Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 66

Book 8. Chapter 66

The Mahabharata In Sanskrit


Book 8

Chapter 66

1

[स]

ततॊ ऽपयाताः शरपात मात्रम; अवस्थिताः कुरवॊ भिन्नसेनाः

विद्युत परकाशं ददृशुः समन्ताद; धनंजयास्त्रं समुदीर्यमाणम

2

तद अर्जुनास्त्रं गरसते सम वीरान; वियत तथाकाशम अनन्त घॊषम

करुद्धेन पार्थेन तदाशु सृष्टं; वधाय कर्णस्य महाविमर्दे

3

रामाद उपात्तेन महामहिम्ना; आथर्वणेनारि विनाशनेन

तद अर्जुनास्त्रं वयधमद दहन्तं; पार्थं च बाणैर निशितैर निजघ्ने

4

ततॊ विमर्दः सुमहान बभूव; तस्यार्जुनस्याधिरथेश च राजन

अन्यॊन्यम आसादयतॊः पृषत्कैर; विषाण घातैर दविपयॊर इवॊग्रैः

5

ततॊ रिपुघ्नं समधत्त कर्णः; सुसंशितं सर्पमुखं जवलन्तम

रौद्रं शरं संयति सुप्रधौतं; पार्थार्थम अत्यर्थ चिराय गुप्तम

6

सदार्चितं चन्दनचूर्णशायिनं; सुवर्णनाली शयनं महाविषम

परदीप्तम ऐरावत वंशसंभवं; शिरॊ जिहीर्षुर युधि फल्गुनस्य

7

तम अब्रवीन मद्रराजॊ महात्मा; वैकर्तनं परेक्ष्य हि संहितेषुम

न कार्ण गरीवाम इषुर एष पराप्स्यते; संलक्ष्य संधत्स्व शरं शिरॊघ्नम

8

अथाब्रवीत करॊधसंरक्तनेत्रः; कर्णः शल्यं संधितेषुः परसह्य

न संधत्ते दविः शरं शल्य कर्णॊ; न मादृशाः शाठ्य युक्ता भवन्ति

9

तथैवम उक्त्वा विससार्ज तं शरं; बलाहकं वर्षघनाभिपूजितम

हतॊ ऽसि वै फल्गुन इत्य अवॊचत; ततस तवरन्न ऊर्जितम उत्ससर्ज

10

संधीयमानं भुजगं दृष्ट्वा कर्णेन माधवः

आक्रम्य सयन्दनं पद्भ्यां बलेन बलिनां वरः

11

अवगाढे रथे भूमौ जानुभ्याम अगमन हयाः

ततः शरः सॊ भयहनत किरीटं तस्य धीमतः

12

अथार्जुनस्यॊत्तमगात्रभूषणं; धरावियद्द्यॊसलिलेषु विश्रुतम

बलास्स्त्र सर्गॊत्तम यत्नमन्युभिः; शरेण मूर्ध्नः सा जहार सूतजः

13

दिवाकरेन्दु जवलनग्रहत्विषां; सुवर्णमुक्ता मणिजालभूषितम

पुरंदरार्थं तपसा परयत्नतः; सवयं कृतं यद भुवनस्य सूनुना

14

महार्हरूपं दविषतां भयंकरं; विभाति चात्यर्थ सुखं सुगन्धि तत

निजघ्नुषे देवरिपून सुरेश्वरः; सवयं ददौ यत सुमनाः किरीटिने

15

हराम्बुपाखण्डल वित्तगॊप्तृभिः; पिनाक पाशाशनि सायकॊत्तमैः

सुरॊत्तमैर अप्य अविषह्यम अर्दितुं; परसाह्य नागेन जहार यद वृषः

16

तद उत्तमेषून मथितं विषाग्निना; परदीप्तम अर्चिष्मद अभिक्षिति परियम

पपात पार्थस्य किरीटम उत्तमं; दिवाकरॊ ऽसताद इव पर्वताज जवलन

17

ततः किरीटं बहुरत्नमण्डितं; जहार नागॊ ऽरजुन मूर्धतॊ बलात

गिरेः सुजाताङ्कुर पुष्पितद्रुमं; महेन्द्रवज्रः शिखरं यथॊत्तमम

18

मही वियद दयौः सलिलानि वायुना; यथा विभिन्नानि विभान्ति भारत

तथैव शब्दॊ भुवनेष्व अभूत तदा; जना वयवस्यन वयथिताश च चस्खलुः

19

ततः सामुद्ग्रथ्य सितेन वाससा; सवमूर्ध जानव्यथितः सथितॊ ऽरजुनः

विभाति संपूर्णमरीच्चि भास्वता; शिरॊ गतेनॊदय पर्वतॊ यथा

20

बलाहकाः कर्ण भुजेरितस ततॊ; हुताशनार्क परतिमद्युतिर महान

महॊरगः कृतवैरॊ ऽरजुनेन; किरीटम आसाद्य समुत्पपात

21

तम अब्रवीद विद्धि कृतागसं मे; कृष्णाद्य मातुर वधजातवैरम

ततः कृष्णः पार्थम उवाच संख्ये; महॊरगं कृतवैरं जहि तवम

22

स एवम उक्तॊ मधुसूदनेन; गाण्डीवधन्वा रिपुषूग्र धन्वा

उवाच कॊ नव एष ममाद्य नागः; सवयं य आगाद गरुडस्य वक्त्रम

23

[कृस्ण]

