Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 59

Book 8. Chapter 59

The Mahabharata In Sanskrit


Book 8

Chapter 59

1

[स]

तं तु यान्तं महावेगैर अश्वैः कपिवरध्वजम

युद्धायाभ्यद्रवन वीराः कुरूणां नवती रथाः

परिवव्रुर नरव्याघ्रा नरव्याघ्रं रणे ऽरजुनम

2

कृष्णः शवेतान महावेगान अश्वान कनकभूषणान

मुक्ताजालप्रतिच्छन्नान परैषीत कर्ण रथं परति

3

ततः कर्ण रथं यान्तम अरीन घनन्तं धनंजयम

बाणवर्षैर अभिघ्नन्तः संशप्तक रथा ययुः

4

तवरमाणांस तु तान सर्वान ससूतेष्व असन धवजान

जघान नवतिं वीरान अर्जुनॊ निशितैः शरैः

5

ते ऽपतन्त हता बाणैर नानारूपैः किरीटिना

सविमाना यथा सिद्धाः सवर्गात पुण्यक्षये तथा

6

ततः सरथ नागाश्वाः कुरवः कुरुसत्तम

निर्भया भरतश्रेष्ठम अभ्यवर्तन्त फल्गुनम

7

तद आयस्तम अमुक्तास्त्रम उदीर्णवरवारणम

पुत्राणां ते महत सैन्यं समरौत्सीद धनंजयः

8

शक्त्यृष्टि तॊमरप्रासैर गदा निस्त्रिंशसायकैः

पराच्छादयन महेष्वासाः कुरवः कुरुनन्दनम

9

तां कुरूणां परविततां शस्त्रवृष्टिं समुद्यताम

वयधमत पाण्डवॊ बाणैस तमः सूर्य इवांशुभिः

10

ततॊ मलेच्छाः सथितैर मत्तैस तरयॊदश शतैर गजैः

पार्श्वतॊ ऽभयहनन पार्थं तव पुत्रस्य शासनात

11

कर्णिनालीकनाराचैस तॊमरैः परासशक्तिभिः

कम्पनैर भिण्डिपालैश च रथस्थं पार्थम आर्दयन

12

ताम अस्त्रवृष्टिं परहितां दविपस्थैर यवनैः समयन

चिच्छेद निशितैर भल्लैर अर्धचन्द्रैश च फल्गुनः

13

अथ तान दविरदान सर्वान नाना लिङ्गैर महाशरैः

सपताकान सहारॊहान गिरीन वज्रैर इवाभिनत

14

ते हेमपुङ्खैर इषुभिर आचिता हेममालिनः

हताः पेतुर महानागाः साग्निज्वाला इवाद्रयः

15

ततॊ गाण्डीवनिर्घॊषॊ महान आसीद विशां पते

सतनतां कूजतां चैव मनुष्यगजवाजिनाम

16

कुञ्जराश च हता राजन पराद्रवंस ते समन्ततः

अश्वांश च पर्यधावन्त हतारॊहा दिशॊ दश

17

रथा हीना महाराज रथिभिर वाजिभिस तथा

गन्धर्वनगराकारा दृश्यन्ते सम सहस्रशः

18

अश्वारॊहा महाराज धावमानास ततस ततः

तत्र तत्रैव दृश्यन्ते पतिताः पार्थ सायकैः

19

तस्मिन कषणे पाण्डवस्य बाह्वॊर बलम अदृश्यत

यत सादिनॊ वारणांश च रथांश चैकॊ ऽजयद युधि

20

ततस तर्यङ्गेण महता बलेन भरतर्षभ

दृष्ट्वा परिवृतं राजन भीमसेनः किरीटिनम

21

हतावशेषान उत्सृज्य तवदीयान कति चिद रथान

जवेनाभ्यद्रवद राजन धनंजयरथं परति

22

ततस तत पराद्रवत सैन्यं हतभूयिष्ठम आतुरम

