Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 97

Book 7. Chapter 97

The Mahabharata In Sanskrit


Book 7

Chapter 97

1

[धृ]

संप्रमृद्य महत सैन्यं यान्तं शैनेयम अर्जुनम

निर्ह्रीका मम ते पुत्राः किम अकुर्वत संजय

2

कथं चैषां तथा युद्धे धृतिर आसीन मुमूर्षताम

शैनेय चरितं दृष्ट्वा सदृशं सव्यसाचिनः

3

किं नु वक्ष्यन्ति ते कषात्रम ऐन्यमध्ये पराजिताः

कथं च सात्यकिर युद्धे वयतिक्रान्तॊ महायशाः

4

कथं च मम पुत्राणां जीवतां तत्र संजय

शैनेयॊ ऽभिययौ युद्धे तन ममाचक्ष्व तत्त्वतः

5

अत्यद्भुतम इदं तात तवत्सकाशाच छृणॊम्य अहम

एकस्य बहुभिर युद्धं शत्रुभिर वै महारथैः

6

विपरीतम अहं मन्ये मन्दभाग्यान सुतान परति

यत्रावध्यन्त समरे सात्वतेन महात्मना

7

एकस्य हि न पर्याप्तं मत सैन्यं तस्य संजय

करुद्धस्य युयुधानस्य सर्वे तिष्ठन्तु पाण्डवाः

8

निर्जित्य समरे दरॊणं कृतिनं युद्धदुर्मदम

यथा पशुगणान सिंहॊ ऽदवद धन्ता सुतान मम

9

कृतवर्मादिभिः शूरैर यतैर बहुभिर आहवे

युयुधानॊ न शकितॊ हन्तुं यः पुरुषर्षभः

10

नैतद ईदृशकं युद्धं कृतवांस तत्र फल्गुनः

यादृशं कृतवान युद्धं शिनेर नप्ता महायशाः

11

[स]

