Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 33

Book 8. Chapter 33

The Mahabharata In Sanskrit


Book 8

Chapter 33

1

[स]

विदार्य कर्णस तां सेनां धर्मराजम उपाद्रवत

रथहस्त्यश्वपत्तीनां सहस्रैः परिवारितः

2

नानायुध सहस्राणि परेषितान्य अरिभिर वृषः

छित्त्वा बाणशतैर उग्रैस तान विध्यद असंभ्रमः

3

निचकर्त शिरांस्य एषां बाहून ऊरूंश च सर्वशः

ते हता वसुधां पेतुर भग्नाश चान्ये विदुद्रुवुः

4

दरविडान्ध्र निषादास तु पुनः सात्यकिचॊदिताः

अभ्यर्दयञ जिघांसन्तः पत्तयः कर्णम आहवे

5

ते विबाहु शिरस तराणाः परहताः कर्ण सायकैः

पेतुः पृथिव्यां युगपच छिन्नं शालवनं यथा

6

एवं यॊधशतान्य आजौ सहस्राण्य अयुतानि च

हतानीयुर महीं देहैर यशसापूरयन दिशः

7

अथ वैकर्तनं कर्णं रणे करुद्धम इवान्तकम

रुरुधुः पाण्डुपाञ्चाला वयाधिं मन्त्रौषधैर इव

8

स तान परमृद्याभ्यपतत पुनर एव युधिष्ठिरम

मन्त्रौषधिक्रियातीतॊ वयाधिर इत्य उल्बणॊ यथा

9

स राजगृद्धिभी रुद्धः पाण्डुपाञ्चाल केकयैः

नाशकत तान अतिक्रान्तुं मृत्युर बरह्मविदॊ यथा

10

ततॊ युधिष्ठिरः कर्णम अदूरस्थं निवारितम

अब्रवीत परवीरघ्नः करॊधसंरक्तलॊचनः

11

कर्ण कर्ण वृथा दृष्टे सूतपुत्र वचः शृणु

सदा सपर्धसि संग्रामे फल्गुनेन यशस्विना

तथास्मान बाधसे नित्यं धार्तराष्ट्र मते सथितः

12

यद बलं यच च ते वीर्यं परद्वेषॊ यश च पाण्डुषु

तत सर्वं दर्शयस्वाद्य पौरुषं महद आस्थितः

युद्धश्रद्धां स ते ऽदयाहं विनेष्यामि महाहवे

13

एवम उक्त्वा महाराज कर्णं पाण्डुसुतस तदा

सुवर्णपुङ्खैर दशभिर विव्याधायॊ मयैः शितैः

14

तं सूतपुत्रॊ नवभिः परत्यविध्यद अरिंदमः

वत्सदन्तैर महेष्वासः परहसन्न इव भारत

15

ततः कषुराभ्यां पाञ्चाल्यौ चक्ररक्षौ महात्मनः

जघान समरे शूरः शरैः संनतपर्वभिः

16

ताव उभौ धर्मराजस्य परवीरौ परिपार्श्वतः

रथाभ्याशे चकाशेते चन्द्रस्येव पुनर वसू

17

युधिष्ठिरः पुनः कर्णम अविध्यत तरिंशता शरैः

सुषेणं सत्यसेनं च तरिभिस तरिभिर अताडयत

18

शल्यं नवत्या विव्याध तरिसप्तत्या च सूतजम

तांश चास्य गॊप्तॄन विव्याध तरिभिस तरिभिर अजिह्मगैः

19

ततः परहस्याधिरथिर विधुन्वानः स कार्मुकम

भित्त्वा भल्लेन राजानं विद्ध्वा षष्ट्यानदन मुदा

20

ततः परवीराः पाण्डूनाम अभ्यधावन युधिष्ठिरम

सूतपुत्रात परीप्सन्तः कर्णम अभ्यर्दयञ शरैः

21

सात्यकिश चेकितानश च युयुत्सुः पाण्ड्य एव च

धृष्टद्युम्नः शिखण्डी च दरौपदेयाः परभद्रकाः

22

यमौ च भीमसेनश च शिशुपालस्य चात्मजः

कारूषा मत्स्यशेषाश च केकयाः काशिकॊसलाः

एते च तवरिता वीरा वसुषेणम अवारयन

23

जनमेजयश च पाञ्चाल्यः कर्णं विव्याध सायकैः

