Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 95

Book 7. Chapter 95

The Mahabharata In Sanskrit


Book 7

Chapter 95

1

[स]

ततः स सात्यकिर धीमान महात्मा वृष्णिपुंगवः

सुदर्शनं निहत्याजौ यन्तारम इदम अब्रवीत

2

रथाश्वनागकलिलं शरशक्त्यूर्मिमालिनम

खड्गमत्स्यं गदा गराहं शूरायुध महास्वनम

3

पराणापहारिणं रौद्रं वादित्रॊत्क्रुष्ट नादितम

यॊधानाम असुखस्पर्शं दुर्धर्षम अजयैषिणाम

4

तीर्णाः सम दुस्तरं तात दरॊणानीक महार्णवम

जलसंध बलेनाजौ पुरुषादैर इवावृतम

5

अतॊ ऽनयं पृतना शेषं मन्ये कुनदिकाम इव

तर्तव्याम अल्पसलिलां चेदयाश्वान असंभ्रमम

6

हस्तप्राप्तम अहं मन्ये सांप्रतं सव्यसाचिनम

निर्जित्य दुर्धरं दरॊणं सपदानुगम आहवे

7

हार्दिक्यं यॊधवर्यं च पराप्तं मन्ये धनंजयम

न हि मे जायते तरासॊ दृष्ट्वा सैन्यान्य अनेकशः

वह्नेर इव परदीप्तस्य गरीष्मे शुष्कं तृणॊलपम

8

पश्य पाण्डवमुख्येन यातां भूमिं किरीटिना

पत्त्यश्वरथनागौघैः पतितैर विषमीकृताम

9

अभ्याशस्थम अहं मन्ये शवेताश्वं कृष्णसारथिम

स एष शरूयते शब्दॊ गाण्डीवस्यामितौजसः

10

यादृशानि निमित्तानि मम परादुर्भवन्ति वै

अनस्तं गत आदित्ये हन्ता सैन्धवम अर्जुनः

11

शनैर विश्रम्भयन्न अश्वान याहि यत्तॊ ऽरिवाहिनीम

यत्रैते सतनुत्राणाः सुयॊधनपुरॊगमाः

12

दंशिताः करूरकर्माणः काम्बॊजा युद्धदुर्मदाः

शरबाणासन धरा यवनाश च परहारिणः

13

शकाः किराता दरदा बर्बरास ताम्रलिप्तकाः

अन्ये च बहवॊ मलेच्छा विविधायुधपाणयः

माम एवाभिमुखाः सर्वे तिष्ठन्ति समरार्थिनः

14

एतान सरथनागाश्वान निहत्याजौ स पत्तिनः

इदं दुर्गं महाघॊरं तीर्णम एवॊपधारय

15

[स]

न संभ्रमॊ मे वार्ष्णेय विद्यते सत्यविक्रम

यद्य अपि सयात सुसंक्रुद्धॊ जामदग्न्यॊ ऽगरतः सथितः

16

दरॊणॊ वा रथिनां शरेष्ठः कृपॊ मद्रेश्वरॊ ऽपि वा

तथापि संभ्रमॊ न सयात तवाम आश्रित्य महाभुज

17

तवया सुहववॊ युद्धे निर्जिताः शत्रुसूदन

न च मे संभ्रमः कश चिद भूतपूर्वः कदा चन

किम उ चैतत समासाद्य वीर संयुगगॊष्पदम

18

आयुस्मन कतरेण तवा परापयामि धनंजयम

केषां करुद्धॊ ऽसि वार्ष्णेय केषां मृत्युर उपस्थितः

केषं संयमनीम अद्य गन्तुम उत्सहते मनः

19

के तवां युधि पराक्रान्तं कालान्तकयमॊपमम

दृष्ट्वा विक्रमसंपन्नं विद्रविष्यन्ति संयुगे

केषां वैवस्वतॊ राजा समरते ऽदय महाभुज

20

[स]

