Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 81

Book 7. Chapter 81

The Mahabharata In Sanskrit


Book 7

Chapter 81

1

[धृ]

अर्जुने सैधवं पराप्ते भारद्वाजेन संवृताः

पाञ्चालाः कुरुभिः सार्धं किम अकुर्वत संजय

2

[स]

अपराह्णे महाराज संग्रामे लॊमहर्षणे

पाञ्चालानां कुरूणां च दरॊणे दयूतम अवर्तत

3

पाञ्चाला हि जिघांसन्तॊ दरॊणं संहृष्टचेतसः

अभ्यवर्षन्त गर्जन्तः शरवर्षाणि मारिष

4

ततः सुतुमुलस तेषां संग्रामॊ ऽवर्तताद्भुतः

पाञ्चालानां कुरूणां च घॊरॊ देवासुरॊपमः

5

सर्वे दरॊण रथं पराप्य पाञ्चालाः पण्डवैः सह

तद अनीकं बिभित्सन्तॊ महास्त्राणि वयदर्शयन

6

दरॊणस्य रथपर्यन्तं रथिनॊ रथम आस्थिताः

कम्पयन्तॊ ऽभयवर्तन्त वेगम आस्थाय मध्यमम

7

तम अभ्यगाद बृहत कषत्रः केकयानां महारथः

परवपन निशितान बाणान महेन्द्राशनिसंनिभान

8

तं तु परत्युदियाच छीघ्रं कषेमधूर्तिर महायशाः

विमुञ्चन निशितान बाणाञ शतशॊ ऽथ सहस्रशः

9

धृष्टकेतुश च चेदीनाम ऋषभॊ ऽतिबलॊदितः

तवरितॊ ऽभयद्रवद दरॊणं महेन्द्र इव शम्बरम

10

तम आपतन्तं सहसा वयादितास्यम इवान्तकम

वीर धन्वा महेष्वासस तवरमाणः समभ्ययात

11

युधिष्ठिरं महाराज जिगीषुं समवस्थितम

सहानीकं ततॊ दरॊणॊ नयवारयत वीर्यवान

12

नकुलं कुशलं युद्धे पराक्रान्तं पराक्रमी

अभ्यगच्छत समायान्तं विकर्णस ते सुतः परभॊ

13

सहदेवं तथायान्तं दुर्मुखः शत्रुकर्शनः

शनैर अनेकसाहस्रैः समवाकिरद आशुगैः

14

सात्यकिं तु नरव्याघ्रं वयाघ्रदत्तस तव अवारयत

शरैः सुनिशितैस तीक्ष्णैः कम्पयन वै मुहुर मुहुः

15

दरौपदेयान नरव्याघ्रान मुञ्चतः सायकॊत्तमान

संरब्धान रथिनां शरेष्ठान सौमदत्तिर अवारयत

16

भीमसेनं तथा करुद्धं भीमरूपॊ भयानकम

परत्यवारयद आयान्तम आर्ष्यशृङ्गिर महारथः

17

तयॊः समभवद युद्धं नरराक्षसयॊर मृधे

यादृग एव पुरावृत्तं रामरावणयॊर नृप

18

ततॊ युधिष्ठिरॊ दरॊणं नवत्या नतपर्वणाम

आजघ्ने भरतश्रेष्ठ सर्वमर्मसु भारत

19

तं दरॊणः पञ्चविंशत्या निजघान सतनान्तरे

रॊषितॊ भरतश्रेष्ठ कौन्तेयेन यशस्विना

20

भूय एव तु विंशत्या सायकानां समाचिनॊत

साश्वसूत धवजं दरॊणः पश्यतां सर्वधन्विनाम

21

ताञ शरान दरॊण मुक्तांस तु शरवर्षेण पाण्डवः

अवारयत धर्मात्मा दर्शयन पाणिलाघवम

22

ततॊ दरॊणॊ भृशं करुद्धॊ धर्मराजस्य संयुगे

चिच्छेद सहसा धन्वी धनुस तस्य महात्मनः

23

अथैनं छिन्नधन्वानं तवरमाणॊ महारथः

शरैर अनेकसाहस्रैः पुरयाम आस सर्वतः

24

अदृश्यं दृश्यराजानं भारद्वाजस्य सायकैः