वराहकर्णैर नाराचैर नालीकैर निशितैः शरैः

वत्सदन्तैर विपाठैश च कषुरप्रैश चटका मुखैः

24

नानाप्रहरणैश चॊग्रै रथहस्त्यश्वसादिनः

सर्वतॊ ऽभयाद्रवन कर्णं परिवार्य जिघांसया

25

स पाण्डवानां परवरैः सर्वतः समभिद्रुतः

उदैरयद बराह्मम अस्त्रं शरैः संपूरयन दिशः

26

तथा शरमहाज्वालॊ वीर्यॊष्मा कर्ण पावकः

निर्दहन पाण्डव वनं चारु पर्यचरद रणे

27

स संवार्य महास्त्राणि महेष्वासॊ महात्मनाम

परहस्य पुरुषेन्द्रस्य शरैश चिच्छेद कार्मुकम

28

तथ संधाय नवतिं निमेषान नतपर्वणाम

बिभेद कवचं राज्ञॊ रणे कर्णः शितैः शरैः

29

तद वर्म हेमविकृतं रराज निपतत तदा

सविद्युदभ्रं सवितुः शिष्टं वातहतं यथा

30

तद अङ्गं पुरुषेन्द्रस्य भरष्टवर्म वयरॊचत

रत्नैर अलंकृतं दिव्यैर वयभ्रं निशि यथा नभः

31

स विवर्मा शरैः पार्थॊ रुधिरेण समुक्षितः

करुद्धः सर्वायसीं शक्तिं चिक्षेपाधिरथिं परति

32

तां जवलन्तीम इवाकाशे शरैश चिच्छेद सप्तभिः

सा छिन्ना भूमिम अपतन महेष्वासस्य सायकैः

33

ततॊ बाह्वॊर ललाटे च हृदि चैव युधिष्ठिरः

चतुर्भिस तॊमरैः कर्णं ताडयित्वा मुदानदत

34

उद्भिन्न रुधिरः कर्णः करुद्धः सर्प इव शवसन

धवजं चिच्छेद भल्लेन तरिभिर विव्याध पाण्डवम

इषुधी चास्य चिच्छेद रथं च तिलशॊ ऽचछिनत

35

एवं पार्थॊ वयपायात स निहतप्रार्ष्टि सारथिः

अशक्नुवन परमुखतः सथातुं कर्णस्य दुर्मनाः

36

तम अभिद्रुत्य राधेयः सकन्धं संस्पृश्य पाणिना

अब्रवीत परहसन राजन कुत्सयन्न इव पाण्डवम

37

कथं नाम कुले जातः कषत्रधर्मे वयवस्थितः

परजह्यात समरे शत्रून पराणान रक्षन महाहवे

38

न भवान कषत्रधर्मेषु कुशलॊ ऽसीति मे मतिः

बराह्मे बले भवान युक्तः सवाध्याये यज्ञकर्मणि

39

मां सम युध्यस्व कौन्तेय मा च वीरान समासदः

मा चैनान अप्रियं बरूहि मा च वरज महारणम

40

एवम उक्त्वा ततः पार्थं विसृज्य च महाबलः

नयहनत पाण्डवीं सेनां वज्रहस्त इवासुरीम

ततः परायाद दरुतं राजन वरीडन्न इव जनेश्वरः

41

अथ परयान्तं राजानम अन्वयुस ते तदाच्युतम

चेदिपाण्डव पाञ्चालाः सात्यकिश च महारथ

दरौपदेयास तथा शूरा माद्रीपुत्रौ च पाण्डवौ

42

ततॊ युधिष्ठिरानीकं दृष्ट्वा कर्णः पराङ्मुखम

कुरुभिः सहितॊ वीरैः पृष्ठगैः पृष्ठम अन्वयात

43

शङ्खभेरी निनादैश च कार्मुकाणां च निस्वनैः

बभूव धार्तराष्ट्राणां सिंहनाद रवस तदा

44

युधिष्ठिरस तु कौरव्य रथम आरुह्य सत्वरः

शरुतकीर्तेर महाराज दृष्टवान कर्ण विक्रमम

45

काल्यमानं बलं दृष्ट्वा धर्मराजॊ युधिष्ठिरः

तान यॊधान अब्रवीत करुद्धॊ हतैनं वै सहस्रशः

46

ततॊ राज्ञाभ्यनुज्ञाताः पाण्डवानां महारथाः

