Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 80

Book 7. Chapter 80

The Mahabharata In Sanskrit


Book 7

Chapter 80

1

[धृ]

धवजान बहुविधाकारान भराजमानान अतिश्रिया

पार्थानां मामकानां च तान ममाचक्ष्व संजय

2

[स]

धवजान बहुविधाकाराञ शृणु तेषां महात्मनाम

रूपतॊ वर्णतश चैव नामतश च निबॊध मे

3

तेषां तु रथमुह्यानां रथेषु विविधा धवजाः

परत्यदृश्यन्त राजेन्द्र जवलिता इव पावलाः

4

काञ्चनाः काञ्चनापीडाः काञ्चनस्रग अलंकृताः

काञ्चनानीव शृङ्गाणि काञ्चनस्य महागिरेः

5

ते धवजाः संवृतास तेषां पताकाभिः समन्ततः

नानावर्णविरागाभिर विबभुः सर्वतॊवृताः

6

पताकाश च ततस तास तु शवसनेन समीरिताः

नृत्यमाना वयदृश्यन्त रङ्गमध्ये विलासिकाः

7

इन्द्रायुधसवर्णाभाः पताका भरतर्षभ

दॊधूयमाना रथिनां शॊभयन्ति महारथान

8

सिन्ह लाङ्गूलम उग्रास्यं धजं वानरलक्षणम

धनंजयस्य संग्रामे परत्यपश्यम भैरवम

9

स वानरवरॊ राजन पताकाभिर अलंकृतः

तरासयाम आस तत सैन्यम धवजॊ गाण्डीवधन्वनः

10

तथैव सिंहलाङ्गूलं दरॊणपुत्रस्य भारत

धवजाग्रं समपश्याम बालसूर्यसमप्रभम

11

काञ्चनं पवनॊद्धूतं शक्रध्वजसमप्रभम

नन्दनं कौरवेन्द्राणां दरौणेर लक्षणम उच्छ्रितम

12

हस्तिकक्ष्या पुनर हैमी बभूवाधिरथेर धवजे

आहवे खं महाराज ददृशे पूरयन्न इव

13

पताकी काञ्चनस्रग्वी धवजः कर्णस्य संयुगे

नृत्यतीव रथॊपस्थे शवसनेन समीरितः

14

आचार्यस्य च पाण्डूनां बराह्मणस्य यशस्विनः

गॊवृषॊ गौतमस्यासीत कृपस्य सुपरिष्कृतः

15

स तेन भराजते राजन गॊवृषेण महारथः

तरिपुरघ्न रथॊ यद्वद गॊवृषेण विराजते

16

मयूरॊ वृषसेनस्य काञ्चनॊ मणिरत्नवान

वयाहरिष्यन्न इवातिष्ठत सेनाग्रम अपि शॊभयन

17

तेन तस्य रथॊ भाति मयूरेण महात्मनः

यथा सथन्दस्य राजेन्द्र मयूरेण विराजता

18

मद्रराजस्य शल्यस्य धवजाग्रे ऽगनिशिखाम इव

सौवर्णीं परतिपश्याम सीताम अप्रतिमां शुभाम

19

सा सीता भराजते तस्य रथम आस्थाय मारिष

सर्वबीजविरूढेव यथा सीता शरिया वृता

20

