Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 65

Book 8. Chapter 65

The Mahabharata In Sanskrit


Book 8

Chapter 65

1

[स]

तौ शङ्खभेरी निनदे समृद्धे; समीयतुः शवेतहयौ नराग्र्यौ

वैकर्तनः सूतपुत्रॊ ऽरजुनश च; दुर्मन्त्रिते तव पुत्रस्य राजन

2

यथा गजौ हैमवतौ परभिन्नौ; परगृह्य दन्ताव इव वाशितार्थे

तथा समाजग्मतुर उग्रवेगौ; धनंजयश चाधिरथिश च वीरौ

3

बलाहकेनेव यथाबलाहकॊ; यदृच्छया वा गिरिणा गिरिर यथा

तथा धनुर्ज्यातलनेमि निस्वनौ; समीयतुस ताव इषुवर्षवर्षिणौ

4

परवृद्धशृङ्गद्रुम वीरुद ओषधी; परवृद्धनानाविध पर्वतौकसौ

यथाचलौ वा गलितौ महाबलौ; तथा महास्त्रैर इतरेतरं घनतः

5

स संनिपातस तु तयॊर महान अभूत; सुरेश वैरॊच्चनयॊर यथा पुरा

शरैर विभुग्नाङ्गनियन्तृवाहनः; सुदुःसहॊ ऽनयैः पटु शॊणितॊदकः

6

परभूतपद्मॊत्पल मत्स्यकच्छपौ; महाह्रदौ पण्षि गणानुनादितौ

सुसंनिकृष्टाव अनिलॊद्धतौ यथा; तथा रथौ तौ धवजिनौ समीयतुः

7

उभौ महेन्द्रस्य सामान विक्रमाव; उभौ महेन्द्रप्रतिमौ महारथौ

महेन्द्रवज्रप्रतिमैश च सायकैर; महेन्द्र वृत्राव इव संप्रजह्रतुः

8

सनागपत्त्यश्वरथे उभे बले; विचित्रवर्णाभरणाम्बर सरजे

चकम्पतुश चॊन्नमतः सम विस्मयाद; वियद गताश चार्जुन कर्ण संयुगे

9

भुजाः सवज्राङ्गुलयः समुच्छ्रिताः; ससिंह नादा हृषितैर दिदृक्षुभिः

यदार्जुनं मत्तम इव दविपॊ दविपं; समभ्ययाद आधिरथिर जिघांसया

10

अभ्यक्रॊशन सॊमकास तत्र पार्थं; वरस्व याह्य अर्जुन विध्य कर्णम

छिन्ध्य अस्य मूर्धानम अलं चिरेण; शरद्धां च राज्याद धृतराष्ट्र सूनॊः

11

तथास्माकं बहवस तत्र यॊधाः; कर्णं तदा याहि याहीत्य अवॊचन

जह्य अर्जुनं कर्ण ततः सचीराः; पुनर वनं यान्तु चिराय पार्थाः

12

ततः कर्णः परथमं तत्र पार्थं; महेषुभिर दशभिः पर्यविध्यत

तम अर्जुनः परत्यविध्यच छिताग्रैः; कक्षान्तरे दशभिर अतीव करुद्धः

13

परस्परं तौ विशिखैः सुतीक्ष्णैस; ततक्षतुः सूतपुत्रॊ ऽरजुनश च

परस्परस्यान्तरेप्सू विमर्दे; सुभीमम अभ्याययतुः परहृष्टौ

14

अमृष्यमाणश च महाविमर्दे; तत्राक्रुध्यद भीमसेनॊ महात्मा

अथाब्रवीत पाणिना पाणिम आघ्नन; संदष्टौष्ठ नृत्यति वादयन्न इव

कथं नु तवां सूतपुत्रः किरीटिन; महेषुभिर दशभिर अविध्यद अग्रे

15

यया धृत्या सर्वभूतान्य अजैषीर; गरासं ददद वह्नये खाण्डवे तवम

