Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 60

Book 8. Chapter 60

The Mahabharata In Sanskrit


Book 8

Chapter 60

1

[स]

ततः कर्णः कुरुषु परद्रुतेषु; वरूथिना शवेतहयेन राजन

पाञ्चाल पुत्रान वयधमत सूतपुत्रॊ; महेषुभिर वात इवाभ्रसंघान

2

सूतं रथाद अज्ञलिकेन पात्य; जघान चाश्वाञ जनमेजयस्य

शतानीकं सुत सॊमं च भल्लैर; अवाकिरद धनुषी चाप्य अकृन्तत

3

धृष्टद्युम्नं निर्बिभेदाथ षड्भिर; जघान चाश्वं दक्षिणं तस्य संख्ये

हत्वा चाश्वान सात्यकेः सूतपुत्रः; कैकेय पुत्रं नयवधीद विशॊकम

4

तम अभ्यधावन निहते कुमारे; कैकेय सेनापतिर उग्रधन्वा

शरैर विभिन्नं भृशम उग्रवेगैः; कर्णात्मजं सॊ ऽभयहनत सुषेणम

5

तस्यार्ध चन्द्रैस तरिभिर उच्चकर्त; परसह्य बाहू च शिरश च कर्णः

स सयन्दनाद गाम अपतद गतासुः; परश्वधैः शाल इवावरुग्णः

6

हताश्वम अञ्जॊ गतिभिः सुषेणः; शिनिप्रवीरं निशितैः पृषत्कैः

परच्छाद्य नृत्यन्न इव सौति पुत्रः; शैनेय बाणाभिहतः पपात

7

पुत्रे हते करॊधपरीत चेताः; कर्णः शिनीनाम ऋषभं जिघांसुः

हतॊ ऽसि शैनेय इति बरुवन स; वयवासृजद बाणम अमित्रसाहम

8

स तस्य चिच्छेद शरं शिखण्डी; तरिभिस तरिभिश च परतुतॊद कर्णम

शिखण्डिनः कर्मुकं स धवजं च; छित्त्वा शराभ्याम अहनत सुजातम

9

शिखण्डिनं षड्भिर अविध्यद उग्रॊ; दान्तॊ धर्ष्टद्युम्न शिरश चकर्त

अथाभिनत सुत सॊमं शरेण; स संशितेनाधिरथिर महात्मा

10

अथाक्रन्दे तुमुले वर्तमाने; धार्ष्टद्युम्ने निहते तत्र कृष्णः

अपाञ्चाल्यं करियते याहि पार्थ; कर्णं जहीत्य अब्रवीद राजसिंह

11

ततः परहस्याशु नरप्रवीरॊ; रथं रथेनाधिरथेर जगाम

भये तेषां तराणम इच्छन सुबाहुर; अभ्याहतानां रथरूथपेन

12

विस्फार्य गाण्डीवम अथॊग्र घॊषं; जयया समाहत्य तले भृशं च

बाणान्ध कारं सहसैव कृत्वा; जघान नागाश्वरथान नरांश च

13

तं भीमसेनॊ ऽनु ययौ रथेन; पृष्ठे रक्षन पाण्डवम एकवीरम

तौ राजपुत्रौ तवरितौ रथाभ्यां; कर्णाय याताव अरिभिर विमुक्तौ

14

अत्रान्तरे सुमहत सूतपुत्रश; चक्रे युद्धं सॊमकान संप्रमृद्नन

रथाश्वमातङ्गगणाञ जघान; परच्छादयाम आस दिशः शरैश च

15

तम उत्तमौजा जनमेजयश च; करुद्धौ युधामन्युशिखण्डिनौ च

कर्णं विनेदुः सहिताः पृषत्कैः; संमर्दमानाः सह पार्षतेन

16

ते पञ्च पाञ्चाल रथाः सुरूपैर; वैकर्तनं कर्णम अभिद्रवन्तः

तस्माद रथाच चयावयितुं न शेकुर; धैर्यात कृतात्मानम इवेन्द्रियाणि

17