तव दुर्मन्तिते राजन दुर्यॊधनकृतेन च

शृणुष्वावहितॊ भूत्वा यत्ते वक्ष्यामि भारत

12

ते पुनः संन्यवर्तन्त कृत्वा संशप्तकान मिथः

परां युद्धे पतिं कृत्वा पुत्रस्य तव शासनात

13

तरीणि सादिसहस्राणि दुर्यॊधन पुरॊगमाः

शकाः काम्बॊजबाह्लीका यवनाः पारदास तथा

14

कुणिन्दास तङ्गणाम्बष्ठाः पैशाचाश च स मन्दराः

अभ्यद्रवन्त शैनेयं शलभाः पावकं यथा

15

युक्ताश च पार्वतीयानां रथाः पाषाण यॊधिनाम

शूराः पञ्चशता राजञ शैनेयं समुपाद्रवन

16

ततॊ रथसहस्रेण महारथशतेन च

दविरदानां सहस्रेण दविसाहस्रैश च वाजिभिः

17

शरवर्षाणि मुञ्चन्तॊ विविधानि महारथाः

अभ्यद्रवन्त शैनेयम असंख्येयाश च पत्तयः

18

तांश च संचॊदयन सर्वान घनतैनम इति भारत

दुःशासनॊ महाराज सात्यक्तिं पर्यवारयत

19

तत्राद्भुतम अपश्याम शैनेय चरितं महत

यद एकॊ बहुभिः सार्धम असंभ्रान्तम अयुध्यत

20

अवधीच च रथानीकं दविरदानां च तद बलम

सादिनश चैव तान सर्वान दस्यून अपि च सर्वशः

21

तत्र चक्रैर विमथितैर मग्नैश च परमायुधैः

अक्षैश च बहुधा भग्नैर ईषा दण्डकबन्धुरैः

22

कूबरैर मथितैश चापि धवजैश चापि निपातितैः

वर्मभिश चामरैश चैव वयवकीर्णा वसुंधरा

23

सरग्भिर आभरणैर वस्त्रैर अनुकर्षैश च मारिष

संछन्ना वसुधा तत्र दयौर गरहैर इव भारत

24

गिरिरूपधराश चापि पतिताः कुञ्जरॊत्तमाः

अञ्जनस्य कुले जाता वामनस्य च भारत

सुप्रतीक कुले जाता महापद्मकुले तथा

25

ऐरावण कुले चैव तथान्येषु कुलेषु च

जाता दन्ति वरा राजञ शेरते बहवॊ हताः

26

वनायुजान पार्वतीयान कान्बॊजारट्ट बाल्हिकान

तथा हयवरान राजन निजघ्ने तत्र सात्यकिः

27

नानादेशसमुत्थांश च नाना जात्यांश च पत्तिनः

निजघ्ने तत्र शैनेयः शतशॊ ऽथ सहस्रशः

28

तेषु परकाल्यमानेषु दस्यून दुःशासनॊ ऽबरवीत

निवर्तध्वम अधर्मज्ञा युध्यध्वं किं सृतेन वः

29

तांश चापि सर्वान संप्रेक्ष्य पुत्रॊ दुःशासनस तव

पाषाण यॊधिनः शूरान पार्वतीयान अचॊदयत

30

अश्मयुद्धेषु कुशला नैतज जानाति सात्यकिः

अश्मयुद्धम अजानन्तं घनतैनं युद्धकामुकम

31

तथैव कुरवः सर्वे नाश्म युद्धविशारदाः

अभिद्रवत मा भैष्ट न वः पराप्स्यति सात्यकिः

32

ततॊ गजशिशु परख्यैर उपलैः शैलवासिनः

उद्यतैर युयुधानस्य सथिता मरणकाङ्क्षिणः

33

कषेपणीयैस तथाप्य अन्ये सात्वतस्य वधैषिणः

चॊदितास तव पुत्रेण रुरुधुः सर्वतॊदिशम

34

तेषाम आपतताम एव शिला युद्धं चिकीर्षताम

सात्यकिः पतिसंधाय तरिंशतं पराहिणॊच छरान

35

ताम अश्मवृष्टिं तुमुलां पार्वतीयैः समीरिताम

बिभेदॊरग संकाशैर नाराचैः शिनिपुंगवः

36

तैश अश्मचूर्णैर दीप्यद्भिः खद्यॊतानाम इव वरजैः

परायः सैन्यान्य अवध्यन्त हाहाभूतानि मारिष

37

ततः पञ्चशताः शूराः समुद्यतमहाशिलाः

निकृत्तबाहवॊ राजन निपेतुर धरणीतले

38

पाषाण यॊधिनः शूरान यतमानान अवस्थितान

अवधीद बहुसाहस्रांस तद अद्भुतम इवाभवत

39

ततः पुनर बस्त मुखैर अश्मवृष्टिं समन्ततः

अयॊ हस्तैः शूलहस्तैर दैरदैः खश तङ्गणैः

40

अम्बष्ठैश च कुणिन्दैश च कषिप्तां कषिप्तां स सात्यकिः

नाराचैः परतिविव्याध परेक्षमाणॊ महाबलः

41

अद्रीणां भिद्यमानानाम अन्तरिक्षे शितैः शरैः

शब्देन पराद्रवन राजन गजाश्वरथपत्तयः

42

अश्मपूर्णैः समाकीर्णा मनुष्याश च वयांसि च

नाशक्नुवन्न अवस्थातुं भरमरैर इव दंशिताः

43

हतशिष्टा विरुधिरा भिन्नमस्तक पिण्डिकाः

कुञ्जराः संयवर्तन्त युयुधान रथं परथि

44

ततः शब्दः समभवत तव सैन्यस्य मारिष

माधवेनार्द्यमानस्य सागरस्येव दारुणः

45

तं शब्दं तुमुलं शरुत्वा दरॊणॊ यन्तारम अब्रवीत

एष सूत रणे करुद्धः सात्वतानां महारथः

46

दारयन बहुधा सैन्यं रणे चरति कालवत

यत्रैष शब्दस तुमुलस तत्र सूत रथं नय

47

पाषाण यॊधिभिर नूनं युयुधानः समागतः

तथा हि रथिनः सर्वे हरियन्ते विद्रुतैर हयैः

48

विशस्त्र कवचा रुग्णास तत्र तत्र पतन्ति च

न शक्नुवन्ति यन्तारः संयन्तुं तुमुले हयान

49

इत्य एवं बरुवतॊ राजन भारद्वाजस्य धीमतः

परत्युवाच ततॊ यन्ता दरॊणं शस्त्रभृतां वरम

50

आयुष्मन दरवते सैन्यं कौरवेयं समन्ततः

पश्य यॊधान रणे भिन्नान धावमानांस ततस ततः

51

एते च सहिताः शूराः पाञ्चालाः पाण्डवैः सह

तवाम एव हि जिघांसन्तः पराद्रवन्ति समन्ततः

52

अत्र कार्यं समाधत्स्व पराप्तकालम अरिंदम

सथाने वा गमने वापि दूरं यातश च सात्यकिः

53

तथैवं वदतस तस्य भारद्वाजस्य मारिष

परत्यदृश्यत शैनेयॊ निघ्नन बहुविधान रथान

54

ते वध्यमानाः समरे युयुधानेन तावकाः

युयुधान रथं तयक्त्वा दरॊणानीकाय दुद्रुवुः

55

यैस तु दुःशासनः सार्धं रथैः पूर्वं नयवर्तत

ते भीतास तव अभ्यधावन्त सर्वे दरॊण रथं परति

1

[dhṛ]

