Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 45

Book 8. Chapter 45

The Mahabharata In Sanskrit


Book 8

Chapter 45

1

[स]

दरौणिस तु रथवंशेन महता परिवारितः

आपतत सहसा राजन यत्र राजा वयवस्थिथ

2

तम आपतन्तं सहसा शूरः शौरि सहायवान

दधार सहसा पार्थॊ वेलेव मकलालयम

3

ततः करुद्धॊ महाराज दरॊणपुत्रः परताववान

अर्जुनं वासुदेवं च छादयाम आस पत्रिभिः

4

अवच्छन्नौ ततः कृष्णौ दृष्ट्वा तत्र महारथाः

विस्मयं परमं गत्वा परैक्षान्त कुरवस तदा

5

अर्जुनस तु ततॊ दिव्यम अस्त्रं चक्रे हसन्न इव

तद अस्त्रं बराह्मणॊ युद्धे वारयाम आस भारत

6

यद यद धि वयाक्षिपद युद्धे पाण्डवॊ ऽसत्रं जिघांसया

तत तद अस्त्रं महेष्वासॊ दरॊणपुत्रॊ वयशातयत

7

अस्त्रयुद्धे ततॊ राजन अर्तमाने भयावहे

अपश्याम रणे दरौणिं वयात्ताननम इवान्तकम

8

स दिशॊ विदिशश चैव छादयित्वा विजिह्मगैः

वासुदेवं तरिभिर बाणैर अविध्यद दक्षिणे भुजे

9

ततॊ ऽरजुनॊ हयान हत्वा सर्वांस तस्य महात्मनः

चकार समरे भूमिं शॊणितौघतरङ्गिणीम

10

निहता रथिनः पेतुः पार्थ चापच्युतैः शरैः

हयाश च पर्यधावन्त मुक्तयॊक्त्रास ततस ततः

11

तद दृष्ट्वा कर्म पार्थस्य दरौणिर आहवशॊभिनः

अवाकिरद रणे कृष्णं समन्तान निशितैः शरैः

12

ततॊ ऽरजुनं महाराज दरौणिर आयम्य पत्रिणा

वक्षॊ देशे समासाद्य ताडयाम आस संयुगे

13

सॊ ऽतिविद्धॊ रणे तेन दरॊणपुत्रेण भारत

आदत्त परिघं घॊरं दरौणेश चैनम अवाक्षिपत

14

तम आपतन्तं परिघं कार्तस्वरविभूषितम

दरौणिश चिच्छेद सहसा तत उच्चुक्रुशुर जनाः

15

सॊ ऽनेकधापतद भूमौ भारद्वाजस्य सायकैः

विशीर्णः पर्वतॊ राजन यथा सयान मातरिश्वना

16

ततॊ ऽरजुनॊ रणे दरौणिं विव्याध दशभिः शरैः

सारथिं चास्य भल्लेन रथनीडाद अपाहरत

17

स संगृह्य सवयं वाहान कृणौ पराच्छादयच छरैः

तत्राद्भुतम अपश्याम दरौणेर आशु पराक्रमम

18

अयच्छत तुरगान यच च फल्गुनं चाप्य अयॊधयत

तद अस्य समरे राजन सर्वे यॊधा अपूजयन

19

यदा तव अग्रस्यत रणे दरॊण पुत्रेण फल्गुनः

ततॊ रश्मीन रथाश्वानां कषुरप्रैश चिच्छिदे जयः

20

पराद्रवंस तुरगास ते तु शरवेगप्रबाधिताः

ततॊ ऽभून निनदॊ भूयस तव सैन्यस्य भारत

21

पाण्डवास तु जयं लब्ध्वा तव सैन्यम उपाद्रवन

समन्तान निशितान बाणान विमुञ्चन्तॊ जयैषिणः

22

