Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 47

Book 8. Chapter 47

The Mahabharata In Sanskrit


Book 8

Chapter 47

1

[स]

तद धर्मशीलस्य वचॊ निशम्य; राज्ञः करुद्धस्याधिरथौ महात्मा

उवाच दुर्धर्षम अदीनसत्त्वं; युधिष्ठिरं जिष्णुर अनन्तवीर्यः

2

संशप्तकैर युध्यमानस्य मे ऽदय; सेनाग्रयायी कुरुसैन्यस्य राजन

आशीविषाभान खगमान परमुञ्चन; दरौणिः पुरस्तात सहसा वयतिष्ठत

3

दृष्ट्वा रथं मेघनिभं ममेमम; अम्बष्ठ सेना मरणे वयतिष्ठत

तेषाम अहं पञ्च शतानि हत्वा; ततॊ दरौणिम अगमं पार्थिवाग्र्य

4

ततॊ ऽपरान बाणसंघान अनेकान; आकर्णपूर्णायत विप्रमुक्तान

ससर्ज शिक्षास्त्र बलप्रयत्नैर; तथा यथा परावृषि काममेघः

5

नैवाददानं न च संदधानं; जानीमहे कतरेणास्यति इति

वामेन वा यदि वा दक्षिणेन; स दरॊणपुत्रः समरे पर्यवर्तत

6

अविध्यन मां पञ्चभिर दरॊणपुत्रः; शितैः शरैः पञ्चभिर वासुदेवम

अहं तु तं तरिंशता वज्रकल्पैः; समार्दयं निमिषस्यान्तरेण

7

स विक्षरन रुधिरं सर्वगात्रै; रथानीकं सूत सूनॊर विवेश

मयाभिभूतः सैनिकानां परबर्हान; असाव अपश्यन रुधिरेण परदिग्धान

8

ततॊ ऽभिभूतं युधि वीक्ष्य सैन्यं; विध्वस्तयॊधं दरुतवाजिनागम

पञ्चाशता रथमुखैः समेतः; कर्णस तवरन माम उपायात परमाथी

9

तान सूदयित्वाहम अपास्य कर्णं; दरष्टुं भवन्तं तवरयाभियातः

सर्वे पाञ्चाला हय उद्विजन्ते सम कर्णाद; गन्धाद गावः केसरिणॊ यथैव

10

महाझषस्येव मुखं परपन्नाः; परभद्रकाः कर्णम अभि दरवन्ति

मृत्यॊर आस्यं वयात्तम इवान्वपद्यन; परभद्रकाः कर्णम आसाद्य राजन

11

आयाहि पश्याद्य युयुत्समानं; मां सूतपुत्रं च वृतौ जयाय

षट साहस्रा भारत राजपुत्राः; सवर्गाय लॊकाय रथा निमग्नाः

12

समेत्याहं सूतपुत्रेण संख्ये; वृत्रेण वज्रीव नरेन्द्रमुख्य

यॊत्स्ये भृशं भारत सूतपुत्रम; अस्मिन संग्रामे यदि वै दृश्यते ऽदय

13

कर्णं न चेद अद्य निहन्मि राजन; सबान्धवं युध्यमानं परसह्य

परतिश्रुत्याकुर्वतां वै गतिर या; कष्टां गच्छेयं ताम अहं राजसिंह

14

आमन्त्रये तवां बरूहि जयं रणे मे; पुरा भीमं धार्तराष्ट्रा गरसन्ते

सौतिं हनिष्यामि नरेन्द्र सिंह; सैन्यं तथा शत्रुगणांश च सर्वान

1

[s]

tad dharmaśīlasya vaco niśamya; rājñaḥ kruddhasyādhirathau mahātmā

uvāca durdharṣam adīnasattvaṃ; yudhiṣṭhiraṃ jiṣṇur anantavīrya

2

saṃśaptakair yudhyamānasya me 'dya; senāgrayāyī kurusainyasya rājan

āś
viṣābhān khagamān pramuñcan; drauṇiḥ purastāt sahasā vyatiṣṭhat

3

dṛṣṭvā rathaṃ meghanibhaṃ mamemam; ambaṣṭha senā maraṇe vyatiṣṭhat

teṣām ahaṃ pañca śatāni hatvā; tato drauṇim agamaṃ pārthivāgrya

4

tato 'parān bāṇasaṃghān anekān; ākarṇapūrṇāyata vipramuktān

sasarja śikṣāstra balaprayatnair; tathā yathā prāvṛṣi kāmamegha

5

naivādadānaṃ na ca saṃdadhānaṃ; jānīmahe katareṇāsyati iti

vāmena vā yadi vā dakṣiṇena; sa droṇaputraḥ samare paryavartat

6

avidhyan māṃ pañcabhir droṇaputraḥ; śitaiḥ śaraiḥ pañcabhir vāsudevam

ahaṃ tu taṃ triṃśatā vajrakalpaiḥ; samārdayaṃ nimiṣasyāntareṇa

7

sa vikṣaran rudhiraṃ sarvagātrai; rathānīkaṃ sūta sūnor viveśa

mayābhibhūtaḥ sainikānāṃ prabarhān; asāv apaśyan rudhireṇa pradigdhān

8

tato 'bhibhūtaṃ yudhi vīkṣya sainyaṃ; vidhvastayodhaṃ drutavājināgam

pañcāśatā rathamukhaiḥ sametaḥ; karṇas tvaran mām upāyāt pramāthī

9

tān sūdayitvāham apāsya karṇaṃ; draṣṭuṃ bhavantaṃ tvarayābhiyātaḥ

sarve pāñcālā hy udvijante sma karṇād; gandhād gāvaḥ kesariṇo yathaiva

10

mahājhaṣasyeva mukhaṃ prapannāḥ; prabhadrakāḥ karṇam abhi dravanti

mṛtyor āsyaṃ vyāttam ivānvapadyan; prabhadrakāḥ karṇam āsādya rājan

11

yāhi paśyādya yuyutsamānaṃ; māṃ sūtaputraṃ ca vṛtau jayāya

ṣaṭ sāhasrā bhārata rājaputrāḥ; svargāya lokāya rathā nimagnāḥ

12

sametyāhaṃ sūtaputreṇa saṃkhye; vṛtreṇa vajrīva narendramukhya

yotsye bhṛśaṃ bhārata sūtaputram; asmin saṃgrāme yadi vai dṛśyate 'dya

13

karṇaṃ na ced adya nihanmi rājan; sabāndhavaṃ yudhyamānaṃ prasahya

pratiśrutyākurvatāṃ vai gatir yā; kaṣṭāṃ gaccheyaṃ tām ahaṃ rājasiṃha

14

mantraye tvāṃ brūhi jayaṃ raṇe me; purā bhīmaṃ dhārtarāṣṭrā grasante

sautiṃ haniṣyāmi narendra siṃha; sainyaṃ tathā śatrugaṇāṃś ca sarvān
veda yajur veda sama| veda yajur veda sama
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 47