तेषां धनूंषि धवजवाजि सूतांस; तूणं पताकाश च निकृत्य बाणैः

तान पञ्चभिः स तव अहनत पृषत्कैः; कर्णस ततः सिंह इवॊन्ननाद

18

तस्यास्यतस तान अभिनिघ्नतश च; जया बाणहस्तस्य धनुः सवनेन

साद्रि दरुमा सयात पृथिवी विशीर्णा; इत्य एव मत्वा जनता वयषीदत

19

स शक्रचापप्रतिमेन धन्वना; भृशाततेनाधिरथिः शरान सृजन

बभौ रणे दीप्तमरीचि मण्डलॊ; यथांशु माली परिवृषवांस तथा

20

शिखण्डिनं दवादशभिः पराभिनच; छितैः शरैः षड्भिर अथॊत्तमौजसम

तरिहिर युधामन्युम अविध्यद आशुगैस; तरिभिस तरिभिः सॊमक पार्षतात्मजौ

21

पराजिताः पञ्च महारथास तु ते; महाहवे सूत सूतेन मारिष

निरुद्यमास तस्थुर अमित्रमर्दना; यथेन्द्रियार्थात्मवता पराजिताः

22

निमज्जतस तान अथ कर्ण सागरे; विपन्ननावॊ वणिजॊ यथार्णवे

उद्दध्रिरे नौभिर इवार्णवाद रथैः; सुकल्पितैर दरौपदिजाः सवमातुलान

23

ततः शिनीनाम ऋषबः शितैः शरैर; निकृत्य कर्ण परहितान इषून बहून

विदार्य कर्णं निशितैर अयॊ मयैस; तवात्मजं जयेष्ठम अविध्यद अष्टभिः

24

कृपॊ ऽथ भॊजश च तवात्मजस तथा; सवयं च कर्णॊ निशितैर अताडयत

स तैश चतुर्भिर युयुधे यदूत्तमॊ; दिग ईश्वरैर दैत्य पतिर यथातथा

25

समानतेनेष्व असनेन कूजता; भृशाततेनामित बाणवर्षिणा

बभूव दुर्धर्षतरः स सात्यकिः; शरन नभॊ मध्यगतॊ यथा रविः

26

पुनः समासाद्य रथान सुदंशिताः; शिनिप्रवीरं जुगुपुः परंतपः

समेत्य पाञ्चाल रथा महारणे; मरुद्गणाः शक्रम इवारि निग्रहे

27

ततॊ ऽभवद युद्धम अतीव दारुणं; तवाहितानां तव सैनिकैः सह

रथाश्वमातङ्गविनाशनं तथा; यथा सुराणाम असुरैः पुराभवत

28

रथद्विपा वाजिपदातयॊ ऽपि वा; भरमन्ति नानाविध शस्त्रवृष्टिताः

परस्परेणाभिहताश च चस्खलुर; विनेदुर आर्ता वयसवॊ ऽपतन्त च

29

तथागते भीम भीस तवात्मजः; ससार राजावरजः किरञ शरैः

तम अभ्यधावत तवरितॊ वृकॊदरॊ; महारुरुं सिंह इवाभिपेतिवान

30

ततस तयॊर युद्धम अतीतमानुषं; परदीव्यतॊः पराणदुरॊदरे ऽभवत

परस्परेणाभिनिविष्ट रॊषयॊर; उदग्रयॊः शम्बर शक्रयॊर यथा

31

शरैः शरीरान्तकरैः सुतेजनैर; निजघ्नतुस ताव इतरेतरं भृशम

सकृत परभिन्नाव इव वाशितान्तरे; महागजौ मन्मथ सक्तचेतसौ

32

तवात्मजस्याथ वृकॊदरस तवरन; धनुः कषुराभ्यां धवजम एव चाच्छिनत

ललाटम अप्य अस्य बिभेद पत्रिणा; शिरश च कायात परजहार सारथेः

33

स राजपुत्रॊ ऽनयद अवाप्य कार्मुकं; वृकॊदरं दवादशभिः पराभिनत

सवयं नियच्छंस तुरगान अजिह्मगैः; शरैश च भीमं पुनर अभ्यवीवृषत

1

[s]