यॊ ऽसौ तवया खाण्डावे चित्रभानुं; संतर्पयानेन धनुर्धरेण

वियद गतॊ बाणनिकृत्त देहॊ; हय अनेकरूपॊ निहतास्य माता

24

ततस तु जिष्णुः परिहृत्य शेषांश; चिच्छेद षड्भिर निशितैः सुधारैः

नागं वियत तिर्यग इवॊत्पतन्तं; स छिन्नगात्रॊ निपपात भूमौ

25

तस्मिन मुहूर्ते दशभिः पृषात्कैः; शिलाशितैर बर्हिणवाजितैश च

विव्याध कर्णः पुरुषप्रवीरं; धनंजयं तिर्यग अवेक्षमाणाम

26

ततॊ ऽरजुनॊ दवादशभिर विमुक्तैर; आकर्णमुक्तैर निशितैः समर्प्य

नाराचम आशीविषतुल्यवेगाम; आकर्णा पूर्णायतम उत्ससर्ज

27

स चित्र वर्मेषु वरॊ विदार्य; पराणान निरस्यन्न इव साधु मुक्तः

कर्णस्य पीत्वा रुधिरं विवेश; वसुंधरां शॊणितवाज दिग्धः

28

ततॊ वृषॊ बाणनिपात कॊपितॊ; महॊरगॊ दण्डविघट्टितॊ यथा

तथाशु कारी वयसृजच छरॊत्तमान; महाविषः सर्प इवॊत्तमं विषम

29

जनर्दनं दवादशभिः पराभिनन; नवैर नवत्या च शरैस तथार्जुनम

शरेण घॊरेण पुनश च पाण्डवं; विभिद्य कर्णॊ ऽभयनदज जहास च

30

तम अस्य हर्षं ममृषे न पाण्डवॊ; बिभेद मर्माणि ततॊ ऽसय मर्मवित

परं शरैः पत्रिभिर इन्द्र विक्रमस; तथा यथेन्द्रॊ बलम ओजसाहनत

31

ततः शराणां नवतीर नवार्जुनः; ससर्ज कर्णे ऽनतकदण्डसंनिभाः

शरैर भृशायस्त तनुः परविव्यथे; तथा यथा वज्रविदारितॊ ऽचलः

32

मणिप्रवेकॊत्तम वज्रहाटकैर; अलं कृतं चास्य वराङ्गभूषणम

परविद्धमुर्व्यां निपपात पत्रिभिर; धनंजयेनॊत्तम कुण्डले ऽपि च

33

महाधनं शिल्पिवरैः परयत्नतः; कृतं यद अस्यॊत्तम वर्म भास्वरम

सुदीर्घ कालेन तद अस्य पाण्डवः; कषणेन बाणैर बहुधा वयशातयत

34

स तं विवर्माणम अथॊत्तमेषुभिः; शरैश चतुर्भिः कुपितः पराभिनत

स विव्यथे ऽतयर्थम अरिप्रहारितॊ; यथातुरः पित्त कफानिल वरणैः

35

महाधनुर मण्डलनिःसृतैः शितैः; करिया परयत्नप्रहितैर बलेन च

ततक्ष कर्णं बहुभिः शरॊत्तमैर; बिभेद मर्मस्व अपि चार्जुनस तवरन