सर्वभूतान्य अमन्यन्त हतम एव युधिष्ठिरम

25

के चिच चैनम अमन्यन्त तथा वै विमुखीकृतम

हृतॊ राजेति राजेन्द्र बराह्मणेन यशस्विना

26

स कृच्छ्रं परमं पराप्तॊ धर्मराजॊ युधिष्ठिरः

तयक्त्वा तत कार्मुकं छिन्नं भारद्वाजेन संयुगे

आददे ऽनयद धनुर दिव्यं भारघ्नं वेगवत्तरम

27

ततस तान सायकान सर्वान दरॊण मुक्तान सहस्रशः

चिच्छेद समरे वीरस तद अद्भुतम इवाभवत

28

छित्त्वा च ताञ शरान राजा करॊधसंरक्तलॊचनः

शक्तिं जग्राह समरे गिरीणाम अपि दारणीम

सवर्णदण्डां महाघॊराम अष्टघण्टां भयावहाम

29

समुत्क्षिप्य च तां हृष्टॊ ननाद बलवद बली

नादेन सर्वभूतानि तरासयन्न इव भारत

30

शक्तिं समुद्यतां दृष्ट्वा धर्मराजेन संयुगे

सवस्ति दरॊणाय सहसा सर्वभूतान्य अथाब्रुवन

31

सा राजभुज निर्मुक्ता निर्मुक्तरग संनिभा

परज्वालयन्ती गगनं दिशश च विदिशस तथा

दरॊणान्तिकम अनुप्राप्ता दीप्तास्या पन्नगी यथा

32

ताम आपतन्तीं सहसा परेक्ष्य दरॊणॊ विशां पते

परादुश्चक्रे ततॊ बराह्मम अस्त्रम अस्त्रविदां वरः

33

तद अस्त्रं भस्मसात कृत्वा तां शक्तिं घॊरदर्शनाम

जगाम सयन्दनं तूर्णं पाण्डवस्य यशस्विनः

34

ततॊ युधिष्ठिरॊ राजा दरॊणास्त्रं तत समुद्यतम

अशामयन महाप्राज्ञॊ बरह्मास्त्रेणैव भारत

35

विव्याध च रणे दरॊणं पञ्चभिर नतपर्वभिः

कषुरप्रेण च तीक्ष्णेन चिच्छेदास्य महद धनुः

36

तद अपास्य धनुश छिन्नं दरॊणः कषत्रिय मर्दनः

गदां चिक्षेप सहसा धर्मपुत्राय मारिष

37

ताम आपतन्तीं सहसा गदां दृष्ट्वा युधिष्ठिरः

गदाम एवाग्रहीत करुद्धश चिक्षेप च परंतपः

38

ते गदे सहसा मुक्ते समासाद्य परस्परम

संघर्षात पावकं मुक्त्वा समेयातां महीतले

39

ततॊ दरॊणॊ भृशं करुद्धॊ धर्मराजस्य मारिष

चतुर्भिर निशितैस तीक्ष्णैर हयाञ जघ्ने शरॊत्तमैः

40

धनुश चैकेन बाणेन चिच्छेदेन्द्र धवजॊपमम

केतुम एकेन चिच्छेद पाण्डवं चार्दयत तरिभिः

41

हयाश्वत तु रथात तूर्णम अवप्लुत्य युधिष्ठिरः

तस्थाव ऊर्ध्वभुजॊ राजा वयायुधॊ भरतर्षभ

42

विरथं तं समालॊक्य वयायुधं च विशेषतः

दरॊणॊ वयमॊहयच छत्रून सर्वसैन्यानि चाभिभॊ

43

मुञ्चन्न इषुगणांस तीक्ष्णाँल लघुहस्तॊ दृढव्रतः

अभिदुद्राव राजानं सिंहॊ मृगम इवॊल्बणः

44

तम अभिद्रुतम आलॊक्य दरॊणेनामित्र घातिना

हाहेति सहसा शब्दः पाण्डूनां समजायत

45

हृतॊ राजा हृतॊ राजा भारद्वाजेन मारिष

इत्य आसीत सुमहाञ शब्दः पाण्डुसैन्यस्य सर्वतः

46

ततस तवरितम आरुह्य सहदेव रथं नृपः

अपायाज जवनैर अश्वैः कुन्तीपुत्रॊ युधिष्ठिरः

1

[dhṛ]

