Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 64

Book 8. Chapter 64

The Mahabharata In Sanskrit


Book 8

Chapter 64

1

[स]

तद देव नागासुरसिद्धसंघैर; गन्धर्वयक्षाप्सरसां च संघैः

बरह्मर्षिराजर्षिसुपर्णजुष्टं; बभौ वियद विस्मयनीय रूपम

2

नानद्यमानं निनदैर मनॊज्ञैर; वादित्रगीतस्तुतिभिश च नृत्तैः

सर्वे ऽनतरिक्षे ददृशुर मनुष्याः; खस्थांश च तान विस्मयनीय रूपान

3

ततः परहृष्टाः कुरु पाण्डुयॊधा; वादित्रपत्रायुध सिंहनादैः

निनादयन्तॊ वसुधां दिशश च; सवनेन सर्वे दविषतॊ निजघ्नुः

4

नानाश्वमातङ्गरथायुताकुलं; वरासि शक्त्यृष्टि निपातदुःसहम

अभीरुजुष्टं हतदेहसंकुलं; रणाजिरं लॊहितरक्तम आबभौ

5

तथा परवृत्ते ऽसत्रभृतां पराभवे; धनंजयश चाधिरथिश च सायकैः

दिशश च सैन्यं च शितैर अजिह्मगैः; परस्परं परॊर्णुवतुः सम दंशितौ

6

ततस तवदीयाश च परे च सायकैः; कृते ऽनधकारे विविदुर न किं चन

भयात तु ताव एव रथौ समाश्रयंस; तमॊनुदौ खे परसृता इवांशवः

7

ततॊ ऽसत्रम अस्त्रेण परस्परस्य तौ; विधूय वाताव इव पूर्वपश्चिमौ

घनान्धकारे वितते तमॊनुदौ; यथॊदितौ तद्वद अतीव रेजतुः

8

न चाभिमन्तव्यम इति परचॊदिताः; परे तवदीयाश च तदावतस्थिरे

महारथौ तौ परिवार्य सर्वतः; सुरासुरा वासव शम्बराव इव

9

मृदङ्गभेरीपणवानकस्वनैर; निनादिते भारत शङ्खनिस्वनैः

ससिंह नादौ बभतुर नरॊत्तमौ; शशाङ्कसूर्याव इव मेघसंप्लवे

10

महाधनुर मण्डला मध्यगाव उभौ; सुवर्चसौ बाणसहस्ररश्मिनौ

दिधक्षमाणौ सचराचरं जगद; युगास्त सूर्याव इव दुःसहौ रणे

11

उभाव अजेयाव अहितान्तकाव उभौ; जिघांसतुस तौ कृतिनौ परस्परम

महाहवे वीर वरौ समीयतुर; यथेन्द्र जम्भाव इव कर्ण पाण्डवौ

12

ततॊ महास्त्राणि महाधनुर्धरौ; विमुञ्चमानाव इषुभिर भयानकैः

नराश्वनागानमितौ निजघ्नतुः; परस्परं जघ्नतुर उत्तमेषुभिः

13

ततॊ विसस्रुः पुनर अर्दिताः शरैर; नरॊत्तमाभ्यां कुरुपाण्डवाश्रयाः

सनागपत्त्यश्वरथा दिशॊ गतास; तथा यथा सिंहभयाद वनौकसः

14

ततस तु दुर्यॊधन भॊजसौबलाः; कृपश च शारद्वत सूनुना सह

महारथाः पञ्च धनंजयाच्युतौ; शरैः शरीरान्तकरैर अताडयन

15

धनूंषि तेषाम इषुधीन हयान धवजान; रथांश च सूतांश च धनंजयः शरैः

समं च चिच्छेद पराभिनच च ताञ; शरॊत्तमैर दवादशभिश च सूतजम

16

अथाभ्यधावंस तवरिताः शतं रथाः; शतं च नागार्जुनम आततायिनः

शकास तुखारा यवनाश च सादिनः; सहैव काम्बॊजवरैर जिघांसवः

17