पाण्डवैस तु महाराज धार्तराष्ट्री महाचमूः

पुनः पुनर अथॊ वीरैर अभज्यत जयॊद्धतैः

23

पश्यतां ते महाराज पुत्राणां चित्रयॊधिनाम

शकुनेः सौबलेयस्य कर्णस्य च महात्मनः

24

वार्यमाणा महासेना पुत्रैस तव जनेश्वर

नावतिष्ठत संग्रामे ताड्यमाना समन्ततः

25

ततॊ यॊधैर महाराज पलायद्भिस ततस ततः

अभवद वयाकुलं भीतैः पुत्राणां ते महद बलम

26

तिष्ठ तिष्ठेति सततं सूतपुत्रस्य जल्पतः

नावतिष्ठत सा सेना वध्यमाना महात्मभिः

27

अथॊत्क्रष्टं महाराज पाण्डवैर जितकाशिभिः

धार्तराष्ट्र बलं दृष्ट्वा दरवमाणं समन्ततः

28

ततॊ दुर्यॊधनः कर्णम अब्रवीत परणयाद इव

पश्य कर्ण यथा सेना पाण्डवैर अर्दिता भृशम

29

तवयि तिष्ठति संत्रासात पलायति समन्ततः

एतज जञात्वा महाबाहॊ कुरु पराप्तम अरिंदम

30

सहस्राणि च यॊधानां तवाम एव पुरुषर्षभ

करॊशन्ति समरे वीर दराव्यमाणानि पाण्डवैः

31

एतच छरुत्वा तु राधेयॊ दुर्यॊधन वचॊ महत

मद्रराजम इदं वाक्यम अब्रवीत सूतनन्दनः

32

पश्य मे भुजयॊर वीर्यम अस्त्राणां च जनेश्वर

अद्य हन्मि रणे सर्वान पाञ्चालान पाण्डुभिः सह

वाहयाश्वान नरव्याघ्र भद्रेणैव जनेश्वर

33

एवम उक्त्वा महाराज सूतपुत्रः परतापवान

परगृह्य विजयं वीरॊ धनुः शरेष्ठं पुरातनम

सज्यं कृत्वा महाराज संमृज्य च पुनः पुनः

34

संनिवार्य च यॊधान सवान सात्येन शपथेन च

परायॊजयद अमेयात्मा भार्गवास्त्रं महाबलः

35

ततॊ राजन सहस्राणि परयुतान्य अर्बुदानि च

कॊटिशश च शरास तीक्ष्णा निरगछन महामृधे

36

जवलितैस तैर महाघॊरैः कङ्कबर्हिण वाजितैः

संछन्ना पाण्डवी सेना न पराज्ञायत किंच चन

37

हाहाकारॊ महान आसीत पाञ्चालानां विशां पते

पीडितानां बलवता भार्गवास्त्रेण संयुगे

38

निपतद्भिर गजै राजन नरैश चापि सहस्रशः

रथैश चापि नरव्याघ्र हयैश चापि समन्ततः

39

पराकम्पत मही राजन निहतैस तैस ततस ततः

वयाकुलं सर्वम अभवत पाण्डवानां महद बलम

40

कर्णस तव एकॊ युधां शरेष्ठॊ विधूम इव पावकः

दहञ शत्रून नरव्याघ्र शुशुभे सा परंतपः

41

ते वध्यमानाः कर्णेन पाञ्चालाश चेदिभिः सह

तत्र तत्र वयमुह्यन्त वनदाहे यथा दविपाः

चुक्रुशुस ते नरव्याघ्र यथा पराग वा नरॊत्तमाः

42

तेषां तु करॊशतां शरुत्वा भीतानां रणमूर्धनि

धावतां च दिशॊ राजन वित्रस्तानं समन्ततः

आर्तनादॊ महांस तत्र परेतानाम इव संप्लवे

43