saṃpramṛdya mahat sainyaṃ yāntaṃ śaineyam arjunam

nirhrīkā mama te putrāḥ kim akurvata saṃjaya

2

kathaṃ caiṣāṃ tathā yuddhe dhṛtir āsīn mumūrṣatām

śaineya caritaṃ dṛṣṭvā sadṛśaṃ savyasācina

3

kiṃ nu vakṣyanti te kṣātram ainyamadhye parājitāḥ

kathaṃ ca sātyakir yuddhe vyatikrānto mahāyaśāḥ

4

kathaṃ ca mama putrāṇāṃ jīvatāṃ tatra saṃjaya

śaineyo 'bhiyayau yuddhe tan mamācakṣva tattvata

5

atyadbhutam idaṃ tāta tvatsakāśāc chṛṇomy aham

ekasya bahubhir yuddhaṃ śatrubhir vai mahārathai

6

viparītam ahaṃ manye mandabhāgyān sutān prati

yatrāvadhyanta samare sātvatena mahātmanā

7

ekasya hi na paryāptaṃ mat sainyaṃ tasya saṃjaya

kruddhasya yuyudhānasya sarve tiṣṭhantu pāṇḍavāḥ

8

nirjitya samare droṇaṃ kṛtinaṃ yuddhadurmadam

yathā paśugaṇān siṃho 'dvad dhantā sutān mama

9

kṛtavarmādibhiḥ śūrair yatair bahubhir āhave

yuyudhāno na śakito hantuṃ yaḥ puruṣarṣabha

10

naitad īdṛśakaṃ yuddhaṃ kṛtavāṃs tatra phalgunaḥ

yādṛśaṃ kṛtavān yuddhaṃ śiner naptā mahāyaśāḥ

11

[s]