भीमसेनमुखाः सर्वे पुत्रांस ते परत्युपाद्रवन

47

अभवत तुमुलः शब्दॊ यॊधानां तत्र भारत

हस्त्यश्वरथपत्तीनां शस्त्राणां च ततस ततः

48

उत्तिष्ठत परहरत परैताभिपततेति च

इति बरुवाणा अन्यॊन्यं जघ्नुर यॊधा रणाजिरे

49

अभ्रच छायेव तत्रासीच छरवृष्टिभिर अम्बरे

समावृत्तैर नरवरैर निघ्नद्भिर इतरेतरम

50

विपताका धवजच छत्रा वयश्व सूतायुधा रणे

वयङ्गाङ्गावयवाः पेतुः कषितौ कषीणा हतेश्वराः

51

परवराणीव शैलानां शिखराणि दविपॊत्तमाः

सारॊहा निहताः पेतुर वज्रभिन्ना इवाद्रयः

52

छिन्नभिन्न विपर्यस्तैर वर्मालंकार विग्रहैः

सारॊहास तुरगाः पेतुर हतवीराः सहस्रशः

53

विप्र विद्धायुधाङ्गाश च दविरदाश्वरथैर हताः

परतिवीरैश च संमर्दे पत्तिसंघाः सहस्रशः

54

विशालायतताम्राक्षैः पद्मेन्दु सदृशाननैः

शिरॊभिर युद्धशौण्डानां सर्वतः संस्तृता मही

55

तथा तु वितते वयॊम्नि निस्वनं शुश्रुवुर जनाः

विमानैर अप्सरः संघैर गीतवादित्रनिस्वनैः

56

हतान कृत्तान अभिमुखान वीरान वीरैः सहस्रशः

आरॊप्यारॊप्य गच्छन्ति विमानेष्व अप्सरॊगणाः

57

तद दृष्ट्वा महद आश्चर्यं परत्यक्षं सवर्गलिप्सया

परहृष्टमनसः शूराः कषिप्रं जग्मुः परस्परम

58

रथिनॊ रथिभिः सार्धं चित्रं युयुधुर आहवे

पत्तयः पत्तिभिर नागा नागैः सह हयैर हयाः

59

एवं परवृत्ते संग्रामे गजवाजिजनक्षये

सैन्ये च रजसा वयाप्ते सवे सवाञ जघ्नुः परे परान

60

कचाकचि बभौ युद्धं दन्ता दन्ति नखा नखि

मुष्टियुद्धं नियुद्धं च देहपाप्म विनाशनम

61

तथा वर्तति संग्रामे गजवाजिजनक्षये

नराश्वगजदेहेभ्यः परसृता लॊहितापगा

नराश्वगजदेहान सा वयुवाह पतितान बहून

62

नराश्वगजसंबाधे नराश्वगजसादिनाम

लॊहितॊदा महाघॊरा नदी लॊहितकर्दमा

नराश्वगजदेहान सा वहन्ती भीरु भीषणी

63

तस्याः परमपारं च वरजन्ति विजयैषिणः

गाधेन च पलवन्तश च निमज्ज्यॊन्मज्ज्य चापरे

64

ते तु लॊहितदिग्धाङ्गा रक्तवर्मायुधाम्बराः

सस्नुस तस्याम पपुश चासृन मम्लुश च भरतर्षभ

65

रथान अश्वान नरान नागान आयुधाभरणानि च

वसनान्य अथ वर्माणि हन्यमानान हतान अपि

भूमिं खं दयां दिशश चैव परायः पश्याम लॊहितम

66

लॊहितस्य तु गन्धेन सपर्शेन च रसेन च

रूपेण चातिरिक्तेन शब्देन च विसर्पता

विषादः सुमहान आसीत परायः सैन्यस्य भारत

67

तत तु विप्रहतं सैन्यं भीमसेनमुखैस तव

भूयः समाद्रवन वीराः सात्यकिप्रमुखा रथाः

68

तेषाम आपततां वेगम अविषह्य महात्मनाम

पुत्राणां ते महत सैन्यम आसीद राजन पराङ्मुखम

69

तत परकीर्णरथाश्वेभं नरवाजि समाकुलम

विध्वस्तचर्म कवचं परविद्धायुध कार्मुकम

70

वयद्रवत तावकं सैन्यं लॊड्यमानं समन्ततः

सिंहार्दितं महारण्ये यथा गजकुलं तथा

1

[s]