दृष्ट्वा यद अर्जुनं भीमॊ जगाम भरातरं परति

23

हतावशिष्टांस तुरगान अर्जुनेन महाजवान

भीमॊ वयधमद अभ्रान्तॊ गदापाणिर महाहवे

24

कालरात्रिम इवात्युग्रां नरनागाश्वभॊजनाम

पराकाराट्ट पुरद्वार दारणीम अतिदारुणाम

25

ततॊ गदां नृनागाश्वेष्व आशु भीमॊ वयवासृजत

सा जघान बहून अश्वान अश्वारॊहांश च मारिष

26

कांस्यायस तनुत्रांस तान नरान अश्वांश च पाण्डवः

पॊथयाम आस गदया सशब्दहं ते ऽपतन हताः

27

हत्वा तु तद गजानीकं भीमसेनॊ महाबलः

पुनः सवरथम आस्थाय पृष्ठतॊ ऽरजुनम अन्वगात

28

हतं पराङ्मुख परायं निरुत्साहं परं बलम

वयालम्बत महाराज परायशः शस्त्रवेष्टितम

29

विलम्बमानं तत सैन्यम अप्रगल्भम अवस्थितम

दृष्ट्वा पराच्छादयद बाणैर अर्जुनः पराणतापनैः

30

ततः कुरूणाम अभवद आर्तनादॊ महामृधे

रथाश्वनागासु हरैर वध्यताम अर्जुनेषुभिः

31

हाहाकृतं भृशं तस्थौ लीयमानं परस्परम

अलातचक्रवत सैन्यं तदाब्भ्रमत तावकम

32

आदीप्तं तव तत सैन्यं शरैश छिन्नतनुच छदम

आसीत सवशॊणित कलिन्नं फुल्लाशॊक वनं यथा

33

तद दृष्ट्वा कुरवस तत्र विक्रान्तं सव्यसाचिनः

निराशाः समपद्यन्त सर्वे कर्णस्य जीविते

34

अविषह्यं तु पार्थस्य शरसंपातम आहवे

मत्वा नयवर्तन कुरवॊ जिता गाण्डीवधन्वना

35

ते हित्वा समरे पार्थं वध्यमानाश च सायकैः

परदुद्रुवुर दिशॊ भीताश चुक्रुशुश चापि सूतजम

36

अभ्यद्रवत तान पार्थः किरञ शरशतान बहून

हर्षयन पाण्डवान यॊधान भीमसेनपुरॊगमान

37

पुत्रास तु ते महाराज जग्मुः कर्ण रथं परथि

अगाधे मज्जतां तेषां दवीपः कर्णॊ ऽभवत तदा

38

कुरवॊ हि महाराज निर्विषाः पन्नगा इव

कर्णम एवॊपलीयन्त भयाद गाण्डीवधन्वनः

39

यथा सर्वाणि भूतानि मृत्यॊर भीतानि भारत

धर्मम एवॊपलीयन्ते कर्मवन्ति हि यानि च

40

तथा कर्णं महेष्वासं पुत्रास तव नराधिप

उपालीयन्त संत्रासात पाण्डवस्यमहात्मनः

41

ताञ शॊणितपरिक्लिन्नान विषमस्थाञ शरातुरान

मा भैष्टेत्य अब्रवीत कर्णॊ हय अभितॊ माम इतेति च

42

संभग्नं हि बलं दृष्ट्वा बलात पार्थेन तावकम

धनुर विस्फारयन कर्णस तस्थौ शत्रुजिघांसया

पाञ्चालान पुनर आधावत पश्यतः सव्यसाचिनः

43

ततः कषणेन कषितिपाः कषतजप्रतिमेक्षणाः

कर्णं ववर्षुर बाणौघैर यथा मेघा महीधरम

44

ततः शरसहस्राणि कर्ण मुक्तानि मारिष

वययॊजयन्त पाञ्चालान पराणैः पराणभृतां वर

45

ततॊ रणॊ महान आसीत पाञ्चालानां विशां पते

वध्यतां सूतपुत्रेण मित्रार्थे ऽमित्रघातिनाम

1

[s]