36

दृढाहतः पत्रिभिर उग्रवेगैः; पार्थेन कर्णॊ विविधैः शिताग्रैः

बभौ गिरिर गैरिकधातुरक्तः; कषरन परपातैर इव रक्तम अम्भः

37

साश्वं तु कर्णं सरथं किरीटी; सामाचिनॊद भारत वत्सदन्तैः

परच्छादयाम आस दिशश च बाणैः; सर्वप्रयत्नात तपनीयपुङ्खैः

38

स वत्सदन्तैः पृथु पीनवक्षाः; समाच्चितः समाधिरथिर विभाति

सुपुष्पिताशॊक पलाशशाल्मालिर; यथाचलः सपन्दन चन्दनायुतः

39

शरैः शरीरे बहुधा समर्पितैर; विभाति कर्णः समरे विशां पते

महीरुहैर आचितसानु कन्दरॊ; यथा महेन्द्रः शुभकर्णिकारवान

40

स बाणसंघान धनुषा वयवासृजन; विभाति कर्णः शरजालरश्मिवान

सलॊहितॊ रक्तगभस्ति मण्डलॊ; दिवाकरॊ ऽसताभिमुखॊ यथातथा

41

बाह्वन्तराद आधिरथेर विमुक्तान; बाणान महाहीन इव दीप्यमानान

वयध्वंसयन्न अर्जुन बाहुमुक्ताः; शराः समासाद्य दिशः शिताग्राः

42

ततश चक्रमपतत तस्य भूमौ; स विह्वलः सामरे सूतपुत्रः

घूर्णे रथे बराह्मणस्याभिशापाद; रमाद उपात्ते ऽपरतिभाति चास्त्रे

43

अमृष्यमाणॊ वयसनानि तानि; हस्तौ विधुन्वन स विगर्हमाणः

धर्मप्रधानान अभिपाति धर्म; इत्य अब्रुवन धर्मविदः सदैव

ममापि निम्नॊ ऽदय न पाति भक्तान; मन्ये न नित्यं परिपाति धार्मः

44

एवं बरुवन परस्खलिताश्वसूतॊ; विचाल्यमानॊ ऽरजुन शस्त्रपातैः

मर्माभिघाताच चलितः करियासु; पुनः पुनर धर्मम अगर्हद आजौ

45

ततः शरैर भीमतरैर आविध्यत तरिभिर आहवे

हस्ते कर्णस तदा पार्थम अभ्यविध्यच च साप्तभिः

46

ततॊ ऽरजुनः साप्त दश तिग्मतेजान अजिह्मगान

इन्द्राशनिसमान घॊरान असृजत पावकॊपमान

47

निर्भिद्य ते भीमवेगा नयपतन पृथिवीतले

कम्पितात्मा तथा कर्णः शक्त्या चेष्टाम अदर्शयत

48

बलेनाथ स संस्तभ्य बरह्मास्त्रं समुदैरयत

ऐन्द्रास्त्रम अर्जुनश चापि तद दृष्ट्वाभिन्यमन्त्रयत

49

गाण्डीवं जयां च बाणांश च अनुमन्त्र्य धनंजयः

असृजच छरवर्षाणि वर्षाणीव पुरंदरः