tataḥ karṇaḥ kuruṣu pradruteṣu; varūthinā śvetahayena rājan

pāñcāla putrān vyadhamat sūtaputro; maheṣubhir vāta ivābhrasaṃghān

2

sūtaṃ rathād ajñalikena pātya; jaghāna cāśvāñ janamejayasya

śatānīkaṃ suta somaṃ ca bhallair; avākirad dhanuṣī cāpy akṛntat

3

dhṛṣṭadyumnaṃ nirbibhedātha ṣaḍbhir; jaghāna cāśvaṃ dakṣiṇaṃ tasya saṃkhye

hatvā cāśvān sātyakeḥ sūtaputraḥ; kaikeya putraṃ nyavadhīd viśokam

4

tam abhyadhāvan nihate kumāre; kaikeya senāpatir ugradhanvā

śarair vibhinnaṃ bhṛśam ugravegaiḥ; karṇātmajaṃ so 'bhyahanat suṣeṇam

5

tasyārdha candrais tribhir uccakarta; prasahya bāhū ca śiraś ca karṇaḥ

sa syandanād gām apatad gatāsuḥ; paraśvadhaiḥ śāla ivāvarugṇa

6

hatāśvam añjo gatibhiḥ suṣeṇaḥ; śinipravīraṃ niśitaiḥ pṛṣatkaiḥ

pracchādya nṛtyann iva sauti putraḥ; śaineya bāṇābhihataḥ papāta

7

putre hate krodhaparīta cetāḥ; karṇaḥ śinīnām ṛṣabhaṃ jighāṃsuḥ

hato 'si śaineya iti bruvan sa; vyavāsṛjad bāṇam amitrasāham

8

sa tasya ciccheda śaraṃ śikhaṇḍī; tribhis tribhiś ca pratutoda karṇam

śikhaṇḍinaḥ karmukaṃ sa dhvajaṃ ca; chittvā śarābhyām ahanat sujātam

9

ikhaṇḍinaṃ ṣaḍbhir avidhyad ugro; dānto dharṣṭadyumna śiraś cakarta

athābhinat suta somaṃ śareṇa; sa saṃśitenādhirathir mahātmā

10

athākrande tumule vartamāne; dhārṣṭadyumne nihate tatra kṛṣṇaḥ

apāñcālyaṃ kriyate yāhi pārtha; karṇaṃ jahīty abravīd rājasiṃha

11

tataḥ prahasyāśu narapravīro; rathaṃ rathenādhirather jagāma

bhaye teṣāṃ trāṇam icchan subāhur; abhyāhatānāṃ ratharūthapena

12

visphārya gāṇḍīvam athogra ghoṣaṃ; jyayā samāhatya tale bhṛśaṃ ca

bāṇāndha kāraṃ sahasaiva kṛtvā; jaghāna nāgāśvarathān narāṃś ca

13

taṃ bhīmaseno 'nu yayau rathena; pṛṣṭhe rakṣan pāṇḍavam ekavīram

tau rājaputrau tvaritau rathābhyāṃ; karṇāya yātāv aribhir vimuktau

14

atrāntare sumahat sūtaputraś; cakre yuddhaṃ somakān saṃpramṛdnan

rathāśvamātaṅgagaṇāñ jaghāna; pracchādayām āsa diśaḥ śaraiś ca

15

tam uttamaujā janamejayaś ca; kruddhau yudhāmanyuśikhaṇḍinau ca

karṇaṃ vineduḥ sahitāḥ pṛṣatkaiḥ; saṃmardamānāḥ saha pārṣatena

16

te pañca pāñcāla rathāḥ surūpair; vaikartanaṃ karṇam abhidravantaḥ

tasmād rathāc cyāvayituṃ na śekur; dhairyāt kṛtātmānam ivendriyāṇi

17

teṣāṃ dhanūṃṣi dhvajavāji sūtāṃs; tūṇaṃ patākāś ca nikṛtya bāṇaiḥ

tān pañcabhiḥ sa tv ahanat pṛṣatkaiḥ; karṇas tataḥ siṃha ivonnanāda

18

tasyāsyatas tān abhinighnataś ca; jyā bāṇahastasya dhanuḥ svanena