तया धृत्या सूतपुत्रं जहि तवम; अहं वैनं गदया पॊथयिष्ये

16

अथाब्रवीद वासुदेवॊऽपि पार्थं; दृष्ट्वा रथेषून परतिहन्यमानान

अमीमृदत सर्वथा ते ऽदय कर्णॊ; हय अस्त्रैर अस्त्राणि किम इदं किरीटिन

17

स वीर किं मुह्यसि नावधीयसे; नदन्त्य एते कुरवः संप्रहृष्टाः

कर्णं पुरस्कृत्य विदुर हि सर्वे; तवद अस्त्रम अस्त्रैर विनिपात्यमानम

18

यया धृत्या निहतं तामसास्त्रं; युगे युगे राक्षसाश चापि घॊराः

दम्भॊद्भवाश चासुराश चाहवेषु; तया धृत्या तवं जहि सूतपुत्रम

19

अनेना वास्य कषुर नेमिनाद्य; संछिन्द्धि मूर्धानम अरेः परसह्य

मया निसृष्टेन सुदर्शनेन; वज्रेण शक्रॊ नमुचेर इवारेः

20

किरात रूपी भगवान यया च; तवया महत्या परितॊषितॊ ऽभूत

तां तवं धृतिं वीर पुनर गृहीत्वा; सहानुबन्धं जहि सूतपुत्रम

21

ततॊ महीं सागरमेखलां तं; सपत्तनां गरामवतीं समृद्धाम

परयच्छ राज्ञे निहतारि सांघां; यशश च पार्थातुलम आप्नुहि तवम

22

संचॊदितॊ भीम जनार्दनभ्यं; समृत्वा तदात्मानम अवेक्ष्य सत्त्वम

महात्मनश चागमने विदित्वा; परयॊजनं केशवम इत्य उवाच

23

परादुष्करॊम्य एष महास्त्रम उग्रं; शिवाय लॊकस्य वधाय सौतेः

तन मे ऽनुजनातु भवान सुराश च; बरह्मा भुवॊ बरह्म विदश च सर्वे

24

इत्य ऊचिवान बराह्मम असह्यम अस्त्रं; परादुश्चक्रे मनसा संविधेयम

ततॊ दिशश च परदिशश च सर्वाः; समावृणॊत सायकैर भूरि तेजाः

स सर्जबाणान भरतर्षभॊ ऽपि; शतं शतानेकवद आशु वेगान

25

वैकर्तनेनापि तथाजिमध्ये; सहस्रशॊ बाणगणा विसृष्टाः

ते घॊषिणः पाण्डवम अभ्युपेयुः; पजन्य मुक्ता इव वारिधाराः

26

स भीमासेनं च जनार्दनं च; किरीटिनं चाप्य अमनुष्यकर्मा

तरिभिस तरिभिर भीमबलॊ निहत्या; ननाद घॊरं महता सवरेण

27

स कर्ण बाणाभिहतः किरीटी; भीमं तथा परेक्ष्य जनार्दनं च

अमृष्यमाणः पुनार एव पार्थः; शरान दशाष्टौ च समुद्बबर्ह

28

सुषेणम एकेन शरेण विद्ध्वा शल्यां; चतुर्भिस तरिभिर एव कर्णम

ततः सुमुक्तैर दशभिर जघान; सभा पतिं काञ्चनवर्म नाद्धम

29

सा राजपुत्रॊ विशिरा विबाहुर; विवाजि सूतॊ विधनुर विकेतुः

ततॊ रथाग्राद अपतत परभग्नः; परश्वधैः शाल इवाभिकृत्तः

30

पुनश च कर्णं तरिभिर अष्टभिश च; दवाभ्यां चतुर्भिर दशभिश च विद्ध्वा

चातुः शतन दविरदान सायुधीयान; हत्वा रथान अष्ट शतं जघान

सहस्रम अश्वांश च पुनश च सादीन; अष्टौ सहस्राणि च पात्ति वीरान