taṃ tu yāntaṃ mahāvegair aśvaiḥ kapivaradhvajam

yuddhāyābhyadravan vīrāḥ kurūṇāṃ navatī rathāḥ

parivavrur naravyāghrā naravyāghraṃ raṇe 'rjunam

2

kṛṣṇaḥ śvetān mahāvegān aśvān kanakabhūṣaṇān

muktājālapraticchannān praiṣīt karṇa rathaṃ prati

3

tataḥ karṇa rathaṃ yāntam arīn ghnantaṃ dhanaṃjayam

bāṇavarṣair abhighnantaḥ saṃśaptaka rathā yayu

4

tvaramāṇāṃs tu tān sarvān sasūteṣv asana dhvajān

jaghāna navatiṃ vīrān arjuno niśitaiḥ śarai

5

te 'patanta hatā bāṇair nānārūpaiḥ kirīṭinā

savimānā yathā siddhāḥ svargāt puṇyakṣaye tathā

6

tataḥ saratha nāgāśvāḥ kuravaḥ kurusattama

nirbhayā bharataśreṣṭham abhyavartanta phalgunam

7

tad āyastam amuktāstram udīrṇavaravāraṇam

putrāṇāṃ te mahat sainyaṃ samarautsīd dhanaṃjaya

8

aktyṛṣṭi tomaraprāsair gadā nistriṃśasāyakaiḥ

prācchādayan maheṣvāsāḥ kuravaḥ kurunandanam

9

tāṃ kurūṇāṃ pravitatāṃ śastravṛṣṭiṃ samudyatām

vyadhamat pāṇḍavo bāṇais tamaḥ sūrya ivāṃśubhi

10

tato mlecchāḥ sthitair mattais trayodaśa śatair gajaiḥ

pārśvato 'bhyahanan pārthaṃ tava putrasya śāsanāt

11

karṇinālīkanārācais tomaraiḥ prāsaśaktibhiḥ

kampanair bhiṇḍipālaiś ca rathasthaṃ pārtham ārdayan

12

tām astravṛṣṭiṃ prahitāṃ dvipasthair yavanaiḥ smayan

ciccheda niśitair bhallair ardhacandraiś ca phalguna

13

atha tān dviradān sarvān nānā liṅgair mahāśaraiḥ

sapatākān sahārohān girīn vajrair ivābhinat

14

te hemapuṅkhair iṣubhir ācitā hemamālinaḥ

hatāḥ petur mahānāgāḥ sāgnijvālā ivādraya

15

tato gāṇḍīvanirghoṣo mahān āsīd viśāṃ pate

stanatāṃ kūjatāṃ caiva manuṣyagajavājinām

16

kuñjarāś ca hatā rājan prādravaṃs te samantataḥ

aśvāṃś ca paryadhāvanta hatārohā diśo daśa

17

rathā hīnā mahārāja rathibhir vājibhis tathā

gandharvanagarākārā dṛśyante sma sahasraśa

18

aśvārohā mahārāja dhāvamānās tatas tataḥ

tatra tatraiva dṛśyante patitāḥ pārtha sāyakai

19

tasmin kṣaṇe pāṇḍavasya bāhvor balam adṛśyata

yat sādino vāraṇāṃś ca rathāṃś caiko 'jayad yudhi

20

tatas tryaṅgeṇa mahatā balena bharatarṣabha

dṛṣṭvā parivṛtaṃ rājan bhīmasenaḥ kirīṭinam

21

hatāvaśeṣān utsṛjya tvadīyān kati cid rathān

javenābhyadravad rājan dhanaṃjayarathaṃ prati

22

tatas tat prādravat sainyaṃ hatabhūyiṣṭham āturam

dṛṣṭvā yad arjunaṃ bhīmo jagāma bhrātaraṃ prati

23

hatāvaśiṣṭās turagān arjunena mahājavān