वध्यमानांस तु तान दृष्ट्वा सूतपुत्रेण मारिष

वित्रेसुः सर्वभूतानि तिर्यग्यॊनिगतान्य अपि

44

ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः

अर्जुनं वासुदेवं च वयाक्रॊशन्त मुहुर मुहुः

परेतराजपुरे यद्वत परेतराजं विचेतसः

45

अथाब्रवीद वासुदेवं कुन्तीपुत्रॊ धनंजयः

भार्गवास्त्रं महाघॊरं दृष्ट्वा तत्र सभीरितम

46

पश्य कृष्ण महाबाहॊ भार्गवास्त्रस्य वीक्रमम

नैतद अस्त्रं हि समरे शक्यं हन्तुं कथं चन

47

सूतपुत्रं च संरब्धं पश्य कृष्ण महारणे

अन्तकप्रतिमं वीरं कुर्वाणं कर्म दारुणम

48

सुतीक्ष्णां चॊदयन्न अश्वान परेकते मां मुहुर मुहुः

न च पश्यामि समरे कर्णस्य परपलायितम

49

जीवन पराप्नॊति पुरुषः संख्ये जयपराजयौ

जितस्य तु हृषीकेश बध एव कुतॊ जयः

50

ततॊ जनार्दनः परायाद दरष्टुम इच्छन युधिष्ठिरम

शरमेण गराहयिष्यंश च कर्णं युद्धेन मारिष

51

अर्जुनं चाब्रवीत कृष्णॊ भृशं राजा परिक्षतः

तम आश्वास्य कुरु शरेष्ठ तताः कर्णं हनिष्यसि

52

ततॊ धनंजयॊ दरष्टुं राजानं बाणपीडितम

रथेन परययौ कषिप्रं संग्रामे केशवाज्ञया

53

गच्छन्न एव तु कौन्तेयॊ धर्मराज दिदृक्षया

सैन्यम आलॊकयाम आस नापश्यत तत्र चाग्रजम

54

युद्धं कृत्वा तु कौन्तेयॊ दरॊणपुत्रेण भारत

दुःसहं वाजिणा संख्ये पराजिग्ये भृगॊः सुतम

55

दरौणिं पराजित्य ततॊ ऽगरधन्वा; कृत्वा महद दुष्करम आर्य कर्म

आलॊकयाम आस ततः सवसैन्यं; धनंजयः शत्रुभिर अप्रधृष्यः

56

स युध्यमानः पृतना मुखस्थाञ; शूराञ शूरॊ हर्षयन सव्यसाची

पूर्वापदानैः परथितैः परशंसन; सथिरांश चकारात्म रथान अनीके

57

अपश्यमानस तु किरीटमाली; युधि जयेष्ठं भरातरम आजमीढम

उवाच भीमं तरसाभ्युपेत्य; राज्ञः परवृत्तिस तव इह केति राजन

58

[भम]

अपयात इतॊ राजा धर्मपुत्रॊ युधिष्ठिरः

कर्ण बाणविभुग्नाङ्गॊ यदि जीवेत कथं चन

59

[अर्ज]

तस्माद भवाञ शीघ्रम इतः परयातु; राज्ञः परवृत्त्यै कुरुसत्तमस्य

नूनं हि विद्धॊ ऽतिभृशं पृषत्कैः; कर्णेन राजा शिबिरं गतॊ ऽसौ

60

यः संप्रहारे निशि संप्रवृत्ते; दरॊणेन विद्धॊ ऽतिभृशं तरस्वी

तस्थौ च तत्रापि जय परतीक्षॊ; दरॊणेन यावन न हतः किलासीत

61

स संशयं गमितः पाण्डवाग्र्यः; संख्ये ऽदय कर्णेन महानुभावः

जञातुं परयाह्य आशु तम अद्य भीम; सथास्याम्य अहं शत्रुगणान निरुध्य

62

[भम]

