Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 13

Book 8. Chapter 13

The Mahabharata In Sanskrit


Book 8

Chapter 13

1

[स]

अथॊत्तरेण पाण्डूनां सेनायां धवनिर उत्थितः

रथनागाश्वपत्तीनां दण्डधारेण वध्यताम

2

निवर्तयित्वा तु रथं केशवॊ ऽरजुनम अब्रवीत

वाहयन्न एव तुरगान गरुडानिलरंहसः

3

मागधॊ ऽथाप्य अतिक्रान्तॊ दविरदेन परमाथिना

भगदत्ताद अनवरः शिक्षया च बलेन च

4

एनं हत्वा निहन्तासि पुनः संशप्तकान इति

वाक्यान्ते परापयत पार्थं दण्डधारान्तिकं परति

5

स मागधानां परवरॊ ऽङकुश गरहॊ; गरहेष्व असह्यॊ विकचॊ यथा गरहः

सपत्नसेनां परममाथ दारुणॊ; महीं समग्रां विकचॊ यथा गरहः

6

सुकल्पितं दानव नागसंनिभं; महाभ्रसंह्रादम अमित्रमर्दनम

रथाश्वमातङ्गगणान सहस्रशः; समास्थितॊ हन्ति शरैर दविपान अपि

7

रथान अधिष्ठाय स वाजिसारथीन; रथांश च पद्भिस तवरितॊ वयपॊथयत

दविपांश च पद्भ्यां चरणैः करेण च; दविपास्थितॊ हन्ति स कालचक्रवत

8

नरांश च कार्ष्णायस वर्म भूषणान; निपात्य साश्वान अपि पत्तिभिः सह

वयपॊथयद दन्ति वरेण शुष्मिणा; स शब्दवत सथूलनडान यथातथा

9

अथार्जुनॊ जयातलनेमि निस्वने; मृदङ्गभेरीबहु शङ्खनादिते

नराश्वमातङ्गसहस्रनादितै; रथॊत्तमेनाभ्यपतद दविपॊत्तमम

10

ततॊ ऽरजुनं दवादशभिः शरॊत्तमैर; जनार्दनं षॊडशभिः समार्दयत

स दण्डधारस तुरगांस तरिभिस तरिभिस; ततॊ ननाद परजहास चासकृत

11

ततॊ ऽसय पार्थः स गुणेषु कार्मुकं; चकर्त भल्लैर धवजम अप्य अलंकृतम

पुनर नियन्तॄन सह पादगॊप्तृभिस; ततस तु चुक्रॊध गिरिव्रजेश्वरः

12

ततॊ ऽरजुनं भिन्नकटेन दन्तिना; घनाघनेन अनिलतुल्यरंहसा

अतीव चुक्षॊभयिषुर जनार्दनं; धनंजयं चाभिजघान तॊमरैः

13

अथास्य बाहू दविपहस्तसंनिभौ; शिरश च पूर्णेन्दुनिभाननं तरिभिः

