dhanurbhṛtām

35

nāhaṃ mṛṣye hataṃ droṇaṃ siṃhadviradavikramam

kathaṃ saṃjaya durdharṣam anādhṛṣya yaśobalam

36

ke 'rakṣan dakṣiṇaṃ cakraṃ savyaṃ ke ca mahātmanaḥ

purastāt ke ca vīrasya yudhyamānasya saṃyuge

37

ke ca tatra tanuṃ tyaktvā pratīpaṃ mṛtyum āvrajan

droṇasya samare vīrāḥ ke 'kurvanta parāṃ dhṛtim

38

etad āryeṇa kartavyaṃ kṛcchrāsv āpatsu saṃjaya

parākramed yathāśakthyā tac ca tasmin pratiṣṭhitam

39

muhyate me manas tāta kathā tāvan nivartyatām

bhūyas tu labdhasaṃjñas tvā pariprakṣyāmi saṃjaya
about kabbalah| agentie de modele relati
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 8