वराहः सिन्धुराजस्य राजतॊ ऽभिविराजते

धवजाग्रे ऽलॊहितार्काभॊ हेमजालपरिष्कृतः

21

शुशुभे केतुना तेन राजतेन जयद्रथः

यथा देवासुरे युद्धे पुरा पूषा सम शॊभते

22

सौमदत्तेः पुनर यूपॊ यज्ञशीलस्य धीमतः

धवजः सूर्य इवाभाति सॊमश चात्र परदृश्यते

23

स यूपः काञ्चनॊ राजन सौमदत्तेर विराजते

राजसूये मखश्रेष्ठे यथा यूपः समुच्छ्रितः

24

शलस्य तु महाराज राजतॊ दविरदॊ महान

केतुः काञ्चनचित्राङ्गैर मयूरैर उपशॊभितः

25

स केतुः शॊभयाम आस सैन्यं ते भरतर्षभ

यथा शवेतॊ महानागॊ देवराजचमूं तथा

26

नागॊ मणिमयॊ राज्ञॊ धवजः कनकसंवृतः

किङ्किणीशतसंह्रादॊ भराजंश चित्रे रथॊत्तमे

27

वयभ्राजत भृशं राजन पुत्रस तव विशां पते

धवजेन महता संख्ये कुरूणाम ऋषभस तदा

28

नवैते तव वाहिन्याम उच्छ्रिताः परमध्वजाः

वयदीपयंस ते पृतनां युगान्तादित्यसंनिभाः

29

दशमस तव अर्जुनस्यासीद एक एव महाकपिः

अदीप्यतार्जुनॊ येन हिमवान इव वह्निना

30

ततश चित्राणि शुभ्राणि सुमहान्ति महारथाः

कार्मुकाण्य आददुस तूर्णम अर्जुनार्थे परंतपाः

31

तथैव धनुर आयच्छत पार्थः शत्रुविनाशनः

गाण्डीवं दिव्यकर्मा तद राजन दुर्मन्त्रिते तव

32

तवापराधाद धि नरा निहता बहुधा युधि

नानादिग्भ्यः समाहूताः सहयाः स रथद्विपाः

33

तेषाम आसीद वयतिक्षेपॊ गर्जताम इतरेतरम

दुर्यॊधनमुखानां च पाण्डूनाम ऋषभस्य च

34

तत्राद्भुतं परं चक्र्जे कौन्तेयः कृष्णसारथिः

यद एकॊ बहुभिः सार्धं समागच्छद अभीतवत

35

अशॊभत महाबाहुर गाण्डीवं विक्षिपन धनुः

जिगीषुस तान नरव्याघ्राञ जिघांसुश च जयद्रथम

36

तत्रार्जुनॊ महाराज शरैर मुक्तैः सहस्रशः

अदृश्यान अकरॊद यॊधांस तावकाञ शत्रुतापनः

37

ततस ते ऽपि नरव्याघ्राः पार्थं सर्वे महारथाः

अदृश्यं समरे चक्रुः सायकौघैः समन्ततः

38

संवृते नरसिंहैस तैः कुरूणाम ऋषभे ऽरजुने

महान आसीत समुद्धूतस तस्य सैन्यस्य निस्वनः

1

[dhṛ]

dhvajān bahuvidhākārān bhrājamānān atiśriyā

pārthānāṃ māmakānāṃ ca tān mamācakṣva saṃjaya

2

[s]