कषुरैः परचिच्छेद सहैव पाण्डवस; ततॊ दविपं बाणशतैः समार्दयत

14

स पार्थ बाणैस तपनीयभूषणैः; समारुचत काञ्चनवर्म भृद दविपः

तथा चकाशे निशि पर्वतॊ यथा; दवाग्निना परज्वलितौषधि दरुमः

15

स वेदनार्तॊ ऽमबुदनिस्वनॊ नदंश; चलन भरमन परस्खलितॊ ऽऽतुरॊ दरवन

पपात रुग्णः सनियन्तृकस तथा; यथा गिरिर वज्रनिपात चूर्णितः

16

हिमावदातेन सुवर्णमालिना; हिमाद्रिकूटप्रतिमेन दन्तिना

हते रणे भरातरि दण्ड आव्रजज; जिघांसुर इन्द्रावरजं धनंजयम

17

स तॊमरैर अर्ककरप्रभैस तरिभिर; जनार्दनं पञ्चभिर एव चार्जुनम

समर्पयित्वा विननाद चार्दर्यस; ततॊ ऽसय बाहू विचकर्त पाण्डवः

18

कषुर परकृत्तौ सुभृशं स तॊमरौ; चयुताङ्गदौ चन्दनरूषितौ भुजौ

गजात पतन्तौ युगपद विरेजतुर; यथाद्रिशृङ्गात पतितौ महॊरगौ

19

अथार्धचन्द्रेण हृतं किरीटिना; पपात दण्डस्य शिरः कषितिं दविपात

तच छॊणिताभं निपतद विरेजे; दिवाकरॊ ऽसताद इव पश्चिमां दिशम

20

अथ दविपं शवेतनगाग्र संनिभं; दिवाकरांशु परतिमैः शरॊत्तमैः

बिभेद पार्तः स पपात नानदन; हिमाद्रिकूटः कुलिशाहतॊ यथा

21

ततॊ ऽपरे तत्प परतिमा जगॊत्तमा; जिगीषवः संयति सव्यसाचिनम

तथा कृतास तेन यथैव तौ दविपौ; ततः परभग्नं सुमहद रिपॊर बलम

22

गजा रथाश्वाः पुरुषाश च संघशः; परस्परघ्नाः परिपेतुर आहवे

परस्परप्रस्खलिताः समाहता; भृशं च तत तत कुलभाषिणॊ हताः

23

अथार्जुनं सवे परिवार्य सैनिकाः; पुरंदरं देवगणा इवाब्रुवन

अभैष्म यस्मान मरणाद इव परजाः; स वीर दिष्ट्या निहतस तवया रिपुः

24

न चेत परित्रास्य इमाञ जनान भयाद; दविषद्भिर एवं बलिभिः परपीडितान

तथाभविष्यद दविषतां परमॊदनं; यथा हतेष्व एष्व इह नॊ ऽरिषु तवया

25

इतीव भूयश च सुहृद्भिर ईरिता; निशम्य वाचः सुमनास ततॊ ऽरजुनः

यथानुरूपं परतिपूज्य तं जनं; जगाम संशप्तक संघहा पुनः

1

[s]