bhīmo vyadhamad abhrānto gadāpāṇir mahāhave

24

kālarātrim ivātyugrāṃ naranāgāśvabhojanām

prākārāṭṭa puradvāra dāraṇīm atidāruṇām

25

tato gadāṃ nṛnāgāśveṣv āśu bhīmo vyavāsṛjat

sā jaghāna bahūn aśvān aśvārohāṃś ca māriṣa

26

kāṃsyāyasa tanutrāṃs tān narān aśvāṃś ca pāṇḍavaḥ

pothayām āsa gadayā saśabdahṃ te 'patan hatāḥ

27

hatvā tu tad gajānīkaṃ bhīmaseno mahābalaḥ

punaḥ svaratham āsthāya pṛṣṭhato 'rjunam anvagāt

28

hataṃ parāṅmukha prāyaṃ nirutsāhaṃ paraṃ balam

vyālambata mahārāja prāyaśaḥ śastraveṣṭitam

29

vilambamānaṃ tat sainyam apragalbham avasthitam

dṛṣṭvā prācchādayad bāṇair arjunaḥ prāṇatāpanai

30

tataḥ kurūṇām abhavad ārtanādo mahāmṛdhe

rathāśvanāgāsu harair vadhyatām arjuneṣubhi

31

hāhākṛtaṃ bhṛśaṃ tasthau līyamānaṃ parasparam

alātacakravat sainyaṃ tadābbhramata tāvakam

32

dīptaṃ tava tat sainyaṃ śaraiś chinnatanuc chadam

āsīt svaśoṇita klinnaṃ phullāśoka vanaṃ yathā

33

tad dṛṣṭvā kuravas tatra vikrāntaṃ savyasācinaḥ

nirāśāḥ samapadyanta sarve karṇasya jīvite

34

aviṣahyaṃ tu pārthasya śarasaṃpātam āhave

matvā nyavartan kuravo jitā gāṇḍīvadhanvanā

35

te hitvā samare pārthaṃ vadhyamānāś ca sāyakaiḥ

pradudruvur diśo bhītāś cukruśuś cāpi sūtajam

36

abhyadravata tān pārthaḥ kirañ śaraśatān bahūn

harṣayan pāṇḍavān yodhān bhīmasenapurogamān

37

putrās tu te mahārāja jagmuḥ karṇa rathaṃ prathi

agādhe majjatāṃ teṣāṃ dvīpaḥ karṇo 'bhavat tadā

38

kuravo hi mahārāja nirviṣāḥ pannagā iva

karṇam evopalīyanta bhayād gāṇḍīvadhanvana

39

yathā sarvāṇi bhūtāni mṛtyor bhītāni bhārata

dharmam evopalīyante karmavanti hi yāni ca

40

tathā karṇaṃ maheṣvāsaṃ putrās tava narādhipa

upālīyanta saṃtrāsāt pāṇḍavasyamahātmana

41

tāñ śoṇitapariklinnān viṣamasthāñ śarāturān

mā bhaiṣṭety abravīt karṇo hy abhito mām iteti ca

42

saṃbhagnaṃ hi balaṃ dṛṣṭvā balāt pārthena tāvakam

dhanur visphārayan karṇas tasthau śatrujighāṃsayā

pāñcālān punar ādhāvat paśyataḥ savyasācina

43

tataḥ kṣaṇena kṣitipāḥ kṣatajapratimekṣaṇāḥ

karṇaṃ vavarṣur bāṇaughair yathā meghā mahīdharam

44

tataḥ śarasahasrāṇi karṇa muktāni māriṣa

vyayojayanta pāñcālān prāṇaiḥ prāṇabhṛtāṃ vara

45

tato raṇo mahān āsīt pāñcālānāṃ viśāṃ pate

vadhyatāṃ sūtaputreṇa mitrārthe 'mitraghātinām
mr ihya bal ak| mr ihya bal ak
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 59