Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 10

Book 8. Chapter 10

The Mahabharata In Sanskrit


Book 8

Chapter 10

1

[स]

शरुतकर्मा महाराज चित्रसेनं महीपतिम

आजघ्ने समरे करुद्धः पञ्चाशद्भिः शिलीमुखैः

2

अभिसारस तु तं राजा नवभिर निशितैः शरैः

शरुतकर्माणम आहत्य सूतं विव्याध पञ्चभिः

3

शरुतकर्मा ततः करुद्धश चित्रसेनं चमूमुखे

नाराचेन सुतीक्ष्णेन मर्म देशे समर्दयत

4

एतस्मिन्न अन्तरे चैनं शरुतकीर्तिर महायशाः

नवत्या जगती पालं छादयाम आस पत्रिभिः

5

परतिलब्य ततः संज्ञां चित्रसेनॊ महारथः

धनुश चिच्छेद भल्लेन तं च विव्याध सप्तभिः

6

सॊ ऽनयत कार्मुकम आदाय वेगघ्नं रुक्मभूषणम

चित्ररूपतरं चक्रे चित्रसेनं शरॊर्मिभिः

7

स शरैश चित्रितॊ राजंश चित्रमाल्यधरॊ युवा

युवेव समशॊभत स गॊष्ठीमध्ये सवलंकृतः

8

शरुतकर्माणम अथ वै नाराचेन सतनान्तरे

बिभेद समरे करुद्धस तिष्ठ तिष्ठेति चाब्रवीत

9

शरुतकर्मापि समरे नाराचेन समर्दितः

सुस्राव रुधिरं भूरि गौरिकाम्भ इवाचलः

10

ततः स रुधिराक्ताङ्गॊ रुधिरेण कृतच्छविः

रराज समरे राजन स पुष्प इव किंशुकः

11

शरुतकर्मा ततॊ राजञ शत्रूणां समभिद्रुतः

शत्रुसंवरणं कृत्वा दविधा चिच्छेद कार्मुकम

12

अथैनं छिन्नधन्वानं नाराचानां तरिभिः शतैः

विव्याध भरतश्रेष्ठ शरुतकर्मा महायशाः

13

ततॊ ऽपरेण भल्लेन भृशं तीष्क्णेन स तवरः

जहार स शिरस तराणं शिरस तस्य महात्मनः

14

तच्छिरॊ नयपतद भूमौ सुमहच चित्रवर्मणः

यदृच्छया यथा चन्द्रश चयुतः सवर्गान महीतले

15

राजानं निहतं दृष्ट्वा अभिसारं च मारिष

अभ्यद्रवन्त वेगेन चित्रसेनस्य सैनिकाः

16

ततः करुद्धॊ महेष्वासस तत सैन्यं पराद्रवच छरैः

अन्तकाले यथा करुद्धः सर्वभूतानि परेतराट

दरावयन्न इषुभिस तूर्णं शरुतकर्मा वयरॊचत

17

परतिविन्ध्यस ततश चित्रं भित्त्वा पञ्चभिर आशुगैः

सारथिं तरिभिर आनर्च्छद धवजम एकेषुणा ततः

18