tava durmantite rājan duryodhanakṛtena ca

śṛ
uṣvāvahito bhūtvā yatte vakṣyāmi bhārata

12

te punaḥ saṃnyavartanta kṛtvā saṃśaptakān mithaḥ

parāṃ yuddhe patiṃ kṛtvā putrasya tava śāsanāt

13

trīṇi sādisahasrāṇi duryodhana purogamāḥ

akāḥ kāmbojabāhlīkā yavanāḥ pāradās tathā

14

kuṇindās taṅgaṇāmbaṣṭhāḥ paiśācāś ca sa mandarāḥ

abhyadravanta śaineyaṃ śalabhāḥ pāvakaṃ yathā

15

yuktāś ca pārvatīyānāṃ rathāḥ pāṣāṇa yodhinām

śūrāḥ pañcaśatā rājañ śaineyaṃ samupādravan

16

tato rathasahasreṇa mahārathaśatena ca

dviradānāṃ sahasreṇa dvisāhasraiś ca vājibhi

17

aravarṣāṇi muñcanto vividhāni mahārathāḥ

abhyadravanta śaineyam asaṃkhyeyāś ca pattaya

18

tāṃś ca saṃcodayan sarvān ghnatainam iti bhārata

duḥśāsano mahārāja sātyaktiṃ paryavārayat

19

tatrādbhutam apaśyāma śaineya caritaṃ mahat

yad eko bahubhiḥ sārdham asaṃbhrāntam ayudhyata

20

avadhīc ca rathānīkaṃ dviradānāṃ ca tad balam

sādinaś caiva tān sarvān dasyūn api ca sarvaśa

21

tatra cakrair vimathitair magnaiś ca paramāyudhaiḥ

akṣaiś ca bahudhā bhagnair īṣā daṇḍakabandhurai

22

kūbarair mathitaiś cāpi dhvajaiś cāpi nipātitaiḥ

varmabhiś cāmaraiś caiva vyavakīrṇā vasuṃdharā

23

sragbhir ābharaṇair vastrair anukarṣaiś ca māriṣa

saṃchannā vasudhā tatra dyaur grahair iva bhārata

24

girirūpadharāś cāpi patitāḥ kuñjarottamāḥ

añjanasya kule jātā vāmanasya ca bhārata

supratīka kule jātā mahāpadmakule tathā

25

airāvaṇa kule caiva tathānyeṣu kuleṣu ca

jātā danti varā rājañ śerate bahavo hatāḥ

26

vanāyujān pārvatīyān kānbojāraṭṭa bālhikān

tathā hayavarān rājan nijaghne tatra sātyaki

27

nānādeśasamutthāṃś ca nānā jātyāṃś ca pattinaḥ

nijaghne tatra śaineyaḥ śataśo 'tha sahasraśa

28

teṣu prakālyamāneṣu dasyūn duḥśāsano 'bravīt

nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena va

29

tāṃś cāpi sarvān saṃprekṣya putro duḥśāsanas tava

pāṣāṇa yodhinaḥ śūrān pārvatīyān acodayat

30

aśmayuddheṣu kuśalā naitaj jānāti sātyakiḥ

aśmayuddham ajānantaṃ ghnatainaṃ yuddhakāmukam

31

tathaiva kuravaḥ sarve nāśma yuddhaviśāradāḥ

abhidravata mā bhaiṣṭa na vaḥ prāpsyati sātyaki

32

tato gajaśiśu prakhyair upalaiḥ śailavāsinaḥ

udyatair yuyudhānasya sthitā maraṇakāṅkṣiṇa

33

kṣepaṇīyais tathāpy anye sātvatasya vadhaiṣiṇaḥ

coditās tava putreṇa rurudhuḥ sarvatodiśam

34

teṣām āpatatām eva śilā yuddhaṃ cikīrṣatām

sātyakiḥ patisaṃdhāya triṃśataṃ prāhiṇoc charān

35

tām aśmavṛṣṭiṃ tumulāṃ pārvatīyaiḥ samīritām

bibhedoraga saṃkāśair nārācaiḥ śinipuṃgava

36

taiś aśmacūrṇair dīpyadbhiḥ khadyotānām iva vrajaiḥ

prāyaḥ sainyāny avadhyanta hāhābhūtāni māriṣa

37

tataḥ pañcaśatāḥ śūrāḥ samudyatamahāśilāḥ

nikṛttabāhavo rājan nipetur dharaṇītale

38

pāṣāṇa yodhinaḥ śūrān yatamānān avasthitān

avadhīd bahusāhasrāṃs tad adbhutam ivābhavat

39

tataḥ punar basta mukhair aśmavṛṣṭiṃ samantataḥ

ayo hastaiḥ śūlahastair dairadaiḥ khaśa taṅgaṇai

40

ambaṣṭhaiś ca kuṇindaiś ca kṣiptāṃ kṣiptāṃ sa sātyakiḥ

nārācaiḥ prativivyādha prekṣamāṇo mahābala

41

adrīṇāṃ bhidyamānānām antarikṣe śitaiḥ śaraiḥ

śabdena prādravan rājan gajāśvarathapattaya

42

aśmapūrṇaiḥ samākīrṇā manuṣyāś ca vayāṃsi ca

nāśaknuvann avasthātuṃ bhramarair iva daṃśitāḥ

43

hataśiṣṭā virudhirā bhinnamastaka piṇḍikāḥ

kuñjarāḥ saṃyavartanta yuyudhāna rathaṃ prathi

44

tataḥ śabdaḥ samabhavat tava sainyasya māriṣa

mādhavenārdyamānasya sāgarasyeva dāruṇa

45

taṃ śabdaṃ tumulaṃ śrutvā droṇo yantāram abravīt

eṣa sūta raṇe kruddhaḥ sātvatānāṃ mahāratha

46

dārayan bahudhā sainyaṃ raṇe carati kālavat

yatraiṣa śabdas tumulas tatra sūta rathaṃ naya

47

pāṣāṇa yodhibhir nūnaṃ yuyudhānaḥ samāgataḥ

tathā hi rathinaḥ sarve hriyante vidrutair hayai

48

viśastra kavacā rugṇās tatra tatra patanti ca

na śaknuvanti yantāraḥ saṃyantuṃ tumule hayān

49

ity evaṃ bruvato rājan bhāradvājasya dhīmataḥ

pratyuvāca tato yantā droṇaṃ śastrabhṛtāṃ varam

50

yuṣman dravate sainyaṃ kauraveyaṃ samantataḥ

paśya yodhān raṇe bhinnān dhāvamānāṃs tatas tata

51

ete ca sahitāḥ śūrāḥ pāñcālāḥ pāṇḍavaiḥ saha

tvām eva hi jighāṃsantaḥ prādravanti samantata

52

atra kāryaṃ samādhatsva prāptakālam ariṃdama

sthāne vā gamane vāpi dūraṃ yātaś ca sātyaki

53

tathaivaṃ vadatas tasya bhāradvājasya māriṣa

pratyadṛśyata śaineyo nighnan bahuvidhān rathān

54

te vadhyamānāḥ samare yuyudhānena tāvakāḥ

yuyudhāna rathaṃ tyaktvā droṇānīkāya dudruvu

55

yais tu duḥśāsanaḥ sārdhaṃ rathaiḥ pūrvaṃ nyavartata

te bhītās tv abhyadhāvanta sarve droṇa rathaṃ prati
appho poem| poems of sappho
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 97