वरायुधान पाणिगतान करैः सह; कषुरैर नयकृन्तंस तवरिताः शिरांसि च

हयांश च नागांश च रथांश च युध्यतां; धनंजयः शत्रुगणं तम अक्षिणॊत

18

ततॊ ऽनतरिक्षे सुरतूर्य निस्वनाः; ससाधु वादा हृषितैः समीरिताः

निपेतुर अप्य उत्तमपुष्पपृष्टयः; सुरूप गन्धाः पवनेरिताः शिवाः

19

तद अद्भुतं देवमनुष्यसाक्षिकं; समीक्ष्य भूतानि विसिष्मियुर नृप

तवात्मजः सूत सूतश च न वयथां; न विस्मयं जग्मतुर एकनिश्चयौ

20

अथाब्रवीद दरॊणसुतस तवात्मजं; करं करेण परतिपीड्य सान्त्वयन

परसीद दुर्यॊधन शाम्य पाण्डवैर; अलं विरॊधेन धिग अस्तु विग्रहम

21

हतॊ गुरुर बरह्म समॊ महास्त्रवित; तथैव भीष्म परमुखा नरर्षभाः

अहं तव अवध्यॊ मम चापि मातुलः; परशाधि राज्यं साह पाण्डवैर चिरम

22

धनंजयः सथास्यति वारितॊ मया; जनार्दनॊ नैव विरॊधम इच्छति

युधिष्ठिरॊ भूतहिते सदा रतॊ; वृकॊदरस तद्वशगस तथा यमौ

23

तवया च पार्थैश च परस्परेण; परजाः शिवं पराप्नुयुर इच्छति तवयि

वरजन्तु शेषाः सवपुराणि पार्थिवा; निवृत्तवैराश च भवन्तु सैनिकाः

24

न चेद वचः शरॊष्यसि मे नराधिप; धरुवं परतप्तासि हतॊ ऽरिभिर युधि

इदं च दृष्टं जगता सह तवया; कृतं यद एकेन किरीटिमालिना

यथा न कुर्याद बलभिन्न चान्तकॊ; न च परचेता भगवान न यक्षराट

25

अतॊ ऽपि भूयांश च गुणैर धनंजयः; स चाभिपत्स्यत्य अखिलं वचॊ मम

तवानुयात्रां च तथा करिष्यति; परसीद राजञ जगतः शमाय वै

26

ममापि मानः परमः सदा तवयि; बरवीम्य अतस तवां परमाच च सौहृदात

निवारयिष्यामि हि कर्णम अप्य अहं; यदा भवान सप्रणयॊ भविष्यति

27

वदन्ति मित्रं सहजं विचक्षणास; तथैव साम्ना च धनेन चार्जितम

परतापतश चॊपनतं चतुर्विधं; तद अस्ति सर्वं तवयि पाण्डवेषु च

28

निसर्गतस ते तव वीर बान्धवाः; पुनश च साम्ना च समाप्नुहि सथिरम

तवयि परसन्ने यदि मित्रताम इयुर; धरुवं नरेन्द्रेन्द्र तथा तवम आचर

29

स एवम उक्तः सुहृदा वचॊ हितं; विचिन्त्य निःश्वस्य च दुर्मनाब्रवीत

यथा भवान आह सखे तथैव तन; ममापि च जञापयतॊ वचः शृणु

30

निहत्य दुःशासनम उक्तवान बहु; परसह्य शार्दूलवद एष दुर्मतिः

वृकॊदरस तद धृदये मम सथितं; न तत्परॊक्षं भवतः कुतः शमः

31

न चापि कर्णं गुरुपुत्र संस्तवाद; उपारमेत्य अर्हसि वक्तुम अच्युत

शरमेण युक्तॊ महताद्य फल्गुनस; तम एष कर्णः परसाभं हनिष्यति

32

तम एवम उक्त्वाभ्यनुनीय चासकृत; तवात्मजः सवान अनुशास्ति सैनिकान

समाघ्नताभिद्रवताहितान इमान; सबाणशब्दान किम उ जॊषम आस्यते

1

[s]