तवाम एव जानीहि महानुभाव; राज्ञः परवृत्तिं भरतर्षभस्य

अहं हि यद्य अर्जुन यामि तत्र; वक्ष्यन्ति मां भीत इति परवीराः

63

ततॊ ऽबरवीद अर्जुनॊ भीमसेनं; संशप्तकाः परत्यनीकं सथिता मे

एतान अहत्वा न मया तु शक्यम; इतॊ ऽपयातुं रिपुसंघ गॊष्ठात

64

अथाब्रवीद अर्जुनं भीमसेनः; सववीर्यम आश्रित्य कुरुप्रवीर

संशप्तकान परतियॊत्स्यामि संख्ये; सर्वान अहं याहि धनंजयेति

65

तद भीमसेनस्य वचॊ निशम्य; सुदुर्वचं भरातुर अमित्रमध्ये

दरष्टुं कुरुश्रेष्ठम अभिप्रयातुं; परॊवाच वृष्णिप्रवरं तदानीम

66

चॊदयाश्वान हृषीकेश विगाह्यैतं रथार्णवम

अजातशत्रुं राजानं दरष्टुम इच्छामि केशव

67

ततॊ हयान सर्वदाशार्ह मुख्यः; पराचॊदयद भीमम उवाच चेदम

नैतच चित्रं तव कर्माद्य वीर; यास्यामहे जहि भीमारि संघान

68

ततॊ ययौ हृषीकेशॊ यत्र राजा युधिष्ठिरः

शीघ्राच छीघ्रतरं राजन वाजिभिर गरुडॊपमैः

69

परत्यनीके वयवस्थाप्य भीमसेनम अरिंदमम

संदिश्य चैव राजेन्द्र युद्धं परति वृकॊदरम

70

ततस तु गत्वा पुरुषप्रवीरौ; राजानम आसाद्य शयानम एकम

रथाद उभौ परत्यवरुह्य तस्माद; ववन्दतुर धर्मराजस्य पादौ

71

तौ दृष्ट्वा पुरुषव्याघ्रौ कषेमिणौ पुरुषर्षभ

मुदाभ्युपगतौ कृष्णाव अश्विनाव इव वासवम

72

ताव अभ्यनन्दद राजा हि विवस्वान अश्विनाव इव

हते महासुरे जम्भे शक्र विष्णू यथा गुरुः

73

मन्यमानॊ हतं कर्णं धर्मराजॊ युधिष्ठिरः

हर्षगद्गदया वाचा परीतः पराह परंतपौ

1

[s]