मुण्डान एतान हनिष्यामि दानवान इव वासवः

परतिज्ञां पारयिष्यामि काम्बॊजान एव मा वह

अद्यैषां कदनं कृत्वा कषिप्रं यास्यामि पाण्डवम

21

अद्य दरक्ष्यन्ति मे वीर्यं कौरवाः स सुयॊधनाः

मुण्डानीके हते सूत सर्वसैन्येषु चासकृत

22

अद्य कौरव सैन्यस्य दीर्यमाणस्य संयुगे

शरुत्वा विरावं बहुधा संतप्स्यति सुयॊधनः

23

अद्य पाण्डवमुख्यस्य शवेताश्वस्य महात्मनः

आचार्यक कृतं मार्गं दर्शयिष्यामि संयुगे

24

अद्य मद्बाणनिहतान यॊधमुख्यान सहस्रशः

दृष्ट्वा दुर्यॊधनॊ राजा पश्चात तापं गमिष्यति

25

अद्य मे कषिप्रहस्तस्य कषिपतः सायकॊत्तमान

अलातचक्रप्रतिमं धनुर दरक्ष्यन्ति कौरवाः

26

मत्सायकचिताङ्गानां रुधिरं सरवतां बहु

सैनिकानां वधं दृष्ट्वा संतप्स्यति सुयॊधनः

27

अद्य मे करुद्ध रूपस्य निघ्नतश च वरान वरान

दविर अर्जुनम इमं लॊकं मंस्यते स सुयॊधनः

28

अद्य राजसहस्राणि निहतानि मया रणे

दृष्ट्वा दुर्यॊधनॊ राजा संतप्स्यति महामृधे

29

अद्य सनेहं च भक्तिं च पाण्डवेषु महात्मसु

हत्वा राजसहस्राणि दर्शयिष्यामि राजसु

30

[स]

एवम उक्तस तदा सूतः शिक्षितान साधु वाहिनः

शशाङ्कसंनिकाशान वै वाजिनॊ ऽचूचुदद भृशम

31

ते पिबन्त इवाकाशं युयुधानं हयॊत्तमाः

परापयन यवनाञ शीघ्रं मनः पवनरंहसः

32

सात्यकिं ते समासाद्य पृतनास्व अनिवर्तिनम

बहवॊ लघुहस्ताश च शरवर्षैर अवाकिरन

33

तेषाम इषून अथास्त्राणि वेगवन नतपर्वभिः

अच्छिनत सात्यकी राजन नैनं ते पराप्नुवञ शराः

34

रुक्मपुङ्खैः सुनिशितैर गार्ध्रपत्रैर अजिह्मगैः

उच्चकर्त शिरांस्य उग्रॊ यवनानां भुजान अपि

35

शैक्यायसानि वर्माणि कांस्यानि च समन्ततः

भित्त्वा देहांस तथा तेषां शरा जग्मुर महीतलम

36

ते हन्यमाना वीरेण मलेच्छाः सात्यकिना रणे

शतशॊ नयपतंस तत्र वयसवॊ वसुधातले

37

सुपूर्णायत मुक्तैस तान अव्यवच्छिन्न पिण्डितैः

पञ्चषट सप्त चाष्टौ च बिभेद यवनाञ शरैः

38

काम्बॊजानां सहस्रैस तु शकानां च विशां पते

शबराणां किरातानां बर्बराणां तथैव च

39

अगम्यरूपां पृथिवीं मांसशॊणितकर्दमाम

कृतवांस तत्र शैनेयः कषपयंस तावकं बलम

40

दस्यूनां स शिरस तराणैः शिरॊभिर लूनमूर्धजैः

तत्र तत्र मही कीर्णा विबर्हैर अण्डजैर इव

41

रुधिरॊक्षितसर्वाङ्गैस तैस तद आयॊधनं बभौ

कबन्हैः संवृतं सर्वं ताम्राभ्रैः खम इवावृतम

42

वज्राशनिसमस्पर्शैः सुपर्वभिर अजिह्मगैः

ते साश्वयाना निहताः समावव्रुर वसुंधराम

43

अल्पावशिष्टाः संभग्नाः कृच्छ्रप्राणा विचेतसः

जिताः संख्ये महाराज युयुधानेन दंशिताः

44

पार्ष्णिभिश च कशाभिश च ताडयन्तस तुरंगमान

जवम उत्तमम आस्थाय सर्वतः पराद्रवन भयात

45

काम्बॊजसैन्यं विद्राव्य दुर्जयं युधि भारत

यवनानां च तत सैन्यं शकानां च महद बलम

46

स ततः पुरुषव्याघ्रः सात्यकिः सत्यविक्रमः

परहृष्टस तावकाञ जित्वा सूतं याहीत्य अचॊदयत

47

तं यान्तं पृष्ठगॊप्तारम अर्जुनस्य विशां पते

चारणाः परेक्ष्य संहृष्टास तवदीयाश चाप्य अपूजयन

1

[s]