vidārya karṇas tāṃ senāṃ dharmarājam upādravat

rathahastyaśvapattīnāṃ sahasraiḥ parivārita

2

nānāyudha sahasrāṇi preṣitāny aribhir vṛṣaḥ

chittvā bāṇaśatair ugrais tāna vidhyad asaṃbhrama

3

nicakarta śirāṃsy eṣāṃ bāhūn ūrūṃś ca sarvaśaḥ

te hatā vasudhāṃ petur bhagnāś cānye vidudruvu

4

draviḍāndhra niṣādās tu punaḥ sātyakicoditāḥ

abhyardayañ jighāṃsantaḥ pattayaḥ karṇam āhave

5

te vibāhu śiras trāṇāḥ prahatāḥ karṇa sāyakaiḥ

petuḥ pṛthivyāṃ yugapac chinnaṃ śālavanaṃ yathā

6

evaṃ yodhaśatāny ājau sahasrāṇy ayutāni ca

hatānīyur mahīṃ dehair yaśasāpūrayan diśa

7

atha vaikartanaṃ karṇaṃ raṇe kruddham ivāntakam

rurudhuḥ pāṇḍupāñcālā vyādhiṃ mantrauṣadhair iva

8

sa tān pramṛdyābhyapatat punar eva yudhiṣṭhiram

mantrauṣadhikriyātīto vyādhir ity ulbaṇo yathā

9

sa rājagṛddhibhī ruddhaḥ pāṇḍupāñcāla kekayaiḥ

nāśakat tān atikrāntuṃ mṛtyur brahmavido yathā

10

tato yudhiṣṭhiraḥ karṇam adūrasthaṃ nivāritam

abravīt paravīraghnaḥ krodhasaṃraktalocana

11

karṇa karṇa vṛthā dṛṣṭe sūtaputra vacaḥ śṛu

sadā spardhasi saṃgrāme phalgunena yaśasvinā

tathāsmān bādhase nityaṃ dhārtarāṣṭra mate sthita

12

yad balaṃ yac ca te vīryaṃ pradveṣo yaś ca pāṇḍuṣu

tat sarvaṃ darśayasvādya pauruṣaṃ mahad āsthitaḥ

yuddhaśraddhāṃ sa te 'dyāhaṃ vineṣyāmi mahāhave

13

evam uktvā mahārāja karṇaṃ pāṇḍusutas tadā

suvarṇapuṅkhair daśabhir vivyādhāyo mayaiḥ śitai

14

taṃ sūtaputro navabhiḥ pratyavidhyad ariṃdamaḥ

vatsadantair maheṣvāsaḥ prahasann iva bhārata

15

tataḥ kṣurābhyāṃ pāñcālyau cakrarakṣau mahātmanaḥ

jaghāna samare śūraḥ śaraiḥ saṃnataparvabhi

16

tāv ubhau dharmarājasya pravīrau paripārśvataḥ

rathābhyāśe cakāśete candrasyeva punar vasū

17

yudhiṣṭhiraḥ punaḥ karṇam avidhyat triṃśatā śaraiḥ

suṣeṇaṃ satyasenaṃ ca tribhis tribhir atāḍayat

18

alyaṃ navatyā vivyādha trisaptatyā ca sūtajam

tāṃś cāsya goptṝn vivyādha tribhis tribhir ajihmagai

19

tataḥ prahasyādhirathir vidhunvānaḥ sa kārmukam

bhittvā bhallena rājānaṃ viddhvā ṣaṣṭyānadan mudā

20

tataḥ pravīrāḥ pāṇḍūnām abhyadhāvan yudhiṣṭhiram

sūtaputrāt parīpsantaḥ karṇam abhyardayañ śarai

21

sātyakiś cekitānaś ca yuyutsuḥ pāṇḍya eva ca

dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadeyāḥ prabhadrakāḥ

22

yamau ca bhīmasenaś ca śiśupālasya cātmajaḥ

kārūṣā matsyaśeṣāś ca kekayāḥ kāśikosalāḥ

ete ca tvaritā vīrā vasuṣeṇam avārayan

23

janamejayaś ca pāñcālyaḥ karṇaṃ vivyādha sāyakaiḥ

varāhakarṇair nārācair nālīkair niśitaiḥ śaraiḥ

vatsadantair vipāṭhaiś ca kṣurapraiś caṭakā mukhai

24

