Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 11

Book 8. Chapter 11

The Mahabharata In Sanskrit


Book 8

Chapter 11

1

[स]

भीमसेनं ततॊ दरौणी राजन विव्याध पत्रिणा

तवरया परया युक्तॊ दर्शयन्न अस्त्रलाघवम

2

अथैनं पुनर आजघ्ने नवत्या निशितैः शरैः

सर्वमर्माणि संप्रेक्ष्य मर्मज्ञॊ लघुहस्तवत

3

भीमसेनः समाकीर्णॊ दरौणिना निशितैः शरैः

रराज समरे राजन रश्मिवान इव भास्करः

4

ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः

दरॊणपुत्रम अवच्छाद्य सिंहनादम अमुञ्चत

5

शरैः शरांस ततॊ दरौणिः संवार्य युधि पाण्डवम

ललाटे ऽभयहनद राजन नाराचेन समयन्न इव

6

ललाटस्थं ततॊ बाणं धारयाम आस पाण्डवः

यथा शृङ्गं वने दृप्तः खड्गॊ धारयते नृप

7

ततॊ दरौणिं रणे भीमॊ यतमानं पराक्रमी

तरिभिर विव्याध नाराचैर ललाटे विस्मयन्न इव

8

ललाटस्थैस ततॊ बाणैर बराह्मणः स वयरॊचत

परावृषीव यथा सिक्तस तरिशृङ्गः पर्वतॊत्तमः

9

ततः शरशतैर दरौणिर मदयाम आस पाण्डवः

न चैनं कम्पयाम आस मातरिश्वेव पर्वतम

10

तथैव पाण्डवं युद्धे दरौणिः शरशतैः शितैः

नाकम्पयत संहृष्टॊ वार्यॊघ इव पर्वतम

11

ताव अन्यॊन्यं शरैर घॊरैश छादयानौ महारथौ

रथचर्या गतौ शूरौ शुशुभाते रणॊत्कटौ

12

आदित्याव इव संदीप्तौ लॊकक्षयकराव उभौ

सवरश्मिभिर इवान्यॊन्यं तापयन्तौ शरॊत्तमैः

13

कृतप्रतिकृते यत्नं कुर्वाणौ च महारणे

कृतप्रतिकृते यत्नं चक्राते ताव अभीतवत

14

वयाघ्राव इव च संग्रामे चेरतुस तौ महारथौ

शरदंष्ट्रौ दुराधर्षौ चापव्यात्तौ भयानकौ

15

अभूतां ताव अदृश्यौ च शरजालैः समन्ततः

मेघजालैर इव चछन्नौ गगने चन्द्रभास्करौ

16

परकाशौ च मुहूर्तेन तत्रैवास्ताम अरिंदमौ

विमुक्तौ मेघजालेन शशिसूर्यौ यथा दिवि

17

अपसव्यं ततश चक्रे दरौणिस तत्र वृकॊदरम

किरञ शरशतैर उग्रैर धाराभिर इव पर्वतम

18

न तु तन ममृषे भीमः शत्रॊर विजयलक्षणम

परतिचक्रे च तं राजन पाण्डवॊ ऽपय अपसव्यतः

19

मण्डलानां विभागेषु गतप्रत्यागतेषु च

बभूव तुमुलं युद्धं तयॊस तत्र महामृधे

20

चरित्वा विविधान मार्गान मण्डलं सथानम एव च

शरैः पूर्णायतॊत्सृष्टैर अन्यॊन्यम अभिजघ्नतुः

21