drauṇis tu rathavaṃśena mahatā parivāritaḥ

āpatat sahasā rājan yatra rājā vyavasthitha

2

tam āpatantaṃ sahasā śūraḥ śauri sahāyavān

dadhāra sahasā pārtho veleva makalālayam

3

tataḥ kruddho mahārāja droṇaputraḥ pratāvavān

arjunaṃ vāsudevaṃ ca chādayām āsa patribhi

4

avacchannau tataḥ kṛṣṇau dṛṣṭvā tatra mahārathāḥ

vismayaṃ paramaṃ gatvā praikṣānta kuravas tadā

5

arjunas tu tato divyam astraṃ cakre hasann iva

tad astraṃ brāhmaṇo yuddhe vārayām āsa bhārata

6

yad yad dhi vyākṣipad yuddhe pāṇḍavo 'straṃ jighāṃsayā

tat tad astraṃ maheṣvāso droṇaputro vyaśātayat

7

astrayuddhe tato rājan artamāne bhayāvahe

apaśyāma raṇe drauṇiṃ vyāttānanam ivāntakam

8

sa diśo vidiśaś caiva chādayitvā vijihmagaiḥ

vāsudevaṃ tribhir bāṇair avidhyad dakṣiṇe bhuje

9

tato 'rjuno hayān hatvā sarvāṃs tasya mahātmanaḥ

cakāra samare bhūmiṃ śoṇitaughataraṅgiṇīm

10

nihatā rathinaḥ petuḥ pārtha cāpacyutaiḥ śaraiḥ

hayāś ca paryadhāvanta muktayoktrās tatas tata

11

tad dṛṣṭvā karma pārthasya drauṇir āhavaśobhinaḥ

avākirad raṇe kṛṣṇaṃ samantān niśitaiḥ śarai

12

tato 'rjunaṃ mahārāja drauṇir āyamya patriṇā

vakṣo deśe samāsādya tāḍayām āsa saṃyuge

13

so 'tividdho raṇe tena droṇaputreṇa bhārata

ādatta parighaṃ ghoraṃ drauṇeś cainam avākṣipat

14

tam āpatantaṃ parighaṃ kārtasvaravibhūṣitam

drauṇiś ciccheda sahasā tata uccukruśur janāḥ

15

so 'nekadhāpatad bhūmau bhāradvājasya sāyakaiḥ

viśīrṇaḥ parvato rājan yathā syān mātariśvanā

16

tato 'rjuno raṇe drauṇiṃ vivyādha daśabhiḥ śaraiḥ

sārathiṃ cāsya bhallena rathanīḍād apāharat

17

sa saṃgṛhya svayaṃ vāhān kṛṇau prācchādayac charaiḥ

tatrādbhutam apaśyāma drauṇer āśu parākramam

18

ayacchat turagān yac ca phalgunaṃ cāpy ayodhayat

tad asya samare rājan sarve yodhā apūjayan

19

yadā tv agrasyata raṇe droṇa putreṇa phalgunaḥ

tato raśmīn rathāśvānāṃ kṣurapraiś cicchide jaya

20

prādravaṃs turagās te tu śaravegaprabādhitāḥ

tato 'bhūn ninado bhūyas tava sainyasya bhārata

21

pāṇḍavās tu jayaṃ labdhvā tava sainyam upādravan

samantān niśitān bāṇān vimuñcanto jayaiṣiṇa

22

pāṇḍavais tu mahārāja dhārtarāṣṭrī mahācamūḥ

punaḥ punar atho vīrair abhajyata jayoddhatai

23

paśyatāṃ te mahārāja putrāṇāṃ citrayodhinām

śakuneḥ saubaleyasya karṇasya ca mahātmana

24

vāryamāṇā mahāsenā putrais tava janeśvara

nāvatiṣṭhata saṃgrāme tāḍyamānā samantata

25

tato yodhair mahārāja palāyadbhis tatas tataḥ

abhavad vyākulaṃ bhītaiḥ putrāṇāṃ te mahad balam

26

tiṣṭha tiṣṭheti satataṃ sūtaputrasya jalpataḥ

nāvatiṣṭhata sā senā vadhyamānā mahātmabhi

27

athotkraṣṭaṃ mahārāja pāṇḍavair jitakāśibhiḥ

dhārtarāṣṭra balaṃ dṛṣṭvā dravamāṇaṃ samantata

28

tato duryodhanaḥ karṇam abravīt praṇayād iva

paśya karṇa yathā senā pāṇḍavair arditā bhṛśam

29

tvayi tiṣṭhati saṃtrāsāt palāyati samantataḥ

etaj jñātvā mahābāho kuru prāptam ariṃdama

30

sahasrāṇi ca yodhānāṃ tvām eva puruṣarṣabha

krośanti samare vīra drāvyamāṇāni pāṇḍavai

31

etac chrutvā tu rādheyo duryodhana vaco mahat