तं चित्रॊ नवभिर भल्लैर बाह्वॊर उरसि चार्दयत

सवर्णपुङ्खैः शिला धौतैः कङ्कबर्हिण वाजितैः

19

परतिविन्ध्यॊ धनुस तस्य छित्त्वा भारत सायकैः

पञ्चभिर निशितैर बाणैर अथैनं संप्रजघ्निवान

20

ततः शक्तिं महाराज हेमदण्डां दुरासदाम

पराहिणॊत तव पुत्राय घॊराम अग्निशिखाम इव

21

ताम आपतन्तीं सहसा शक्तिम उल्काम इवाम्बरात

दविधा चिच्छेद समरे परतिविन्ध्यॊ हसन्न इव

22

सा पपात तदा छिन्ना परतिविन्ध्य शरैः शितैः

युगान्ते सर्वभूतानि तरासयन्ती यथाशनिः

23

शक्तिं तां परहतां दृष्ट्वा चित्रॊ गृह्य महागदाम

परतिविन्ध्याय चिक्षेप रुक्मजालविभूषिताम

24

सा जघान हयांस तस्य सारथिं च महारणे

रथं परमृद्य वेगेन धरणीम अन्वपद्यत

25

एतस्मिन्न एव काले तु रथाद आप्लुत्य भारत

शक्तिं चिक्षेप चित्राय सवर्णघण्टाम अलंकृताम

26

ताम आपतन्तीं जग्राह चित्रॊ राजन महामनाः

ततस ताम एव चिक्षेप परतिविन्ध्याय भारत

27

समासाद्य रणे शूरं परतिविन्ध्यं महाप्रभा

निर्भिद्य दक्षिणं बाहुं निपपात महीतले

पतिताभासयच चैव तं देशम अशनिर यथा

28

परतिविन्ध्यस ततॊ राजंस तॊमरं हेमभूषितम

परेषयाम आस संक्रुद्धश चित्रस्य वधकाम्यया

29

स तस्य देवावरणं भित्त्वा हृदयम एव च

जगाम धरणीं तूर्णं महॊरग इवाशयम

30

स पपात तदा राजंस तॊमरेण समाहतः

परसार्य विपुलौ बाहू पीनौ परिघसंनिभौ

31

चित्र्म संप्रेक्ष्य निहतं तावका रणशॊभिनः

अभ्यद्रवन्त वेगेन परतिविन्ध्यं समन्ततः

32

सृजन्तॊ विविधान बाणाञ शतघ्नीश च स किङ्किणीः

त एनं छादयाम आसुः सूर्यम अभ्रगणा इव

33

तान अपास्य महाबाहुः शरजालेन संयुगे

वयद्रावयत तव चमूं वज्रहस्त इवासुरीम

34

ते वध्यमानाः समरे तावकाः पाण्डवैर नृप

विप्रकीर्यन्त सहसा वातनुन्ना घना इव

35

विप्रद्रुते बले तस्मिन वध्यमाने समन्ततः

दरौणिर एकॊ ऽभययात तूर्णं भीमसेनं महाबलम

36

ततः समागमॊ घॊरॊ बभूव सहसा तयॊः

यथा देवासुरे युद्धे वृत्रवासवयॊर अभूत

1

[s]