अन्यॊन्यस्य वधे यत्नं चक्रतुस तौ महारथौ

ईषतुर विरथं चैव कर्तुम अन्यॊन्यम आहवे

22

ततॊ दरौणिर महास्त्राणि परादुश्चक्रे महारथः

तान्य अस्त्रैर एव समरे परतिजघ्ने ऽसय पाण्डवः

23

ततॊ घॊरं महाराज अस्त्रयुद्धम अवर्तत

गरहयुद्धं यथा घॊरं परजासंहरणे अभूत

24

ते बाणाः समसज्जन्त कषिप्तास ताभ्यां तु भारत

दयॊतयन्तॊ दिशः सर्वास तच च सैन्यं समन्ततः

25

बाणसंघावृतं घॊरम आकाशं समपद्यत

उक्ला पातकृतं यद्वत परजानां संक्षये नृप

26

बाणाभिघातात संजज्ञे तत्र भारत पावकः

स विस्फुलिङ्गॊ दीप्तार्चिः सॊ ऽदहद वाहिनी दवयम

27

तत्र सिद्धा महाराज संपतन्तॊ ऽबरुवन वचः

अति युद्धानि सर्वाणि युद्धम एतत ततॊ ऽधिकम

28

सर्वयुद्धानि चैतस्य कलां नार्हन्ति षॊडशीम

नैतादृशं पुनर युद्धं न भूतं न भविष्यति

29

अहॊ जञानेन संयुक्ताव उभौ चॊग्रपराक्रमौ

अहॊ भीमे बलं भीमम एतयॊश च कृतास्त्रता

30

अहॊ वीर्यस्य सारत्वम अहॊ सौष्ठवम एतयॊः

सथिताव एतौ हि समरे कालान्तकयमॊपमौ

31

रुद्रौ दवाव इव संभूतौ यथा दवाव इव भास्करौ

यमौ वा पुरुषव्याघ्रौ घॊररूपाव इमौ रणे

32

शरूयन्ते सम तदा वाचः सिद्धानां वै मुहुर मुहुः

सिंहनादश च संजज्ञे समेतानां दिवौकसाम

अद्भुतं चाप्य अचिन्त्यं च दृष्ट्वा कर्म तयॊर मृधे

33

तौ शूरौ समरे राजन परस्परकृतागसौ

परस्परम उदैक्षेतां करॊधाद उद्वृत्य चाक्षुषी

34

करॊधरक्तेक्षणौ तौ तु करॊधात परस्फुरिताधरौ

करॊधात संदष्ट दशनौ संदष्ट दशनच छदौ

35

अन्यॊन्यं छादयन्तौ सम शरवृष्ट्या महारथौ

शराम्बुधारौ समरे शस्त्रविद्युत परकाशिनौ

36

ताव अन्यॊन्यं धवजौ विद्ध्वा सारथी च महारथौ

अन्यॊन्यस्य हयान विद्ध्वा बिभिदाते परस्परम

37

ततः करुद्धौ महाराज बाणौ गृह्य महाहवे

उभौ चिक्षिपतुस तूर्णम अन्यॊन्यस्य वधैषिणौ

38

तौ सायकौ महाराज दयॊतमानौ चमूमुखे

आजघ्राते समासाद्य वज्रवेगौ दुरासदौ

39

तौ परस्परवेगाच च शराभ्यां च भृशाहतौ

निपेततुर महावीरौ सवरथॊपस्थयॊस तदा

40

ततस तु सारथिर जञात्वा दरॊणपुत्रम अचेतनम

अपॊवाह रणाद राजन सर्वक्षत्रस्य पश्यतः

41

तथैव पाण्डवं राजन विह्वलन्तं मुहुर मुहुः

अपॊवाह रथेनाजौ सारथिः शत्रुतापनम

1

[s]