nānāpraharaṇaiś cograi rathahastyaśvasādinaḥ

sarvato 'bhyādravan karṇaṃ parivārya jighāṃsayā

25

sa pāṇḍavānāṃ pravaraiḥ sarvataḥ samabhidrutaḥ

udairayad brāhmam astraṃ śaraiḥ saṃpūrayan diśa

26

tathā śaramahājvālo vīryoṣmā karṇa pāvakaḥ

nirdahan pāṇḍava vanaṃ cāru paryacarad raṇe

27

sa saṃvārya mahāstrāṇi maheṣvāso mahātmanām

prahasya puruṣendrasya śaraiś ciccheda kārmukam

28

tatha saṃdhāya navatiṃ nimeṣān nataparvaṇām

bibheda kavacaṃ rājño raṇe karṇaḥ śitaiḥ śarai

29

tad varma hemavikṛtaṃ rarāja nipatat tadā

savidyudabhraṃ savituḥ śiṣṭaṃ vātahataṃ yathā

30

tad aṅgaṃ puruṣendrasya bhraṣṭavarma vyarocata

ratnair alaṃkṛtaṃ divyair vyabhraṃ niśi yathā nabha

31

sa vivarmā śaraiḥ pārtho rudhireṇa samukṣitaḥ

kruddhaḥ sarvāyasīṃ śaktiṃ cikṣepādhirathiṃ prati

32

tāṃ jvalantīm ivākāśe śaraiś ciccheda saptabhiḥ

sā chinnā bhūmim apatan maheṣvāsasya sāyakai

33

tato bāhvor lalāṭe ca hṛdi caiva yudhiṣṭhiraḥ

caturbhis tomaraiḥ karṇaṃ tāḍayitvā mudānadat

34

udbhinna rudhiraḥ karṇaḥ kruddhaḥ sarpa iva śvasan

dhvajaṃ ciccheda bhallena tribhir vivyādha pāṇḍavam

iṣudhī cāsya ciccheda rathaṃ ca tilaśo 'cchinat

35

evaṃ pārtho vyapāyāt sa nihataprārṣṭi sārathiḥ

aśaknuvan pramukhataḥ sthātuṃ karṇasya durmanāḥ

36

tam abhidrutya rādheyaḥ skandhaṃ saṃspṛśya pāṇinā

abravīt prahasan rājan kutsayann iva pāṇḍavam

37

kathaṃ nāma kule jātaḥ kṣatradharme vyavasthitaḥ

prajahyāt samare śatrūn prāṇān rakṣan mahāhave

38

na bhavān kṣatradharmeṣu kuśalo 'sīti me matiḥ

brāhme bale bhavān yuktaḥ svādhyāye yajñakarmaṇi

39

māṃ sma yudhyasva kaunteya mā ca vīrān samāsadaḥ

mā cainān apriyaṃ brūhi mā ca vraja mahāraṇam

40

evam uktvā tataḥ pārthaṃ visṛjya ca mahābalaḥ

nyahanat pāṇḍavīṃ senāṃ vajrahasta ivāsurīm

tataḥ prāyād drutaṃ rājan vrīḍann iva janeśvara

41

atha prayāntaṃ rājānam anvayus te tadācyutam

cedipāṇḍava pāñcālāḥ sātyakiś ca mahāratha

draupadeyās tathā śūrā mādrīputrau ca pāṇḍavau

42

tato yudhiṣṭhirānīkaṃ dṛṣṭvā karṇaḥ parāṅmukham

kurubhiḥ sahito vīraiḥ pṛṣṭhagaiḥ pṛṣṭham anvayāt

43

aṅkhabherī ninādaiś ca kārmukāṇāṃ ca nisvanaiḥ

babhūva dhārtarāṣṭrāṇāṃ siṃhanāda ravas tadā

44

yudhiṣṭhiras tu kauravya ratham āruhya satvaraḥ

śrutakīrter mahārāja dṛṣṭavān karṇa vikramam

45

kālyamānaṃ balaṃ dṛṣṭvā dharmarājo yudhiṣṭhiraḥ

tān yodhān abravīt kruddho hatainaṃ vai sahasraśa

46

tato rājñābhyanujñātāḥ pāṇḍavānāṃ mahārathāḥ

bhīmasenamukhāḥ sarve putrāṃs te pratyupādravan

47

abhavat tumulaḥ śabdo yodhānāṃ tatra bhārata

hastyaśvarathapattīnāṃ śastrāṇāṃ ca tatas tata