50

ततस तेजॊमया बाणा रथात पार्थस्य निःसृताः

परादुरासन महावीर्याः कर्णस्य रथम अन्तिकात

51

तान कर्णस तव अग्रतॊ ऽभयस्तान मॊघांश चक्रे महारथः

ततॊ ऽबरवीद वृष्णि वीरस तस्मिन्न अस्त्रे विनाशिते

52

विसृजास्त्रं परं पार्थ राधेयॊ गरसते शरान

बरह्मास्त्रम अर्जुनश चापि संमन्त्र्याथ परयॊजयत

53

हादयित्वा ततॊ बाणैः कर्णां परभ्राम्य चार्जुनः

तस्य कर्णः शरैः करुद्धश चिच्छेद जयां सुतेजनैः

54

ततॊ जयाम अवधायान्याम अनुमृज्या च पाण्डवः

शरैर अवाकिरत कर्णं दीप्यमानैः सहस्रशः

55

तस्य जयाच छेदनं कर्णॊ जयावधानं च संयुगे

नान्वबुध्यत शीघ्रत्वात तद अद्भुतम इवाभवत

56

अस्त्रैर अस्त्राणि राधेयः परत्यहन सव्यसाचिनः

चक्रे चाभ्यद्धिकं पार्थात सववीर्यं परतिदार्शयन

57

ततः कृष्णॊ ऽरजुनं दृष्ट्वा कर्णास्त्रेणाभिपीडितम

अभ्यस्येत्य अब्रवीत पार्थम आतिष्ठास्त्रम अनुत्तमम

58

ततॊ ऽनयम आग्निसदृशं शरं सर्पविषॊपमम

अश्मसारमयं दिव्यम अनुमन्त्र्य धनंजयः

59

रौद्रम अस्स्त्रं समादाय कषेप्तु कामः किरीटिवान

ततॊ ऽगरसन मही चक्रं राधेयस्य महामृधे

60

गरस्त चक्रस तु राधेयः कॊपाद अश्रूण्य अवर्तयत

सॊ ऽबरवीद अर्जुनं चापि मुहूर्तं कषम पाण्डव

61

मध्ये चक्रम अवग्रस्तं दृष्ट्वा दैवाद इदं मम

पार्थ कापुरुषाचीर्णम आभिसंधिं विवर्जय

62

परकीर्णकेशं विमुखे बराह्माणे च कृताञ्जलौ

शरणा गते नयस्तशस्त्रे तथा वयसनगे ऽरजुन

63

अबाणे भरष्टकवचे भरष्ट भग्नायुधे तथा

न शूराः परहरन्त्य आजौ न राज्ञे पार्थिवास तथा

तवं च शूरॊ ऽसि कौन्तेय तस्मात कषम मुहूर्तकम

64

यावच चक्रम इदं भूमेर उद्धरामि धनंजय

न मां रथस्थॊ भूमिष्ठम असज्जं हन्तुम अर्हसि

न वासुदेवात तवत्तॊ वा पाण्डवेय विभेम्य अहम

65

तवं हि कषत्रिय दायादॊ महाकुलविवर्धनः

समृत्वा धर्मॊपदेशं तवं मुहूर्तं कषम पाण्डव

1

[s]