31

दृष्ट्वाजि मुख्याव अथ युध्यमानौ; दिदृक्षवः शूर वराव अरिघ्नौ

कर्णं च पार्थं च नियाम्य वाहान; खस्था महीस्थाश च जनावतस्थुः

32

ततॊ धनुर्ज्या सहसातिकृष्टा; सुघॊषम आच्छिद्यत पाण्डवस्य

तस्मिन कषणे सूतपुत्रस तु पार्थं; समाच्चिनॊत कषुद्रकाणां शतेन

33

निर्मुक्तसर्पप्रतिमैश च तीक्ष्णैस; तैलप्रधौतैः खग पात्रवाजैः

षष्ट्या नाराचैर वासुदेवं बिभेद; तदन्तरं सॊमकाः पराद्रवन्त

34

ततॊ धनुर्ज्याम अवधम्य शीघ्रं; शरान अस्तान आधिरथेर विधम्य

सुसंरब्धः कर्ण शरक्षताङ्गॊ; रणे पार्थः सॊमकान परत्यगृह्णात

न पक्षिणः साम्पतन्त्य अन्तरिक्षे; कषेपीयसास्त्रेण कृते ऽनधकारे

35

शल्यं च पार्थॊ दशभिः पृषत्कैर; भृशं तनुत्रे परहसन्न अविध्यत

ततः कार्णं दवादशभिः सुमुक्तैर; विद्ध्वा पुनः सप्तभिर अभ्यविध्यत

36

स पार्थ बाणासनवेगनुन्नैर; दृढाहतः पत्रिभिर उग्रवेगैः

विभिन्नगात्रः कषतजॊक्षिताङ्गः; कर्णॊ बभौ रुद्र इवाततेषुः

37

ततस तरिभिश च तरिदाशाधिपॊपमं; शरैर बिभेदाधिरथिर धनंजयम

शरांस तु पञ्च जवलितान इवॊरगान; परवीरयाम आस जिघांसुर अच्च्युते

38

ते वर्म भित्त्वा पुरुषॊत्तमस्य; सुवर्णचित्रं नयपतन सुमुक्ताः

वेगेन गाम आविविशुः सुवेगाः; सनात्वा च कर्णाभिमुखाः परतीयुः

39

तान पञ्च भल्लैस तवरितैः सुमुक्तैस; तरिधा तरिधैकैकम अथॊच्चकर्त

धनंजयस ते नयपतन पृथिव्यां; महाहयस तक्षक पुत्र पक्षाः

40

ततः परजज्वाल किरीटमाली; करॊधेन कक्षं परदहन्न इवाग्निः

स कर्णम आकर्णविकृष्टसृष्टैः; शरैः शरीरान्तकरैर जवलद्भिः

मर्मस्व अविध्यत स चचाल दुःखाद; धैर्यात तु तस्थाव अतिमात्रधैर्यः

41

ततः शरौघैः परदिशॊ दिशश च; रविप्रभा कर्ण रथश च राजन

अदृश्य आसीत कुपिते धनंजये; तुषारनीहारवृतं यथा नभः

42

सचक्ररक्षान अथ पादरक्षान; पुरःसरान पृष्ठगॊपांश च सर्वान

दुर्यॊधनेनानुमतान अरिघ्नान; समुच्चितान सुरथान सारभूतान

43

दविसाहस्रान समरे सव्यसाची; कुरुप्रवीरान ऋषभः कुरूणाम

कषणेन सर्वान सरथाश्वसूतान; निनाय राजन कषायम एकवीरः

44

अथापलायन्त विहाय कर्णं; तवात्मजाः कुरवश चावशिष्टाः

हतान अवकीर्य शरक्षतांश च; लालप्यमानांस तनयान पितॄंश च

45

सा सर्वतः परेक्ष्य दिशॊ विशून्या; भयावदीर्णैः कुरुभिर विहीनः

न विव्यथे भारत तत्र कर्णः; परतीपम एवार्जुनम अभ्यधावत

1

[s]