tataḥ sa sātyakir dhīmān mahātmā vṛṣṇipuṃgavaḥ

sudarśanaṃ nihatyājau yantāram idam abravīt

2

rathāśvanāgakalilaṃ śaraśaktyūrmimālinam

khaḍgamatsyaṃ gadā grāhaṃ śūrāyudha mahāsvanam

3

prāṇāpahāriṇaṃ raudraṃ vāditrotkruṣṭa nāditam

yodhānām asukhasparśaṃ durdharṣam ajayaiṣiṇām

4

tīrṇāḥ sma dustaraṃ tāta droṇānīka mahārṇavam

jalasaṃdha balenājau puruṣādair ivāvṛtam

5

ato 'nyaṃ pṛtanā śeṣaṃ manye kunadikām iva

tartavyām alpasalilāṃ cedayāśvān asaṃbhramam

6

hastaprāptam ahaṃ manye sāṃprataṃ savyasācinam

nirjitya durdharaṃ droṇaṃ sapadānugam āhave

7

hārdikyaṃ yodhavaryaṃ ca prāptaṃ manye dhanaṃjayam

na hi me jāyate trāso dṛṣṭvā sainyāny anekaśaḥ

vahner iva pradīptasya grīṣme śuṣkaṃ tṛṇolapam

8

paśya pāṇḍavamukhyena yātāṃ bhūmiṃ kirīṭinā

pattyaśvarathanāgaughaiḥ patitair viṣamīkṛtām

9

abhyāśastham ahaṃ manye śvetāśvaṃ kṛṣṇasārathim

sa eṣa śrūyate śabdo gāṇḍīvasyāmitaujasa

10

yādṛśāni nimittāni mama prādurbhavanti vai

anastaṃ gata āditye hantā saindhavam arjuna

11

anair viśrambhayann aśvān yāhi yatto 'rivāhinīm

yatraite satanutrāṇāḥ suyodhanapurogamāḥ

12

daṃśitāḥ krūrakarmāṇaḥ kāmbojā yuddhadurmadāḥ

arabāṇāsana dharā yavanāś ca prahāriṇa

13

akāḥ kirātā daradā barbarās tāmraliptakāḥ

anye ca bahavo mlecchā vividhāyudhapāṇayaḥ

mām evābhimukhāḥ sarve tiṣṭhanti samarārthina

14

etān sarathanāgāśvān nihatyājau sa pattinaḥ

idaṃ durgaṃ mahāghoraṃ tīrṇam evopadhāraya

15

[s]

na saṃbhramo me vārṣṇeya vidyate satyavikrama

yady api syāt susaṃkruddho jāmadagnyo 'grataḥ sthita

16

droṇo vā rathināṃ śreṣṭhaḥ kṛpo madreśvaro 'pi vā

tathāpi saṃbhramo na syāt tvām āśritya mahābhuja

17

tvayā suhavavo yuddhe nirjitāḥ śatrusūdana

na ca me saṃbhramaḥ kaś cid bhūtapūrvaḥ kadā cana

kim u caitat samāsādya vīra saṃyugagoṣpadam

18

yusman katareṇa tvā prāpayāmi dhanaṃjayam

keṣāṃ kruddho 'si vārṣṇeya keṣāṃ mṛtyur upasthitaḥ

keṣaṃ saṃyamanīm adya gantum utsahate mana

19

ke tvāṃ yudhi parākrāntaṃ kālāntakayamopamam

dṛṣṭvā vikramasaṃpannaṃ vidraviṣyanti saṃyuge

keṣāṃ vaivasvato rājā smarate 'dya mahābhuja

20

[s]