bhīmasenaṃ tato drauṇī rājan vivyādha patriṇā

tvarayā parayā yukto darśayann astralāghavam

2

athainaṃ punar ājaghne navatyā niśitaiḥ śaraiḥ

sarvamarmāṇi saṃprekṣya marmajño laghuhastavat

3

bhīmasenaḥ samākīrṇo drauṇinā niśitaiḥ śaraiḥ

rarāja samare rājan raśmivān iva bhāskara

4

tataḥ śarasahasreṇa suprayuktena pāṇḍavaḥ

droṇaputram avacchādya siṃhanādam amuñcata

5

araiḥ śarāṃs tato drauṇiḥ saṃvārya yudhi pāṇḍavam

lalāṭe 'bhyahanad rājan nārācena smayann iva

6

lalāṭasthaṃ tato bāṇaṃ dhārayām āsa pāṇḍavaḥ

yathā śṛgaṃ vane dṛptaḥ khaḍgo dhārayate nṛpa

7

tato drauṇiṃ raṇe bhīmo yatamānaṃ parākramī

tribhir vivyādha nārācair lalāṭe vismayann iva

8

lalāṭasthais tato bāṇair brāhmaṇaḥ sa vyarocata

prāvṛṣīva yathā siktas triśṛṅgaḥ parvatottama

9

tataḥ śaraśatair drauṇir madayām āsa pāṇḍavaḥ

na cainaṃ kampayām āsa mātariśveva parvatam

10

tathaiva pāṇḍavaṃ yuddhe drauṇiḥ śaraśataiḥ śitaiḥ

nākampayata saṃhṛṣṭo vāryogha iva parvatam

11

tāv anyonyaṃ śarair ghoraiś chādayānau mahārathau

rathacaryā gatau śūrau śuśubhāte raṇotkaṭau

12

dityāv iva saṃdīptau lokakṣayakarāv ubhau

svaraśmibhir ivānyonyaṃ tāpayantau śarottamai

13

kṛtapratikṛte yatnaṃ kurvāṇau ca mahāraṇe

kṛtapratikṛte yatnaṃ cakrāte tāv abhītavat

14

vyāghrāv iva ca saṃgrāme ceratus tau mahārathau

śaradaṃṣṭrau durādharṣau cāpavyāttau bhayānakau

15

abhūtāṃ tāv adṛśyau ca śarajālaiḥ samantataḥ

meghajālair iva cchannau gagane candrabhāskarau

16

prakāśau ca muhūrtena tatraivāstām ariṃdamau

vimuktau meghajālena śaśisūryau yathā divi

17

apasavyaṃ tataś cakre drauṇis tatra vṛkodaram

kirañ śaraśatair ugrair dhārābhir iva parvatam

18

na tu tan mamṛṣe bhīmaḥ śatror vijayalakṣaṇam

praticakre ca taṃ rājan pāṇḍavo 'py apasavyata

19

maṇḍalānāṃ vibhāgeṣu gatapratyāgateṣu ca

babhūva tumulaṃ yuddhaṃ tayos tatra mahāmṛdhe

20

caritvā vividhān mārgān maṇḍalaṃ sthānam eva ca

śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatu

21

anyonyasya vadhe yatnaṃ cakratus tau mahārathau

īṣatur virathaṃ caiva kartum anyonyam āhave

22

tato drauṇir mahāstrāṇi prāduścakre mahārathaḥ

tāny astrair eva samare pratijaghne 'sya pāṇḍava

23

tato ghoraṃ mahārāja astrayuddham avartata

grahayuddhaṃ yathā ghoraṃ prajāsaṃharaṇe abhūt

24

te bāṇāḥ samasajjanta kṣiptās tābhyāṃ tu bhārata

dyotayanto diśaḥ sarvās tac ca sainyaṃ samantata

25

bāṇasaṃghāvṛtaṃ ghoram ākāśaṃ samapadyata

uklā pātakṛtaṃ yadvat prajānāṃ saṃkṣaye nṛpa

26

bāṇābhighātāt saṃjajñe tatra bhārata pāvakaḥ

sa visphuliṅgo dīptārciḥ so 'dahad vāhinī dvayam

27

tatra siddhā mahārāja saṃpatanto 'bruvan vacaḥ

ati yuddhāni sarvāṇi yuddham etat tato 'dhikam

28

sarvayuddhāni caitasya kalāṃ nārhanti ṣoḍaśīm

naitādṛśaṃ punar yuddhaṃ na bhūtaṃ na bhaviṣyati

29

aho jñānena saṃyuktāv ubhau cograparākramau

aho bhīme balaṃ bhīmam etayoś ca kṛtāstratā

30

aho vīryasya sāratvam aho sauṣṭhavam etayoḥ

sthitāv etau hi samare kālāntakayamopamau

31

rudrau dvāv iva saṃbhūtau yathā dvāv iva bhāskarau

yamau vā puruṣavyāghrau ghorarūpāv imau raṇe

32

rūyante sma tadā vācaḥ siddhānāṃ vai muhur muhuḥ

siṃhanādaś ca saṃjajñe sametānāṃ divaukasām

adbhutaṃ cāpy acintyaṃ ca dṛṣṭvā karma tayor mṛdhe

33

tau śūrau samare rājan parasparakṛtāgasau

parasparam udaikṣetāṃ krodhād udvṛtya cākṣuṣī

34

krodharaktekṣaṇau tau tu krodhāt prasphuritādharau

krodhāt saṃdaṣṭa daśanau saṃdaṣṭa daśanac chadau

35

anyonyaṃ chādayantau sma śaravṛṣṭyā mahārathau

śarāmbudhārau samare śastravidyut prakāśinau

36

tāv anyonyaṃ dhvajau viddhvā sārathī ca mahārathau

anyonyasya hayān viddhvā bibhidāte parasparam

37

tataḥ kruddhau mahārāja bāṇau gṛhya mahāhave

ubhau cikṣipatus tūrṇam anyonyasya vadhaiṣiṇau

38

tau sāyakau mahārāja dyotamānau camūmukhe

ājaghrāte samāsādya vajravegau durāsadau

39

tau parasparavegāc ca śarābhyāṃ ca bhṛśāhatau

nipetatur mahāvīrau svarathopasthayos tadā

40

tatas tu sārathir jñātvā droṇaputram acetanam

apovāha raṇād rājan sarvakṣatrasya paśyata

41

tathaiva pāṇḍavaṃ rājan vihvalantaṃ muhur muhuḥ

apovāha rathenājau sārathiḥ śatrutāpanam
umma theologica question 13| umma theologica question 13
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 11