tau śaṅkhabherī ninade samṛddhe; samīyatuḥ śvetahayau narāgryau

vaikartanaḥ sūtaputro 'rjunaś ca; durmantrite tava putrasya rājan

2

yathā gajau haimavatau prabhinnau; pragṛhya dantāv iva vāśitārthe

tathā samājagmatur ugravegau; dhanaṃjayaś cādhirathiś ca vīrau

3

balāhakeneva yathābalāhako; yadṛcchayā vā giriṇā girir yathā

tathā dhanurjyātalanemi nisvanau; samīyatus tāv iṣuvarṣavarṣiṇau

4

pravṛddhaśṛṅgadruma vīrud oṣadhī; pravṛddhanānāvidha parvataukasau

yathācalau vā galitau mahābalau; tathā mahāstrair itaretaraṃ ghnata

5

sa saṃnipātas tu tayor mahān abhūt; sureśa vairoccanayor yathā purā

śarair vibhugnāṅganiyantṛvāhanaḥ; suduḥsaho 'nyaiḥ paṭu śoṇitodaka

6

prabhūtapadmotpala matsyakacchapau; mahāhradau paṇṣi gaṇānunāditau

susaṃnikṛṣṭv aniloddhatau yathā; tathā rathau tau dhvajinau samīyatu

7

ubhau mahendrasya sāmāna vikramāv; ubhau mahendrapratimau mahārathau

mahendravajrapratimaiś ca sāyakair; mahendra vṛtrāv iva saṃprajahratu

8

sanāgapattyaśvarathe ubhe bale; vicitravarṇābharaṇāmbara sraje

cakampatuś connamataḥ sma vismayād; viyad gatāś cārjuna karṇa saṃyuge

9

bhujāḥ savajrāṅgulayaḥ samucchritāḥ; sasiṃha nādā hṛṣitair didṛkṣubhiḥ

yadārjunaṃ mattam iva dvipo dvipaṃ; samabhyayād ādhirathir jighāṃsayā

10

abhyakrośan somakās tatra pārthaṃ; varasva yāhy arjuna vidhya karṇam

chindhy asya mūrdhānam alaṃ cireṇa; śraddhāṃ ca rājyād dhṛtarāṣṭra sūno

11

tathāsmākaṃ bahavas tatra yodhāḥ; karṇaṃ tadā yāhi yāhīty avocan

jahy arjunaṃ karṇa tataḥ sacīrāḥ; punar vanaṃ yāntu cirāya pārthāḥ

12

tataḥ karṇaḥ prathamaṃ tatra pārthaṃ; maheṣubhir daśabhiḥ paryavidhyat

tam arjunaḥ pratyavidhyac chitāgraiḥ; kakṣāntare daśabhir atīva kruddha

13

parasparaṃ tau viśikhaiḥ sutīkṣṇais; tatakṣatuḥ sūtaputro 'rjunaś ca

parasparasyāntarepsū vimarde; subhīmam abhyāyayatuḥ prahṛṣṭau

14

amṛṣyamāṇaś ca mahāvimarde; tatrākrudhyad bhīmaseno mahātmā

athābravīt pāṇinā pāṇim āghnan; saṃdaṣṭauṣṭha nṛtyati vādayann iva

kathaṃ nu tvāṃ sūtaputraḥ kirīṭin; maheṣubhir daśabhir avidhyad agre

15

yayā dhṛtyā sarvabhūtāny ajaiṣīr; grāsaṃ dadad vahnaye khāṇḍave tvam

tayā dhṛtyā sūtaputraṃ jahi tvam; ahaṃ vainaṃ gadayā pothayiṣye

16

athābravīd vāsudevo'pi pārthaṃ; dṛṣṭvā ratheṣūn pratihanyamānān

amīmṛdat sarvathā te 'dya karṇo; hy astrair astrāṇi kim idaṃ kirīṭin

17

sa vīra kiṃ muhyasi nāvadhīyase; nadanty ete kuravaḥ saṃprahṛṣṭāḥ

karṇaṃ puraskṛtya vidur hi sarve; tvad astram astrair vinipātyamānam

18

yayā dhṛtyā nihataṃ tāmasāstraṃ; yuge yuge rākṣasāś cāpi ghorāḥ

dambhodbhavāś cāsurāś cāhaveṣu; tayā dhṛtyā tvaṃ jahi sūtaputram

19

anenā vāsya kṣura neminādya; saṃchinddhi mūrdhānam areḥ prasahya

mayā nisṛṣṭena sudarśanena; vajreṇa śakro namucer ivāre

20

kirāta rūpī bhagavān yayā ca; tvayā mahatyā paritoṣito 'bhūt

tāṃ tvaṃ dhṛtiṃ vīra punar gṛhītvā; sahānubandhaṃ jahi sūtaputram

21

tato mahīṃ sāgaramekhalāṃ taṃ; sapattanāṃ grāmavatīṃ samṛddhām

prayaccha rājñe nihatāri sāṃghāṃ; yaśaś ca pārthātulam āpnuhi tvam

22

saṃcodito bhīma janārdanabhyaṃ; smṛtvā tadātmānam avekṣya sattvam

mahātmanaś cāgamane viditvā; prayojanaṃ keśavam ity uvāca

23

prāduṣkaromy eṣa mahāstram ugraṃ; śivāya lokasya vadhāya sauteḥ

tan me 'nujanātu bhavān surāś ca; brahmā bhuvo brahma vidaś ca sarve

24

ity ūcivān brāhmam asahyam astraṃ; prāduścakre manasā saṃvidheyam