madrarājam idaṃ vākyam abravīt sūtanandana

32

paśya me bhujayor vīryam astrāṇāṃ ca janeśvara

adya hanmi raṇe sarvān pāñcālān pāṇḍubhiḥ saha

vāhayāśvān naravyāghra bhadreṇaiva janeśvara

33

evam uktvā mahārāja sūtaputraḥ pratāpavān

pragṛhya vijayaṃ vīro dhanuḥ śreṣṭhaṃ purātanam

sajyaṃ kṛtvā mahārāja saṃmṛjya ca punaḥ puna

34

saṃnivārya ca yodhān svān sātyena śapathena ca

prāyojayad ameyātmā bhārgavāstraṃ mahābala

35

tato rājan sahasrāṇi prayutāny arbudāni ca

koṭiśaś ca śarās tīkṣṇā niragachan mahāmṛdhe

36

jvalitais tair mahāghoraiḥ kaṅkabarhiṇa vājitaiḥ

saṃchannā pāṇḍavī senā na prājñāyata kiṃc cana

37

hāhākāro mahān āsīt pāñcālānāṃ viśāṃ pate

pīḍitānāṃ balavatā bhārgavāstreṇa saṃyuge

38

nipatadbhir gajai rājan naraiś cāpi sahasraśaḥ

rathaiś cāpi naravyāghra hayaiś cāpi samantata

39

prākampata mahī rājan nihatais tais tatas tataḥ

vyākulaṃ sarvam abhavat pāṇḍavānāṃ mahad balam

40

karṇas tv eko yudhāṃ śreṣṭho vidhūma iva pāvakaḥ

dahañ śatrūn naravyāghra śuśubhe sā paraṃtapa

41

te vadhyamānāḥ karṇena pāñcālāś cedibhiḥ saha

tatra tatra vyamuhyanta vanadāhe yathā dvipāḥ

cukruśus te naravyāghra yathā prāg vā narottamāḥ

42

teṣāṃ tu krośatāṃ śrutvā bhītānāṃ raṇamūrdhani

dhāvatāṃ ca diśo rājan vitrastānaṃ samantataḥ

ārtanādo mahāṃs tatra pretānām iva saṃplave

43

vadhyamānāṃs tu tān dṛṣṭvā sūtaputreṇa māriṣa

vitresuḥ sarvabhūtāni tiryagyonigatāny api

44

te vadhyamānāḥ samare sūtaputreṇa sṛñjayāḥ

arjunaṃ vāsudevaṃ ca vyākrośanta muhur muhuḥ

pretarājapure yadvat pretarājaṃ vicetasa

45

athābravīd vāsudevaṃ kuntīputro dhanaṃjayaḥ

bhārgavāstraṃ mahāghoraṃ dṛṣṭvā tatra sabhīritam

46

paśya kṛṣṇa mahābāho bhārgavāstrasya vīkramam

naitad astraṃ hi samare śakyaṃ hantuṃ kathaṃ cana

47

sūtaputraṃ ca saṃrabdhaṃ paśya kṛṣṇa mahāraṇe

antakapratimaṃ vīraṃ kurvāṇaṃ karma dāruṇam

48

sutīkṣṇāṃ codayann aśvān prekate māṃ muhur muhuḥ

na ca paśyāmi samare karṇasya prapalāyitam

49

jīvan prāpnoti puruṣaḥ saṃkhye jayaparājayau

jitasya tu hṛṣīkeśa badha eva kuto jaya

50

tato janārdanaḥ prāyād draṣṭum icchan yudhiṣṭhiram

śrameṇa grāhayiṣyaṃś ca karṇaṃ yuddhena māriṣa

51

arjunaṃ cābravīt kṛṣṇo bhṛśaṃ rājā parikṣataḥ

tam āśvāsya kuru śreṣṭha tatāḥ karṇaṃ haniṣyasi

52

tato dhanaṃjayo draṣṭuṃ rājānaṃ bāṇapīḍitam

rathena prayayau kṣipraṃ saṃgrāme keśavājñayā

53

gacchann eva tu kaunteyo dharmarāja didṛkṣayā

sainyam ālokayām āsa nāpaśyat tatra cāgrajam

54

yuddhaṃ kṛtvā tu kaunteyo droṇaputreṇa bhārata

duḥsahaṃ vājiṇā saṃkhye parājigye bhṛgoḥ sutam

55

drauṇiṃ parājitya tato 'gradhanvā; kṛtvā mahad duṣkaram ārya karma

ālokayām āsa tataḥ svasainyaṃ; dhanaṃjayaḥ śatrubhir apradhṛṣya

56

sa yudhyamānaḥ pṛtanā mukhasthāñ; śūrāñ śūro harṣayan savyasācī

pūrvāpadānaiḥ prathitaiḥ praśaṃsan; sthirāṃś cakārātma rathān anīke

57

apaśyamānas tu kirīṭamālī; yudhi jyeṣṭhaṃ bhrātaram ājamīḍham

uvāca bhīmaṃ tarasābhyupetya; rājñaḥ pravṛttis tv iha keti rājan

58

[bhm]