athottareṇa pāṇḍūnāṃ senāyāṃ dhvanir utthitaḥ

rathanāgāśvapattīnāṃ daṇḍadhāreṇa vadhyatām

2

nivartayitvā tu rathaṃ keśavo 'rjunam abravīt

vāhayann eva turagān garuḍānilaraṃhasa

3

māgadho 'thāpy atikrānto dviradena pramāthinā

bhagadattād anavaraḥ śikṣayā ca balena ca

4

enaṃ hatvā nihantāsi punaḥ saṃśaptakān iti

vākyānte prāpayat pārthaṃ daṇḍadhārāntikaṃ prati

5

sa māgadhānāṃ pravaro 'ṅkuśa graho; graheṣv asahyo vikaco yathā grahaḥ

sapatnasenāṃ pramamātha dāruṇo; mahīṃ samagrāṃ vikaco yathā graha

6

sukalpitaṃ dānava nāgasaṃnibhaṃ; mahābhrasaṃhrādam amitramardanam

rathāśvamātaṅgagaṇān sahasraśaḥ; samāsthito hanti śarair dvipān api

7

rathān adhiṣṭhāya sa vājisārathīn; rathāṃś ca padbhis tvarito vyapothayat

dvipāṃś ca padbhyāṃ caraṇaiḥ kareṇa ca; dvipāsthito hanti sa kālacakravat

8

narāṃś ca kārṣṇāyasa varma bhūṣaṇān; nipātya sāśvān api pattibhiḥ saha

vyapothayad danti vareṇa śuṣmiṇā; sa śabdavat sthūlanaḍān yathātathā

9

athārjuno jyātalanemi nisvane; mṛdaṅgabherībahu śaṅkhanādite

narāśvamātaṅgasahasranāditai; rathottamenābhyapatad dvipottamam

10

tato 'rjunaṃ dvādaśabhiḥ śarottamair; janārdanaṃ ṣoḍaśabhiḥ samārdayat

sa daṇḍadhāras turagāṃs tribhis tribhis; tato nanāda prajahāsa cāsakṛt

11

tato 'sya pārthaḥ sa guṇeṣu kārmukaṃ; cakarta bhallair dhvajam apy alaṃkṛtam

punar niyantṝn saha pādagoptṛbhis; tatas tu cukrodha girivrajeśvara

12

tato 'rjunaṃ bhinnakaṭena dantinā; ghanāghanena anilatulyaraṃhasā

atīva cukṣobhayiṣur janārdanaṃ; dhanaṃjayaṃ cābhijaghāna tomarai

13

athāsya bāhū dvipahastasaṃnibhau; śiraś ca pūrṇendunibhānanaṃ tribhiḥ

kṣuraiḥ praciccheda sahaiva pāṇḍavas; tato dvipaṃ bāṇaśataiḥ samārdayat

14

sa pārtha bāṇais tapanīyabhūṣaṇaiḥ; samārucat kāñcanavarma bhṛd dvipaḥ

tathā cakāśe niśi parvato yathā; davāgninā prajvalitauṣadhi druma

15

sa vedanārto 'mbudanisvano nadaṃś; calan bhraman praskhalito 'turo dravan

papāta rugṇaḥ saniyantṛkas tathā; yathā girir vajranipāta cūrṇita

16

himāvadātena suvarṇamālinā; himādrikūṭapratimena dantinā

hate raṇe bhrātari daṇḍa āvrajaj; jighāṃsur indrāvarajaṃ dhanaṃjayam

17

sa tomarair arkakaraprabhais tribhir; janārdanaṃ pañcabhir eva cārjunam

samarpayitvā vinanāda cārdaryas; tato 'sya bāhū vicakarta pāṇḍava

18

kṣura prakṛttau subhṛśaṃ sa tomarau; cyutāṅgadau candanarūṣitau bhujau

gajāt patantau yugapad virejatur; yathādriśṛṅgāt patitau mahoragau

19

athārdhacandreṇa hṛtaṃ kirīṭinā; papāta daṇḍasya śiraḥ kṣitiṃ dvipāt

tac choṇitābhaṃ nipatad vireje; divākaro 'stād iva paścimāṃ diśam

20

atha dvipaṃ śvetanagāgra saṃnibhaṃ; divākarāṃśu pratimaiḥ śarottamaiḥ

bibheda pārtaḥ sa papāta nānadan; himādrikūṭaḥ kuliśāhato yathā

21

tato 'pare tatp pratimā jagottamā; jigīṣavaḥ saṃyati savyasācinam

tathā kṛtās tena yathaiva tau dvipau; tataḥ prabhagnaṃ sumahad ripor balam

22

gajā rathāśvāḥ puruṣāś ca saṃghaśaḥ; parasparaghnāḥ paripetur āhave

parasparapraskhalitāḥ samāhatā; bhṛśaṃ ca tat tat kulabhāṣiṇo hatāḥ

23

athārjunaṃ sve parivārya sainikāḥ; puraṃdaraṃ devagaṇā ivābruvan

abhaiṣma yasmān maraṇād iva prajāḥ; sa vīra diṣṭyā nihatas tvayā ripu

24

na cet paritrāsya imāñ janān bhayād; dviṣadbhir evaṃ balibhiḥ prapīḍitān

tathābhaviṣyad dviṣatāṃ pramodanaṃ; yathā hateṣv eṣv iha no 'riṣu tvayā

25

itīva bhūyaś ca suhṛdbhir īritā; niśamya vācaḥ sumanās tato 'rjunaḥ

yathānurūpaṃ pratipūjya taṃ janaṃ; jagāma saṃśaptaka saṃghahā punaḥ
antwerp polyglot bible| antwerp polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 13