tato 'payātāḥ śarapāta mātram; avasthitāḥ kuravo bhinnasenāḥ

vidyut prakāśaṃ dadṛśuḥ samantād; dhanaṃjayāstraṃ samudīryamāṇam

2

tad arjunāstraṃ grasate sma vīrān; viyat tathākāśam ananta ghoṣam

kruddhena pārthena tadāśu sṛṣṭaṃ; vadhāya karṇasya mahāvimarde

3

rāmād upāttena mahāmahimnā; ātharvaṇenāri vināśanena

tad arjunāstraṃ vyadhamad dahantaṃ; pārthaṃ ca bāṇair niśitair nijaghne

4

tato vimardaḥ sumahān babhūva; tasyārjunasyādhiratheś ca rājan

anyonyam āsādayatoḥ pṛṣatkair; viṣāṇa ghātair dvipayor ivograi

5

tato ripughnaṃ samadhatta karṇaḥ; susaṃśitaṃ sarpamukhaṃ jvalantam

raudraṃ śaraṃ saṃyati supradhautaṃ; pārthārtham atyartha cirāya guptam

6

sadārcitaṃ candanacūrṇaśāyinaṃ; suvarṇanālī śayanaṃ mahāviṣam

pradīptam airāvata vaṃśasaṃbhavaṃ; śiro jihīrṣur yudhi phalgunasya

7

tam abravīn madrarājo mahātmā; vaikartanaṃ prekṣya hi saṃhiteṣum

na kārṇa grīvām iṣur eṣa prāpsyate; saṃlakṣya saṃdhatsva śaraṃ śiroghnam

8

athābravīt krodhasaṃraktanetraḥ; karṇaḥ śalyaṃ saṃdhiteṣuḥ prasahya

na saṃdhatte dviḥ śaraṃ śalya karṇo; na mādṛśāḥ śāhya yuktā bhavanti

9

tathaivam uktvā visasārja taṃ śaraṃ; balāhakaṃ varṣaghanābhipūjitam

hato 'si vai phalguna ity avocat; tatas tvarann ūrjitam utsasarja

10

saṃdhīyamānaṃ bhujagaṃ dṛṣṭvā karṇena mādhavaḥ

ākramya syandanaṃ padbhyāṃ balena balināṃ vara

11

avagāḍhe rathe bhūmau jānubhyām agaman hayāḥ

tataḥ śaraḥ so bhyahanat kirīṭaṃ tasya dhīmata

12

athārjunasyottamagātrabhūṣaṇaṃ; dharāviyaddyosalileṣu viśrutam

balāsstra sargottama yatnamanyubhiḥ; śareṇa mūrdhnaḥ sā jahāra sūtaja

13

divākarendu jvalanagrahatviṣāṃ; suvarṇamuktā maṇijālabhūṣitam

puraṃdarārthaṃ tapasā prayatnataḥ; svayaṃ kṛtaṃ yad bhuvanasya sūnunā

14

mahārharūpaṃ dviṣatāṃ bhayaṃkaraṃ; vibhāti cātyartha sukhaṃ sugandhi tat

nijaghnuṣe devaripūn sureśvaraḥ; svayaṃ dadau yat sumanāḥ kirīṭine

15

harāmbupākhaṇḍala vittagoptṛbhiḥ; pināka pāśāśani sāyakottamaiḥ

surottamair apy aviṣahyam ardituṃ; prasāhya nāgena jahāra yad vṛṣa

16

tad uttameṣūn mathitaṃ viṣāgninā; pradīptam arciṣmad abhikṣiti priyam

papāta pārthasya kirīṭam uttamaṃ; divākaro 'stād iva parvatāj jvalan

17

tataḥ kirīṭaṃ bahuratnamaṇḍitaṃ; jahāra nāgo 'rjuna mūrdhato balāt

gireḥ sujātāṅkura puṣpitadrumaṃ; mahendravajraḥ śikharaṃ yathottamam

18

mahī viyad dyauḥ salilāni vāyunā; yathā vibhinnāni vibhānti bhārata

tathaiva śabdo bhuvaneṣv abhūt tadā; janā vyavasyan vyathitāś ca caskhalu

19

tataḥ sāmudgrathya sitena vāsasā; svamūrdha jānavyathitaḥ sthito 'rjunaḥ

vibhāti saṃpūrṇamarīcci bhāsvatā; śiro gatenodaya parvato yathā

20

balāhakāḥ karṇa bhujeritas tato; hutāśanārka pratimadyutir mahān

mahoragaḥ kṛtavairo 'rjunena; kirīṭam āsādya samutpapāta

21

tam abravīd viddhi kṛtāgasaṃ me; kṛṣṇdya mātur vadhajātavairam

tataḥ kṛṣṇaḥ pārtham uvāca saṃkhye; mahoragaṃ kṛtavairaṃ jahi tvam

22

sa evam ukto madhusūdanena; gāṇḍīvadhanvā ripuṣūgra dhanvā

uvāca ko nv eṣa mamādya nāgaḥ; svayaṃ ya āgād garuḍasya vaktram

23

[kṛsṇa]