dhvajān bahuvidhākārāñ śṛu teṣāṃ mahātmanām

rūpato varṇataś caiva nāmataś ca nibodha me

3

teṣāṃ tu rathamuhyānāṃ ratheṣu vividhā dhvajāḥ

pratyadṛśyanta rājendra jvalitā iva pāvalāḥ

4

kāñcanāḥ kāñcanāpīḍāḥ kāñcanasrag alaṃkṛtāḥ

kāñcanānīva śṛṅgāṇi kāñcanasya mahāgire

5

te dhvajāḥ saṃvṛtās teṣāṃ patākābhiḥ samantataḥ

nānāvarṇavirāgābhir vibabhuḥ sarvatovṛtāḥ

6

patākāś ca tatas tās tu śvasanena samīritāḥ

nṛtyamānā vyadṛśyanta raṅgamadhye vilāsikāḥ

7

indrāyudhasavarṇābhāḥ patākā bharatarṣabha

dodhūyamānā rathināṃ śobhayanti mahārathān

8

sinha lāṅgūlam ugrāsyaṃ dhajaṃ vānaralakṣaṇam

dhanaṃjayasya saṃgrāme pratyapaśyama bhairavam

9

sa vānaravaro rājan patākābhir alaṃkṛtaḥ

trāsayām āsa tat sainyam dhvajo gāṇḍīvadhanvana

10

tathaiva siṃhalāṅgūlaṃ droṇaputrasya bhārata

dhvajāgraṃ samapaśyāma bālasūryasamaprabham

11

kāñcanaṃ pavanoddhūtaṃ śakradhvajasamaprabham

nandanaṃ kauravendrāṇāṃ drauṇer lakṣaṇam ucchritam

12

hastikakṣyā punar haimī babhūvādhirather dhvaje

āhave khaṃ mahārāja dadṛśe pūrayann iva

13

patākī kāñcanasragvī dhvajaḥ karṇasya saṃyuge

nṛtyatīva rathopasthe śvasanena samīrita

14

cāryasya ca pāṇḍūnāṃ brāhmaṇasya yaśasvinaḥ

govṛṣo gautamasyāsīt kṛpasya supariṣkṛta

15

sa tena bhrājate rājan govṛṣeṇa mahārathaḥ

tripuraghna ratho yadvad govṛṣeṇa virājate

16

mayūro vṛṣasenasya kāñcano maṇiratnavān

vyāhariṣyann ivātiṣṭhat senāgram api śobhayan

17

tena tasya ratho bhāti mayūreṇa mahātmanaḥ

yathā sthandasya rājendra mayūreṇa virājatā

18

madrarājasya śalyasya dhvajāgre 'gniśikhām iva

sauvarṇīṃ pratipaśyāma sītām apratimāṃ śubhām

19

sā sītā bhrājate tasya ratham āsthāya māriṣa

sarvabījavirūḍheva yathā sītā śriyā vṛtā

20

varāhaḥ sindhurājasya rājato 'bhivirājate

dhvajāgre 'lohitārkābho hemajālapariṣkṛta

21

uśubhe ketunā tena rājatena jayadrathaḥ

yathā devāsure yuddhe purā pūṣā sma śobhate

22

saumadatteḥ punar yūpo yajñaśīlasya dhīmataḥ

dhvajaḥ sūrya ivābhāti somaś cātra pradṛśyate

23

sa yūpaḥ kāñcano rājan saumadatter virājate

rājasūye makhaśreṣṭhe yathā yūpaḥ samucchrita

24

alasya tu mahārāja rājato dvirado mahān

ketuḥ kāñcanacitrāṅgair mayūrair upaśobhita

25

sa ketuḥ śobhayām āsa sainyaṃ te bharatarṣabha

yathā śveto mahānāgo devarājacamūṃ tathā

26

nāgo maṇimayo rājño dhvajaḥ kanakasaṃvṛtaḥ

kiṅkiṇīśatasaṃhrādo bhrājaṃś citre rathottame

27

vyabhrājata bhṛśaṃ rājan putras tava viśāṃ pate

dhvajena mahatā saṃkhye kurūṇām ṛṣabhas tadā

28

navaite tava vāhinyām ucchritāḥ paramadhvajāḥ

vyadīpayaṃs te pṛtanāṃ yugāntādityasaṃnibhāḥ

29

daśamas tv arjunasyāsīd eka eva mahākapiḥ

adīpyatārjuno yena himavān iva vahninā

30

tataś citrāṇi śubhrāṇi sumahānti mahārathāḥ

kārmukāṇy ādadus tūrṇam arjunārthe paraṃtapāḥ

31

tathaiva dhanur āyacchat pārthaḥ śatruvināśanaḥ

gāṇḍīvaṃ divyakarmā tad rājan durmantrite tava

32

tavāparādhād dhi narā nihatā bahudhā yudhi

nānādigbhyaḥ samāhūtāḥ sahayāḥ sa rathadvipāḥ

33

teṣām āsīd vyatikṣepo garjatām itaretaram

duryodhanamukhānāṃ ca pāṇḍūnām ṛṣabhasya ca

34

tatrādbhutaṃ paraṃ cakrje kaunteyaḥ kṛṣṇasārathiḥ

yad eko bahubhiḥ sārdhaṃ samāgacchad abhītavat

35

aśobhata mahābāhur gāṇḍīvaṃ vikṣipan dhanuḥ

jigīṣus tān naravyāghrāñ jighāṃsuś ca jayadratham

36

tatrārjuno mahārāja śarair muktaiḥ sahasraśaḥ

adṛśyān akarod yodhāṃs tāvakāñ śatrutāpana

37

tatas te 'pi naravyāghrāḥ pārthaṃ sarve mahārathāḥ

adṛśyaṃ samare cakruḥ sāyakaughaiḥ samantata

38

saṃvṛte narasiṃhais taiḥ kurūṇām ṛṣabhe 'rjune

mahān āsīt samuddhūtas tasya sainyasya nisvanaḥ
hindu vedic| hindu vedic
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 80