arjune saidhavaṃ prāpte bhāradvājena saṃvṛtāḥ

pāñcālāḥ kurubhiḥ sārdhaṃ kim akurvata saṃjaya

2

[s]

aparāhṇe mahārāja saṃgrāme lomaharṣaṇe

pāñcālānāṃ kurūṇāṃ ca droṇe dyūtam avartata

3

pāñcālā hi jighāṃsanto droṇaṃ saṃhṛṣṭacetasaḥ

abhyavarṣanta garjantaḥ śaravarṣāṇi māriṣa

4

tataḥ sutumulas teṣāṃ saṃgrāmo 'vartatādbhutaḥ

pāñcālānāṃ kurūṇāṃ ca ghoro devāsuropama

5

sarve droṇa rathaṃ prāpya pāñcālāḥ paṇḍavaiḥ saha

tad anīkaṃ bibhitsanto mahāstrāṇi vyadarśayan

6

droṇasya rathaparyantaṃ rathino ratham āsthitāḥ

kampayanto 'bhyavartanta vegam āsthāya madhyamam

7

tam abhyagād bṛhat kṣatraḥ kekayānāṃ mahārathaḥ

pravapan niśitān bāṇān mahendrāśanisaṃnibhān

8

taṃ tu pratyudiyāc chīghraṃ kṣemadhūrtir mahāyaśāḥ

vimuñcan niśitān bāṇāñ ataśo 'tha sahasraśa

9

dhṛṣṭaketuś ca cedīnām ṛṣabho 'tibaloditaḥ

tvarito 'bhyadravad droṇaṃ mahendra iva śambaram

10

tam āpatantaṃ sahasā vyāditāsyam ivāntakam

vīra dhanvā maheṣvāsas tvaramāṇaḥ samabhyayāt

11

yudhiṣṭhiraṃ mahārāja jigīṣuṃ samavasthitam

sahānīkaṃ tato droṇo nyavārayata vīryavān

12

nakulaṃ kuśalaṃ yuddhe parākrāntaṃ parākramī

abhyagacchat samāyāntaṃ vikarṇas te sutaḥ prabho

13

sahadevaṃ tathāyāntaṃ durmukhaḥ śatrukarśanaḥ

śanair anekasāhasraiḥ samavākirad āśugai

14

sātyakiṃ tu naravyāghraṃ vyāghradattas tv avārayat

śaraiḥ suniśitais tīkṣṇaiḥ kampayan vai muhur muhu

15

draupadeyān naravyāghrān muñcataḥ sāyakottamān

saṃrabdhān rathināṃ śreṣṭhān saumadattir avārayat

16

bhīmasenaṃ tathā kruddhaṃ bhīmarūpo bhayānakam

pratyavārayad āyāntam ārṣyaśṛṅgir mahāratha

17

tayoḥ samabhavad yuddhaṃ nararākṣasayor mṛdhe

yādṛg eva purāvṛttaṃ rāmarāvaṇayor nṛpa

18

tato yudhiṣṭhiro droṇaṃ navatyā nataparvaṇām

ājaghne bharataśreṣṭha sarvamarmasu bhārata

19

taṃ droṇaḥ pañcaviṃśatyā nijaghāna stanāntare

roṣito bharataśreṣṭha kaunteyena yaśasvinā

20

bhūya eva tu viṃśatyā sāyakānāṃ samācinot

sāśvasūta dhvajaṃ droṇaḥ paśyatāṃ sarvadhanvinām

21

tāñ śarān droṇa muktāṃs tu śaravarṣeṇa pāṇḍavaḥ

avārayata dharmātmā darśayan pāṇilāghavam

22

tato droṇo bhṛśaṃ kruddho dharmarājasya saṃyuge

ciccheda sahasā dhanvī dhanus tasya mahātmana

23

athainaṃ chinnadhanvānaṃ tvaramāṇo mahārathaḥ

śarair anekasāhasraiḥ purayām āsa sarvata

24

adṛśyaṃ dṛśyarājānaṃ bhāradvājasya sāyakaiḥ

sarvabhūtāny amanyanta hatam eva yudhiṣṭhiram

25

ke cic cainam amanyanta tathā vai vimukhīkṛtam