yo 'sau tvayā khāṇḍāve citrabhānuṃ; saṃtarpayānena dhanurdhareṇa

viyad gato bāṇanikṛtta deho; hy anekarūpo nihatāsya mātā

24

tatas tu jiṣṇuḥ parihṛtya śeṣāṃś; ciccheda ṣaḍbhir niśitaiḥ sudhāraiḥ

nāgaṃ viyat tiryag ivotpatantaṃ; sa chinnagātro nipapāta bhūmau

25

tasmin muhūrte daśabhiḥ pṛṣātkaiḥ; śilāśitair barhiṇavājitaiś ca

vivyādha karṇaḥ puruṣapravīraṃ; dhanaṃjayaṃ tiryag avekṣamāṇām

26

tato 'rjuno dvādaśabhir vimuktair; ākarṇamuktair niśitaiḥ samarpya

nārācam āśīviṣatulyavegām; ākarṇā pūrṇāyatam utsasarja

27

sa citra varmeṣu varo vidārya; prāṇān nirasyann iva sādhu muktaḥ

karṇasya pītvā rudhiraṃ viveśa; vasuṃdharāṃ śoṇitavāja digdha

28

tato vṛṣo bāṇanipāta kopito; mahorago daṇḍavighaṭṭito yathā

tathāśu kārī vyasṛjac charottamān; mahāviṣaḥ sarpa ivottamaṃ viṣam

29

janardanaṃ dvādaśabhiḥ parābhinan; navair navatyā ca śarais tathārjunam

śareṇa ghoreṇa punaś ca pāṇḍavaṃ; vibhidya karṇo 'bhyanadaj jahāsa ca

30

tam asya harṣaṃ mamṛṣe na pāṇḍavo; bibheda marmāṇi tato 'sya marmavit

paraṃ śaraiḥ patribhir indra vikramas; tathā yathendro balam ojasāhanat

31

tataḥ śarāṇāṃ navatīr navārjunaḥ; sasarja karṇe 'ntakadaṇḍasaṃnibhāḥ

arair bhṛśāyasta tanuḥ pravivyathe; tathā yathā vajravidārito 'cala

32

maṇipravekottama vajrahāṭakair; alaṃ kṛtaṃ cāsya varāṅgabhūṣaṇam

praviddhamurvyāṃ nipapāta patribhir; dhanaṃjayenottama kuṇḍale 'pi ca

33

mahādhanaṃ śilpivaraiḥ prayatnataḥ; kṛtaṃ yad asyottama varma bhāsvaram

sudīrgha kālena tad asya pāṇḍavaḥ; kṣaṇena bāṇair bahudhā vyaśātayat

34

sa taṃ vivarmāṇam athottameṣubhiḥ; śaraiś caturbhiḥ kupitaḥ parābhinat

sa vivyathe 'tyartham ariprahārito; yathāturaḥ pitta kaphānila vraṇai

35

mahādhanur maṇḍalaniḥsṛtaiḥ śitaiḥ; kriyā prayatnaprahitair balena ca

tatakṣa karṇaṃ bahubhiḥ śarottamair; bibheda marmasv api cārjunas tvaran

36

dṛḍhāhataḥ patribhir ugravegaiḥ; pārthena karṇo vividhaiḥ śitāgraiḥ

babhau girir gairikadhāturaktaḥ; kṣaran prapātair iva raktam ambha

37

sāśvaṃ tu karṇaṃ sarathaṃ kirīṭī; sāmācinod bhārata vatsadantaiḥ

pracchādayām āsa diśaś ca bāṇaiḥ; sarvaprayatnāt tapanīyapuṅkhai

38

sa vatsadantaiḥ pṛthu pīnavakṣāḥ; samāccitaḥ smādhirathir vibhāti

supuṣpitāśoka palāśaśālmālir; yathācalaḥ spandana candanāyuta

39

araiḥ śarīre bahudhā samarpitair; vibhāti karṇaḥ samare viśāṃ pate

mahīruhair ācitasānu kandaro; yathā mahendraḥ śubhakarṇikāravān

40

sa bāṇasaṃghān dhanuṣā vyavāsṛjan; vibhāti karṇaḥ śarajālaraśmivān

salohito raktagabhasti maṇḍalo; divākaro 'stābhimukho yathātathā

41

bāhvantarād ādhirather vimuktān; bāṇān mahāhīn iva dīpyamānān

vyadhvaṃsayann arjuna bāhumuktāḥ; śarāḥ samāsādya diśaḥ śitāgrāḥ

42

tataś cakramapatat tasya bhūmau; sa vihvalaḥ sāmare sūtaputraḥ