tad deva nāgāsurasiddhasaṃghair; gandharvayakṣāpsarasāṃ ca saṃghaiḥ

brahmarṣirājarṣisuparṇajuṣṭaṃ; babhau viyad vismayanīya rūpam

2

nānadyamānaṃ ninadair manojñair; vāditragītastutibhiś ca nṛttaiḥ

sarve 'ntarikṣe dadṛśur manuṣyāḥ; khasthāṃś ca tān vismayanīya rūpān

3

tataḥ prahṛṣṭāḥ kuru pāṇḍuyodhā; vāditrapatrāyudha siṃhanādaiḥ

ninādayanto vasudhāṃ diśaś ca; svanena sarve dviṣato nijaghnu

4

nānāśvamātaṅgarathāyutākulaṃ; varāsi śaktyṛṣṭi nipātaduḥsaham

abhīrujuṣṭaṃ hatadehasaṃkulaṃ; raṇājiraṃ lohitaraktam ābabhau

5

tathā pravṛtte 'strabhṛtāṃ parābhave; dhanaṃjayaś cādhirathiś ca sāyakaiḥ

diśaś ca sainyaṃ ca śitair ajihmagaiḥ; parasparaṃ prorṇuvatuḥ sma daṃśitau

6

tatas tvadīyāś ca pare ca sāyakaiḥ; kṛte 'ndhakāre vividur na kiṃ cana

bhayāt tu tāv eva rathau samāśrayaṃs; tamonudau khe prasṛtā ivāṃśava

7

tato 'stram astreṇa parasparasya tau; vidhūya vātāv iva pūrvapaścimau

ghanāndhakāre vitate tamonudau; yathoditau tadvad atīva rejatu

8

na cābhimantavyam iti pracoditāḥ; pare tvadīyāś ca tadāvatasthire

mahārathau tau parivārya sarvataḥ; surāsurā vāsava śambarāv iva

9

mṛdaṅgabherīpaṇavānakasvanair; ninādite bhārata śaṅkhanisvanaiḥ

sasiṃha nādau babhatur narottamau; śaśāṅkasūryāv iva meghasaṃplave

10

mahādhanur maṇḍalā madhyagāv ubhau; suvarcasau bāṇasahasraraśminau

didhakṣamāṇau sacarācaraṃ jagad; yugāsta sūryāv iva duḥsahau raṇe

11

ubhāv ajeyāv ahitāntakāv ubhau; jighāṃsatus tau kṛtinau parasparam

mahāhave vīra varau samīyatur; yathendra jambhāv iva karṇa pāṇḍavau

12

tato mahāstrāṇi mahādhanurdharau; vimuñcamānāv iṣubhir bhayānakaiḥ

narāśvanāgānamitau nijaghnatuḥ; parasparaṃ jaghnatur uttameṣubhi

13

tato visasruḥ punar arditāḥ śarair; narottamābhyāṃ kurupāṇḍavāśrayāḥ

sanāgapattyaśvarathā diśo gatās; tathā yathā siṃhabhayād vanaukasa

14

tatas tu duryodhana bhojasaubalāḥ; kṛpaś ca śāradvata sūnunā saha

mahārathāḥ pañca dhanaṃjayācyutau; śaraiḥ śarīrāntakarair atāḍayan

15

dhanūṃṣi teṣām iṣudhīn hayān dhvajān; rathāṃś ca sūtāṃś ca dhanaṃjayaḥ śaraiḥ

samaṃ ca ciccheda parābhinac ca tāñ; śarottamair dvādaśabhiś ca sūtajam

16

athābhyadhāvaṃs tvaritāḥ śataṃ rathāḥ; śataṃ ca nāgārjunam ātatāyinaḥ

śakās tukhārā yavanāś ca sādinaḥ; sahaiva kāmbojavarair jighāṃsava

17

varāyudhān pāṇigatān karaiḥ saha; kṣurair nyakṛntaṃs tvaritāḥ śirāṃsi ca