muṇḍān etān haniṣyāmi dānavān iva vāsavaḥ

pratijñāṃ pārayiṣyāmi kāmbojān eva mā vaha

adyaiṣāṃ kadanaṃ kṛtvā kṣipraṃ yāsyāmi pāṇḍavam

21

adya drakṣyanti me vīryaṃ kauravāḥ sa suyodhanāḥ

muṇḍānīke hate sūta sarvasainyeṣu cāsakṛt

22

adya kaurava sainyasya dīryamāṇasya saṃyuge

śrutvā virāvaṃ bahudhā saṃtapsyati suyodhana

23

adya pāṇḍavamukhyasya śvetāśvasya mahātmanaḥ

ācāryaka kṛtaṃ mārgaṃ darśayiṣyāmi saṃyuge

24

adya madbāṇanihatān yodhamukhyān sahasraśaḥ

dṛṣṭvā duryodhano rājā paścāt tāpaṃ gamiṣyati

25

adya me kṣiprahastasya kṣipataḥ sāyakottamān

alātacakrapratimaṃ dhanur drakṣyanti kauravāḥ

26

matsāyakacitāṅgānāṃ rudhiraṃ sravatāṃ bahu

sainikānāṃ vadhaṃ dṛṣṭvā saṃtapsyati suyodhana

27

adya me kruddha rūpasya nighnataś ca varān varān

dvir arjunam imaṃ lokaṃ maṃsyate sa suyodhana

28

adya rājasahasrāṇi nihatāni mayā raṇe

dṛṣṭvā duryodhano rājā saṃtapsyati mahāmṛdhe

29

adya snehaṃ ca bhaktiṃ ca pāṇḍaveṣu mahātmasu

hatvā rājasahasrāṇi darśayiṣyāmi rājasu

30

[s]

evam uktas tadā sūtaḥ śikṣitān sādhu vāhinaḥ

śaśāṅkasaṃnikāśān vai vājino 'cūcudad bhṛśam

31

te pibanta ivākāśaṃ yuyudhānaṃ hayottamāḥ

prāpayan yavanāñ śīghraṃ manaḥ pavanaraṃhasa

32

sātyakiṃ te samāsādya pṛtanāsv anivartinam

bahavo laghuhastāś ca śaravarṣair avākiran

33

teṣām iṣūn athāstrāṇi vegavan nataparvabhiḥ

acchinat sātyakī rājan nainaṃ te prāpnuvañ śarāḥ

34

rukmapuṅkhaiḥ suniśitair gārdhrapatrair ajihmagaiḥ

uccakarta śirāṃsy ugro yavanānāṃ bhujān api

35

aikyāyasāni varmāṇi kāṃsyāni ca samantataḥ

bhittvā dehāṃs tathā teṣāṃ arā jagmur mahītalam

36

te hanyamānā vīreṇa mlecchāḥ sātyakinā raṇe

śataśo nyapataṃs tatra vyasavo vasudhātale

37

supūrṇāyata muktais tān avyavacchinna piṇḍitaiḥ

pañcaṣaṭ sapta cāṣṭau ca bibheda yavanāñ śarai

38

kāmbojānāṃ sahasrais tu śakānāṃ ca viśāṃ pate

śabarāṇāṃ kirātānāṃ barbarāṇāṃ tathaiva ca

39

agamyarūpāṃ pṛthivīṃ māṃsaśoṇitakardamām

kṛtavāṃs tatra śaineyaḥ kṣapayaṃs tāvakaṃ balam

40

dasyūnāṃ sa śiras trāṇaiḥ śirobhir lūnamūrdhajaiḥ

tatra tatra mahī kīrṇā vibarhair aṇḍajair iva

41

rudhirokṣitasarvāṅgais tais tad āyodhanaṃ babhau

kabanhaiḥ saṃvṛtaṃ sarvaṃ tāmrābhraiḥ kham ivāvṛtam

42

vajrāśanisamasparśaiḥ suparvabhir ajihmagaiḥ

te sāśvayānā nihatāḥ samāvavrur vasuṃdharām

43

alpāvaśiṣṭāḥ saṃbhagnāḥ kṛcchraprāṇā vicetasaḥ

jitāḥ saṃkhye mahārāja yuyudhānena daṃśitāḥ

44

pārṣṇibhiś ca kaśābhiś ca tāḍayantas turaṃgamān

javam uttamam āsthāya sarvataḥ prādravan bhayāt

45

kāmbojasainyaṃ vidrāvya durjayaṃ yudhi bhārata

yavanānāṃ ca tat sainyaṃ śakānāṃ ca mahad balam

46

sa tataḥ puruṣavyāghraḥ sātyakiḥ satyavikramaḥ

prahṛṣṭas tāvakāñ jitvā sūtaṃ yāhīty acodayat

47

taṃ yāntaṃ pṛṣṭhagoptāram arjunasya viśāṃ pate

cāraṇāḥ prekṣya saṃhṛṣṭs tvadīyāś cāpy apūjayan
ramakrishna paramahamsa life| life saying
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 95