ghūrṇe rathe brāhmaṇasyābhiśāpād; ramād upātte 'pratibhāti cāstre

43

amṛṣyamāṇo vyasanāni tāni; hastau vidhunvan sa vigarhamāṇaḥ

dharmapradhānān abhipāti dharma; ity abruvan dharmavidaḥ sadaiva

mamāpi nimno 'dya na pāti bhaktān; manye na nityaṃ paripāti dhārma

44

evaṃ bruvan praskhalitāśvasūto; vicālyamāno 'rjuna śastrapātaiḥ

marmābhighātāc calitaḥ kriyāsu; punaḥ punar dharmam agarhad ājau

45

tataḥ śarair bhīmatarair āvidhyat tribhir āhave

haste karṇas tadā pārtham abhyavidhyac ca sāptabhi

46

tato 'rjunaḥ sāpta daśa tigmatejān ajihmagān

indrāśanisamān ghorān asṛjat pāvakopamān

47

nirbhidya te bhīmavegā nyapatan pṛthivītale

kampitātmā tathā karṇaḥ śaktyā ceṣṭām adarśayat

48

balenātha sa saṃstabhya brahmāstraṃ samudairayat

aindrāstram arjunaś cāpi tad dṛṣṭvābhinyamantrayat

49

gāṇḍīvaṃ jyāṃ ca bāṇāṃś ca anumantrya dhanaṃjayaḥ

asṛjac charavarṣāṇi varṣāṇīva puraṃdara

50

tatas tejomayā bāṇā rathāt pārthasya niḥsṛtāḥ

prādurāsan mahāvīryāḥ karṇasya ratham antikāt

51

tān karṇas tv agrato 'bhyastān moghāṃś cakre mahārathaḥ

tato 'bravīd vṛṣṇi vīras tasminn astre vināśite

52

visṛjāstraṃ paraṃ pārtha rādheyo grasate śarān

brahmāstram arjunaś cāpi saṃmantryātha prayojayat

53

hādayitvā tato bāṇaiḥ karṇāṃ prabhrāmya cārjunaḥ

tasya karṇaḥ śaraiḥ kruddhaś ciccheda jyāṃ sutejanai

54

tato jyām avadhāyānyām anumṛjyā ca pāṇḍavaḥ

śarair avākirat karṇaṃ dīpyamānaiḥ sahasraśa

55

tasya jyāc chedanaṃ karṇo jyāvadhānaṃ ca saṃyuge

nānvabudhyata śīghratvāt tad adbhutam ivābhavat

56

astrair astrāṇi rādheyaḥ pratyahan savyasācinaḥ

cakre cābhyaddhikaṃ pārthāt svavīryaṃ pratidārśayan

57

tataḥ kṛṣṇo 'rjunaṃ dṛṣṭvā karṇāstreṇābhipīḍitam

abhyasyety abravīt pārtham ātiṣṭhāstram anuttamam

58

tato 'nyam āgnisadṛśaṃ śaraṃ sarpaviṣopamam

aśmasāramayaṃ divyam anumantrya dhanaṃjaya

59

raudram asstraṃ samādāya kṣeptu kāmaḥ kirīṭivān

tato 'grasan mahī cakraṃ rādheyasya mahāmṛdhe

60

grasta cakras tu rādheyaḥ kopād aśrūṇy avartayat

so 'bravīd arjunaṃ cāpi muhūrtaṃ kṣama pāṇḍava

61

madhye cakram avagrastaṃ dṛṣṭvā daivād idaṃ mama

pārtha kāpuruṣācīrṇam ābhisaṃdhiṃ vivarjaya

62

prakīrṇakeśaṃ vimukhe brāhmāṇe ca kṛtāñjalau

śaraṇā gate nyastaśastre tathā vyasanage 'rjuna

63

abāṇe bhraṣṭakavace bhraṣṭa bhagnāyudhe tathā

na śūrāḥ praharanty ājau na rājñe pārthivās tathā

tvaṃ ca śūro 'si kaunteya tasmāt kṣama muhūrtakam

64

yāvac cakram idaṃ bhūmer uddharāmi dhanaṃjaya

na māṃ rathastho bhūmiṣṭham asajjaṃ hantum arhasi

na vāsudevāt tvatto vā pāṇḍaveya vibhemy aham

65

tvaṃ hi kṣatriya dāyādo mahākulavivardhanaḥ

smṛtvā dharmopadeśaṃ tvaṃ muhūrtaṃ kṣama pāṇḍava
iroquois legend myth and legend| myth scottish
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 66