śrutakarmā mahārāja citrasenaṃ mahīpatim

ājaghne samare kruddhaḥ pañcāśadbhiḥ śilīmukhai

2

abhisāras tu taṃ rājā navabhir niśitaiḥ śaraiḥ

śrutakarmāṇam āhatya sūtaṃ vivyādha pañcabhi

3

rutakarmā tataḥ kruddhaś citrasenaṃ camūmukhe

nārācena sutīkṣṇena marma deśe samardayat

4

etasminn antare cainaṃ śrutakīrtir mahāyaśāḥ

navatyā jagatī pālaṃ chādayām āsa patribhi

5

pratilabya tataḥ saṃjñāṃ citraseno mahārathaḥ

dhanuś ciccheda bhallena taṃ ca vivyādha saptabhi

6

so 'nyat kārmukam ādāya vegaghnaṃ rukmabhūṣaṇam

citrarūpataraṃ cakre citrasenaṃ śarormibhi

7

sa śaraiś citrito rājaṃś citramālyadharo yuvā

yuveva samaśobhat sa goṣṭhīmadhye svalaṃkṛta

8

rutakarmāṇam atha vai nārācena stanāntare

bibheda samare kruddhas tiṣṭha tiṣṭheti cābravīt

9

rutakarmāpi samare nārācena samarditaḥ

susrāva rudhiraṃ bhūri gaurikāmbha ivācala

10

tataḥ sa rudhirāktāṅgo rudhireṇa kṛtacchaviḥ

rarāja samare rājan sa puṣpa iva kiṃśuka

11

rutakarmā tato rājañ śatrūṇāṃ samabhidrutaḥ

śatrusaṃvaraṇaṃ kṛtvā dvidhā ciccheda kārmukam

12

athainaṃ chinnadhanvānaṃ nārācānāṃ tribhiḥ śataiḥ

vivyādha bharataśreṣṭha śrutakarmā mahāyaśāḥ

13

tato 'pareṇa bhallena bhṛśaṃ tīṣkṇena sa tvaraḥ

jahāra sa śiras trāṇaṃ śiras tasya mahātmana

14

tacchiro nyapatad bhūmau sumahac citravarmaṇaḥ

yadṛcchayā yathā candraś cyutaḥ svargān mahītale

15

rājānaṃ nihataṃ dṛṣṭvā abhisāraṃ ca māriṣa

abhyadravanta vegena citrasenasya sainikāḥ

16

tataḥ kruddho maheṣvāsas tat sainyaṃ prādravac charaiḥ

antakāle yathā kruddhaḥ sarvabhūtāni pretarāṭ

drāvayann iṣubhis tūrṇaṃ śrutakarmā vyarocata

17

prativindhyas tataś citraṃ bhittvā pañcabhir āśugaiḥ

sārathiṃ tribhir ānarcchad dhvajam ekeṣuṇā tata

18

taṃ citro navabhir bhallair bāhvor urasi cārdayat

svarṇapuṅkhaiḥ śilā dhautaiḥ kaṅkabarhiṇa vājitai

19

prativindhyo dhanus tasya chittvā bhārata sāyakaiḥ

pañcabhir niśitair bāṇair athainaṃ saṃprajaghnivān

20

tataḥ śaktiṃ mahārāja hemadaṇḍāṃ durāsadām

prāhiṇot tava putrāya ghorām agniśikhām iva

21

tām āpatantīṃ sahasā śaktim ulkām ivāmbarāt

dvidhā ciccheda samare prativindhyo hasann iva

22

sā papāta tadā chinnā prativindhya śaraiḥ śitaiḥ

yugānte sarvabhūtāni trāsayantī yathāśani

23

aktiṃ tāṃ prahatāṃ dṛṣṭvā citro gṛhya mahāgadām

prativindhyāya cikṣepa rukmajālavibhūṣitām

24

sā jaghāna hayāṃs tasya sārathiṃ ca mahāraṇe

rathaṃ pramṛdya vegena dharaṇīm anvapadyata

25

etasminn eva kāle tu rathād āplutya bhārata

śaktiṃ cikṣepa citrāya svarṇaghaṇṭām alaṃkṛtām

26

tām āpatantīṃ jagrāha citro rājan mahāmanāḥ

tatas tām eva cikṣepa prativindhyāya bhārata

27

samāsādya raṇe śūraṃ prativindhyaṃ mahāprabhā

nirbhidya dakṣiṇaṃ bāhuṃ nipapāta mahītale

patitābhāsayac caiva taṃ deśam aśanir yathā

28

prativindhyas tato rājaṃs tomaraṃ hemabhūṣitam

preṣayām āsa saṃkruddhaś citrasya vadhakāmyayā

29

sa tasya devāvaraṇaṃ bhittvā hṛdayam eva ca

jagāma dharaṇīṃ tūrṇaṃ mahoraga ivāśayam

30

sa papāta tadā rājaṃs tomareṇa samāhataḥ

prasārya vipulau bāhū pīnau parighasaṃnibhau

31

citrma saṃprekṣya nihataṃ tāvakā raṇaśobhinaḥ

abhyadravanta vegena prativindhyaṃ samantata

32

sṛjanto vividhān bāṇāñ ataghnīś ca sa kiṅkiṇīḥ

ta enaṃ chādayām āsuḥ sūryam abhragaṇā iva

33

tān apāsya mahābāhuḥ śarajālena saṃyuge

vyadrāvayat tava camūṃ vajrahasta ivāsurīm

34

te vadhyamānāḥ samare tāvakāḥ pāṇḍavair nṛpa

viprakīryanta sahasā vātanunnā ghanā iva

35

vipradrute bale tasmin vadhyamāne samantataḥ

drauṇir eko 'bhyayāt tūrṇaṃ bhīmasenaṃ mahābalam

36

tataḥ samāgamo ghoro babhūva sahasā tayoḥ

yathā devāsure yuddhe vṛtravāsavayor abhūt
latex page numbering title page| jataka com
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 10