tato diśaś ca pradiśaś ca sarvāḥ; samāvṛṇot sāyakair bhūri tejāḥ

sa sarjabāṇān bharatarṣabho 'pi; śataṃ śatānekavad āśu vegān

25

vaikartanenāpi tathājimadhye; sahasraśo bāṇagaṇā visṛṣṭāḥ

te ghoṣiṇaḥ pāṇḍavam abhyupeyuḥ; pajanya muktā iva vāridhārāḥ

26

sa bhīmāsenaṃ ca janārdanaṃ ca; kirīṭinaṃ cāpy amanuṣyakarmā

tribhis tribhir bhīmabalo nihatyā; nanāda ghoraṃ mahatā svareṇa

27

sa karṇa bāṇābhihataḥ kirīṭī; bhīmaṃ tathā prekṣya janārdanaṃ ca

amṛṣyamāṇaḥ punār eva pārthaḥ; śarān daśāṣṭau ca samudbabarha

28

suṣeṇam ekena śareṇa viddhvā śalyāṃ; caturbhis tribhir eva karṇam

tataḥ sumuktair daśabhir jaghāna; sabhā patiṃ kāñcanavarma nāddham

29

sā rājaputro viśirā vibāhur; vivāji sūto vidhanur viketuḥ

tato rathāgrād apatat prabhagnaḥ; paraśvadhaiḥ śāla ivābhikṛtta

30

punaś ca karṇaṃ tribhir aṣṭabhiś ca; dvābhyāṃ caturbhir daśabhiś ca viddhvā

cātuḥ śatan dviradān sāyudhīyān; hatvā rathān aṣṭa śataṃ jaghāna

sahasram aśvāṃś ca punaś ca sādīn; aṣṭau sahasrāṇi ca pātti vīrān

31

dṛṣṭvāji mukhyāv atha yudhyamānau; didṛkṣavaḥ śūra varāv arighnau

karṇaṃ ca pārthaṃ ca niyāmya vāhān; khasthā mahīsthāś ca janāvatasthu

32

tato dhanurjyā sahasātikṛṣṭā; sughoṣam ācchidyata pāṇḍavasya

tasmin kṣaṇe sūtaputras tu pārthaṃ; samāccinot kṣudrakāṇāṃ atena

33

nirmuktasarpapratimaiś ca tīkṣṇais; tailapradhautaiḥ khaga pātravājai

aṣṭyā nārācair vāsudevaṃ bibheda; tadantaraṃ somakāḥ prādravanta

34

tato dhanurjyām avadhamya śīghraṃ; śarān astān ādhirather vidhamya

susaṃrabdhaḥ karṇa śarakṣatāṅgo; raṇe pārthaḥ somakān pratyagṛhṇāt

na pakṣiṇaḥ sāmpatanty antarikṣe; kṣepīyasāstreṇa kṛte 'ndhakāre

35

alyaṃ ca pārtho daśabhiḥ pṛṣatkair; bhṛśaṃ tanutre prahasann avidhyat

tataḥ kārṇaṃ dvādaśabhiḥ sumuktair; viddhvā punaḥ saptabhir abhyavidhyat

36

sa pārtha bāṇāsanaveganunnair; dṛḍhāhataḥ patribhir ugravegaiḥ

vibhinnagātraḥ kṣatajokṣitāṅgaḥ; karṇo babhau rudra ivātateṣu

37

tatas tribhiś ca tridāśādhipopamaṃ; śarair bibhedādhirathir dhanaṃjayam

śarāṃs tu pañca jvalitān ivoragān; pravīrayām āsa jighāṃsur accyute

38

te varma bhittvā puruṣottamasya; suvarṇacitraṃ nyapatan sumuktāḥ

vegena gām āviviśuḥ suvegāḥ; snātvā ca karṇābhimukhāḥ pratīyu

39

tān pañca bhallais tvaritaiḥ sumuktais; tridhā tridhaikaikam athoccakarta

dhanaṃjayas te nyapatan pṛthivyāṃ; mahāhayas takṣaka putra pakṣāḥ

40

tataḥ prajajvāla kirīṭamālī; krodhena kakṣaṃ pradahann ivāgniḥ

sa karṇam ākarṇavikṛṣṭasṛṣṭaiḥ; śaraiḥ śarīrāntakarair jvaladbhiḥ

marmasv avidhyat sa cacāla duḥkhād; dhairyāt tu tasthāv atimātradhairya

41

tataḥ śaraughaiḥ pradiśo diśaś ca; raviprabhā karṇa rathaś ca rājan

adṛśya āsīt kupite dhanaṃjaye; tuṣāranīhāravṛtaṃ yathā nabha

42

sacakrarakṣān atha pādarakṣān; puraḥsarān pṛṣṭhagopāṃś ca sarvān

duryodhanenānumatān arighnān; samuccitān surathān sārabhūtān

43

dvisāhasrān samare savyasācī; kurupravīrān ṛṣabhaḥ kurūṇām

kṣaṇena sarvān sarathāśvasūtān; nināya rājan kṣāyam ekavīra

44

athāpalāyanta vihāya karṇaṃ; tavātmajāḥ kuravaś cāvaśiṣṭāḥ

hatān avakīrya śarakṣatāṃś ca; lālapyamānāṃs tanayān pitṝṃś ca

45

sā sarvataḥ prekṣya diśo viśūnyā; bhayāvadīrṇaiḥ kurubhir vihīnaḥ

na vivyathe bhārata tatra karṇaḥ; pratīpam evārjunam abhyadhāvat
forgotten fire adam bagdasarian| letter aristea
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 65