sādri drumā syāt pṛthivī viśīrṇā; ity eva matvā janatā vyaṣīdat

19

sa śakracāpapratimena dhanvanā; bhṛśātatenādhirathiḥ śarān sṛjan

babhau raṇe dīptamarīci maṇḍalo; yathāṃśu mālī parivṛṣavāṃs tathā

20

ikhaṇḍinaṃ dvādaśabhiḥ parābhinac; chitaiḥ śaraiḥ ṣaḍbhir athottamaujasam

trihir yudhāmanyum avidhyad āśugais; tribhis tribhiḥ somaka pārṣatātmajau

21

parājitāḥ pañca mahārathās tu te; mahāhave sūta sūtena māriṣa

nirudyamās tasthur amitramardanā; yathendriyārthātmavatā parājitāḥ

22

nimajjatas tān atha karṇa sāgare; vipannanāvo vaṇijo yathārṇave

uddadhrire naubhir ivārṇavād rathaiḥ; sukalpitair draupadijāḥ svamātulān

23

tataḥ śinīnām ṛṣabaḥ śitaiḥ śarair; nikṛtya karṇa prahitān iṣūn bahūn

vidārya karṇaṃ niśitair ayo mayais; tavātmajaṃ jyeṣṭham avidhyad aṣṭabhi

24

kṛpo 'tha bhojaś ca tavātmajas tathā; svayaṃ ca karṇo niśitair atāḍayat

sa taiś caturbhir yuyudhe yadūttamo; dig īśvarair daitya patir yathātathā

25

samānateneṣv asanena kūjatā; bhṛśātatenāmita bāṇavarṣiṇā

babhūva durdharṣataraḥ sa sātyakiḥ; śaran nabho madhyagato yathā ravi

26

punaḥ samāsādya rathān sudaṃśitāḥ; śinipravīraṃ jugupuḥ paraṃtapaḥ

sametya pāñcāla rathā mahāraṇe; marudgaṇāḥ akram ivāri nigrahe

27

tato 'bhavad yuddham atīva dāruṇaṃ; tavāhitānāṃ tava sainikaiḥ saha

rathāśvamātaṅgavināśanaṃ tathā; yathā surāṇām asuraiḥ purābhavat

28

rathadvipā vājipadātayo 'pi vā; bhramanti nānāvidha śastravṛṣṭitāḥ

paraspareṇābhihatāś ca caskhalur; vinedur ārtā vyasavo 'patanta ca

29

tathāgate bhīma bhīs tavātmajaḥ; sasāra rājāvarajaḥ kirañ śaraiḥ

tam abhyadhāvat tvarito vṛkodaro; mahāruruṃ siṃha ivābhipetivān

30

tatas tayor yuddham atītamānuṣaṃ; pradīvyatoḥ prāṇadurodare 'bhavat

paraspareṇābhiniviṣṭa roṣayor; udagrayoḥ śambara śakrayor yathā

31

araiḥ śarīrāntakaraiḥ sutejanair; nijaghnatus tāv itaretaraṃ bhṛśam

sakṛt prabhinnāv iva vāśitāntare; mahāgajau manmatha saktacetasau

32

tavātmajasyātha vṛkodaras tvaran; dhanuḥ kṣurābhyāṃ dhvajam eva cācchinat

lalāṭam apy asya bibheda patriṇā; śiraś ca kāyāt prajahāra sārathe

33

sa rājaputro 'nyad avāpya kārmukaṃ; vṛkodaraṃ dvādaśabhiḥ parābhinat

svayaṃ niyacchaṃs turagān ajihmagaiḥ; śaraiś ca bhīmaṃ punar abhyavīvṛṣat
pider rock spider woman navajo nation| title home page redirect title
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 60