apayāta ito rājā dharmaputro yudhiṣṭhiraḥ

karṇa bāṇavibhugnāṅgo yadi jīvet kathaṃ cana

59

[arj]

tasmād bhavāñ śīghram itaḥ prayātu; rājñaḥ pravṛttyai kurusattamasya

nūnaṃ hi viddho 'tibhṛśaṃ pṛṣatkaiḥ; karṇena rājā śibiraṃ gato 'sau

60

yaḥ saṃprahāre niśi saṃpravṛtte; droṇena viddho 'tibhṛśaṃ tarasvī

tasthau ca tatrāpi jaya pratīkṣo; droṇena yāvan na hataḥ kilāsīt

61

sa saṃśayaṃ gamitaḥ pāṇḍavāgryaḥ; saṃkhye 'dya karṇena mahānubhāvaḥ

jñātuṃ prayāhy āśu tam adya bhīma; sthāsyāmy ahaṃ śatrugaṇān nirudhya

62

[bhm]

tvām eva jānīhi mahānubhāva; rājñaḥ pravṛttiṃ bharatarṣabhasya

ahaṃ hi yady arjuna yāmi tatra; vakṣyanti māṃ bhīta iti pravīrāḥ

63

tato 'bravīd arjuno bhīmasenaṃ; saṃśaptakāḥ pratyanīkaṃ sthitā me

etān ahatvā na mayā tu śakyam; ito 'payātuṃ ripusaṃgha goṣṭhāt

64

athābravīd arjunaṃ bhīmasenaḥ; svavīryam āśritya kurupravīra

saṃśaptakān pratiyotsyāmi saṃkhye; sarvān ahaṃ yāhi dhanaṃjayeti

65

tad bhīmasenasya vaco niśamya; sudurvacaṃ bhrātur amitramadhye

draṣṭuṃ kuruśreṣṭham abhiprayātuṃ; provāca vṛṣṇipravaraṃ tadānīm

66

codayāśvān hṛṣīkeśa vigāhyaitaṃ rathārṇavam

ajātaśatruṃ rājānaṃ draṣṭum icchāmi keśava

67

tato hayān sarvadāśārha mukhyaḥ; prācodayad bhīmam uvāca cedam

naitac citraṃ tava karmādya vīra; yāsyāmahe jahi bhīmāri saṃghān

68

tato yayau hṛṣīkeśo yatra rājā yudhiṣṭhira

ś
ghrāc chīghrataraṃ rājan vājibhir garuḍopamai

69

pratyanīke vyavasthāpya bhīmasenam ariṃdamam

saṃdiśya caiva rājendra yuddhaṃ prati vṛkodaram

70

tatas tu gatvā puruṣapravīrau; rājānam āsādya śayānam ekam

rathād ubhau pratyavaruhya tasmād; vavandatur dharmarājasya pādau

71

tau dṛṣṭvā puruṣavyāghrau kṣemiṇau puruṣarṣabha

mudābhyupagatau kṛṣṇv aśvināv iva vāsavam

72

tāv abhyanandad rājā hi vivasvān aśvināv iva

hate mahāsure jambhe śakra viṣṇū yathā guru

73

manyamāno hataṃ karṇaṃ dharmarājo yudhiṣṭhiraḥ

harṣagadgadayā vācā prītaḥ prāha paraṃtapau
world gaeilge caitheamh aimsire| gadelica
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 45