hayāṃś ca nāgāṃś ca rathāṃś ca yudhyatāṃ; dhanaṃjayaḥ śatrugaṇaṃ tam akṣiṇot

18

tato 'ntarikṣe suratūrya nisvanāḥ; sasādhu vādā hṛṣitaiḥ samīritāḥ

nipetur apy uttamapuṣpapṛṣṭayaḥ; surūpa gandhāḥ pavaneritāḥ śivāḥ

19

tad adbhutaṃ devamanuṣyasākṣikaṃ; samīkṣya bhūtāni visiṣmiyur nṛpa

tavātmajaḥ sūta sūtaś ca na vyathāṃ; na vismayaṃ jagmatur ekaniścayau

20

athābravīd droṇasutas tavātmajaṃ; karaṃ kareṇa pratipīḍya sāntvayan

prasīda duryodhana śāmya pāṇḍavair; alaṃ virodhena dhig astu vigraham

21

hato gurur brahma samo mahāstravit; tathaiva bhīṣma pramukhā nararṣabhāḥ

ahaṃ tv avadhyo mama cāpi mātulaḥ; praśādhi rājyaṃ sāha pāṇḍavair ciram

22

dhanaṃjayaḥ sthāsyati vārito mayā; janārdano naiva virodham icchati

yudhiṣṭhiro bhūtahite sadā rato; vṛkodaras tadvaśagas tathā yamau

23

tvayā ca pārthaiś ca paraspareṇa; prajāḥ śivaṃ prāpnuyur icchati tvayi

vrajantu śeṣāḥ svapurāṇi pārthivā; nivṛttavairāś ca bhavantu sainikāḥ

24

na ced vacaḥ śroṣyasi me narādhipa; dhruvaṃ prataptāsi hato 'ribhir yudhi

idaṃ ca dṛṣṭaṃ jagatā saha tvayā; kṛtaṃ yad ekena kirīṭimālinā

yathā na kuryād balabhinna cāntako; na ca pracetā bhagavān na yakṣarāṭ

25

ato 'pi bhūyāṃś ca guṇair dhanaṃjayaḥ; sa cābhipatsyaty akhilaṃ vaco mama

tavānuyātrāṃ ca tathā kariṣyati; prasīda rājañ jagataḥ śamāya vai

26

mamāpi mānaḥ paramaḥ sadā tvayi; bravīmy atas tvāṃ paramāc ca sauhṛdāt

nivārayiṣyāmi hi karṇam apy ahaṃ; yadā bhavān sapraṇayo bhaviṣyati

27

vadanti mitraṃ sahajaṃ vicakṣaṇās; tathaiva sāmnā ca dhanena cārjitam

pratāpataś copanataṃ caturvidhaṃ; tad asti sarvaṃ tvayi pāṇḍaveṣu ca

28

nisargatas te tava vīra bāndhavāḥ; punaś ca sāmnā ca samāpnuhi sthiram

tvayi prasanne yadi mitratām iyur; dhruvaṃ narendrendra tathā tvam ācara

29

sa evam uktaḥ suhṛdā vaco hitaṃ; vicintya niḥśvasya ca durmanābravīt

yathā bhavān āha sakhe tathaiva tan; mamāpi ca jñāpayato vacaḥ śṛu

30

nihatya duḥśāsanam uktavān bahu; prasahya śārdūlavad eṣa durmatiḥ

vṛkodaras tad dhṛdaye mama sthitaṃ; na tatparokṣaṃ bhavataḥ kutaḥ śama

31

na cāpi karṇaṃ guruputra saṃstavād; upāramety arhasi vaktum acyuta

śrameṇa yukto mahatādya phalgunas; tam eṣa karṇaḥ prasābhaṃ haniṣyati

32

tam evam uktvābhyanunīya cāsakṛt; tavātmajaḥ svān anuśāsti sainikān

samāghnatābhidravatāhitān imān; sabāṇaśabdān kim u joṣam āsyate
quran sura 1| quran sura 1
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 64