48

uttiṣṭhata praharata praitābhipatateti ca

iti bruvāṇā anyonyaṃ jaghnur yodhā raṇājire

49

abhrac chāyeva tatrāsīc charavṛṣṭibhir ambare

samāvṛttair naravarair nighnadbhir itaretaram

50

vipatākā dhvajac chatrā vyaśva sūtāyudhā raṇe

vyaṅgāṅgāvayavāḥ petuḥ kṣitau kṣīṇā hateśvarāḥ

51

pravarāṇīva śailānāṃ śikharāṇi dvipottamāḥ

sārohā nihatāḥ petur vajrabhinnā ivādraya

52

chinnabhinna viparyastair varmālaṃkāra vigrahaiḥ

sārohās turagāḥ petur hatavīrāḥ sahasraśa

53

vipra viddhāyudhāṅgāś ca dviradāśvarathair hatāḥ

prativīraiś ca saṃmarde pattisaṃghāḥ sahasraśa

54

viśālāyatatāmrākṣaiḥ padmendu sadṛśānanaiḥ

śirobhir yuddhaśauṇḍānāṃ sarvataḥ saṃstṛtā mahī

55

tathā tu vitate vyomni nisvanaṃ śuśruvur janāḥ

vimānair apsaraḥ saṃghair gītavāditranisvanai

56

hatān kṛttān abhimukhān vīrān vīraiḥ sahasraśaḥ

āropyāropya gacchanti vimāneṣv apsarogaṇāḥ

57

tad dṛṣṭvā mahad āścaryaṃ pratyakṣaṃ svargalipsayā

prahṛṣṭamanasaḥ śūrāḥ kṣipraṃ jagmuḥ parasparam

58

rathino rathibhiḥ sārdhaṃ citraṃ yuyudhur āhave

pattayaḥ pattibhir nāgā nāgaiḥ saha hayair hayāḥ

59

evaṃ pravṛtte saṃgrāme gajavājijanakṣaye

sainye ca rajasā vyāpte sve svāñ jaghnuḥ pare parān

60

kacākaci babhau yuddhaṃ dantā danti nakhā nakhi

muṣṭiyuddhaṃ niyuddhaṃ ca dehapāpma vināśanam

61

tathā vartati saṃgrāme gajavājijanakṣaye

narāśvagajadehebhyaḥ prasṛtā lohitāpagā

narāśvagajadehān sā vyuvāha patitān bahūn

62

narāśvagajasaṃbādhe narāśvagajasādinām

lohitodā mahāghorā nadī lohitakardamā

narāśvagajadehān sā vahantī bhīru bhīṣaṇī

63

tasyāḥ paramapāraṃ ca vrajanti vijayaiṣiṇaḥ

gādhena ca plavantaś ca nimajjyonmajjya cāpare

64

te tu lohitadigdhāṅgā raktavarmāyudhāmbarāḥ

sasnus tasyām papuś cāsṛn mamluś ca bharatarṣabha

65

rathān aśvān narān nāgān āyudhābharaṇāni ca

vasanāny atha varmāṇi hanyamānān hatān api

bhūmiṃ khaṃ dyāṃ diśaś caiva prāyaḥ paśyāma lohitam

66

lohitasya tu gandhena sparśena ca rasena ca

rūpeṇa cātiriktena śabdena ca visarpatā

viṣādaḥ sumahān āsīt prāyaḥ sainyasya bhārata

67

tat tu viprahataṃ sainyaṃ bhīmasenamukhais tava

bhūyaḥ samādravan vīrāḥ sātyakipramukhā rathāḥ

68

teṣām āpatatāṃ vegam aviṣahya mahātmanām

putrāṇāṃ te mahat sainyam āsīd rājan parāṅmukham

69

tat prakīrṇarathāśvebhaṃ naravāji samākulam

vidhvastacarma kavacaṃ praviddhāyudha kārmukam

70

vyadravat tāvakaṃ sainyaṃ loḍyamānaṃ samantataḥ

siṃhārditaṃ mahāraṇye yathā gajakulaṃ tathā
master singers inc| master singers inc
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 33