hṛto rājeti rājendra brāhmaṇena yaśasvinā

26

sa kṛcchraṃ paramaṃ prāpto dharmarājo yudhiṣṭhiraḥ

tyaktvā tat kārmukaṃ chinnaṃ bhāradvājena saṃyuge

ādade 'nyad dhanur divyaṃ bhāraghnaṃ vegavattaram

27

tatas tān sāyakān sarvān droṇa muktān sahasraśaḥ

ciccheda samare vīras tad adbhutam ivābhavat

28

chittvā ca tāñ śarān rājā krodhasaṃraktalocanaḥ

śaktiṃ jagrāha samare girīṇām api dāraṇīm

svarṇadaṇḍāṃ mahāghorām aṣṭaghaṇṭāṃ bhayāvahām

29

samutkṣipya ca tāṃ hṛṣṭo nanāda balavad balī

nādena sarvabhūtāni trāsayann iva bhārata

30

aktiṃ samudyatāṃ dṛṣṭvā dharmarājena saṃyuge

svasti droṇāya sahasā sarvabhūtāny athābruvan

31

sā rājabhuja nirmuktā nirmuktaraga saṃnibhā

prajvālayantī gaganaṃ diśaś ca vidiśas tathā

droṇāntikam anuprāptā dīptāsyā pannagī yathā

32

tām āpatantīṃ sahasā prekṣya droṇo viśāṃ pate

prāduścakre tato brāhmam astram astravidāṃ vara

33

tad astraṃ bhasmasāt kṛtvā tāṃ śaktiṃ ghoradarśanām

jagāma syandanaṃ tūrṇaṃ pāṇḍavasya yaśasvina

34

tato yudhiṣṭhiro rājā droṇāstraṃ tat samudyatam

aśāmayan mahāprājño brahmāstreṇaiva bhārata

35

vivyādha ca raṇe droṇaṃ pañcabhir nataparvabhiḥ

kṣurapreṇa ca tīkṣṇena cicchedāsya mahad dhanu

36

tad apāsya dhanuś chinnaṃ droṇaḥ kṣatriya mardanaḥ

gadāṃ cikṣepa sahasā dharmaputrāya māriṣa

37

tām āpatantīṃ sahasā gadāṃ dṛṣṭvā yudhiṣṭhiraḥ

gadām evāgrahīt kruddhaś cikṣepa ca paraṃtapa

38

te gade sahasā mukte samāsādya parasparam

saṃgharṣāt pāvakaṃ muktvā sameyātāṃ mahītale

39

tato droṇo bhṛśaṃ kruddho dharmarājasya māriṣa

caturbhir niśitais tīkṣṇair hayāñ jaghne śarottamai

40

dhanuś caikena bāṇena cicchedendra dhvajopamam

ketum ekena ciccheda pāṇḍavaṃ cārdayat tribhi

41

hayāśvat tu rathāt tūrṇam avaplutya yudhiṣṭhiraḥ

tasthāv ūrdhvabhujo rājā vyāyudho bharatarṣabha

42

virathaṃ taṃ samālokya vyāyudhaṃ ca viśeṣataḥ

droṇo vyamohayac chatrūn sarvasainyāni cābhibho

43

muñcann iṣugaṇāṃs tīkṣṇāl laghuhasto dṛḍhavrataḥ

abhidudrāva rājānaṃ siṃho mṛgam ivolbaṇa

44

tam abhidrutam ālokya droṇenāmitra ghātinā

hāheti sahasā śabdaḥ pāṇḍūnāṃ samajāyata

45

hṛto rājā hṛto rājā bhāradvājena māriṣa

ity āsīt sumahāñ śabdaḥ pāṇḍusainyasya sarvata

46

tatas tvaritam āruhya sahadeva rathaṃ nṛpaḥ

apāyāj javanair aśvaiḥ kuntīputro yudhiṣṭhiraḥ
from atharva veda| atharva veda pdf
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 81