Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 10

Book 9. Chapter 10

The Mahabharata In Sanskrit


Book 9

Chapter 10

1

[स]

तस्मिन विलुलिते सैन्ये वध्यमाने परस्परम

दरवमाणेषु यॊधेषु निनदत्सु च दन्तिषु

2

कूजतां सतनतां चैव पदातीनां महाहवे

विद्रुतेषु महाराज हयेषु बहुधा तदा

3

परक्षये दारुणे जाते संहारे सर्वदेहिनाम

नानाशस्त्रसमावापे वयतिषक्त रथद्विपे

4

हर्षणे युद्धशौण्डानां भीरूणां भयवर्धने

गाहमानेषु यॊधेषु परस्परवधैषिषु

5

पराणादाने महाघॊरे वर्तमाने दुरॊदरे

संग्रामे घॊररूपे तु यम राष्ट्रविवर्धने

6

पाण्डवास तावकं सैन्यं वयधमन निशितैः शरैः

तथैव तावका यॊधा जग्नुः पाण्डवसैनिकान

7

तस्मिंस तथा वर्तमाने युद्धे भीरु भयावहे

पूर्वाह्णे चैव संप्राप्ते भास्करॊदयनं परति

8

लब्धलक्षाः परे राजन रक्षिताश च महात्मना

अयॊधयंस तव बलं मृत्युं कृत्वा निवर्तनम

9

बलिभिः पाण्डवैर दृप्तैर लब्धलक्षैः परहारिभिः

कौरव्य असीदत पृतना मृगीवाग्निसमाकुला

10

तां दृष्ट्वा सीदतीं सेनां पङ्के गाम इव दुर्बलाम

उज्जिहीर्षुस तदा शल्यः परायत पाण्डुचमूं परति

11

मद्रराजस तु संक्रुद्धॊ गृहीत्वा धनुर उत्तमम

अभ्यद्रवत संग्रामे पाण्डवान आततायिनः

12

पाण्डवाश च महाराज समरे जितकाशिनः

मद्रराजं समासाद्य विव्यधुर निशितैः शरैः

13

ततः शरशतैस तीक्ष्णैर मद्रराजॊ महाबलः

अर्दयाम आस तां सेनां धर्मराजस्य पश्यतः

14

परादुरासंस ततॊ राजन नानारूपण्य अनेकशः

चचाल शब्दं कुर्वाणा मही चापि सपर्वता

15

सदण्ड शूला दीप्ताग्राः शीर्यमाणाः समन्ततः

उल्का भूमिं दिवः पेतुर आहत्य रविमण्डलम

16

मृगश च माहिषाश चापि पक्षिणश च विशां पते

अपसव्यं तदा चक्रुः सेनां ते बहुशॊ नृप

17

ततस तद युद्धम अत्युग्रम अभवत संघचारिणाम

तथ सर्वाण्य अनीकानि संनिपत्य जनाधिप

अभ्ययुः कौरवा राजन पाण्डवानाम अनीकिनीम

18

शल्यस तु शरवर्षेण वर्षन्न इव सहस्रदृक

अभ्यवर्षद अदीनात्मा कुन्तीपुत्रं युधिष्ठिरम

19

भीमसेनं शरैश चापि रुक्मपुङ्खैः शिलाशितः

दरौपदेयांस तथा सर्वान माद्रीपुत्रौ च पाण्डवौ

20

धृष्टद्युम्नं च शैनेयं शिखण्डिनम अथापि च

एकैकं दशभिर बाणैर विव्याध च महाबलः

ततॊ ऽसृजद बाणवर्षं घर्मान्ते मघवान इव

21

ततः परभद्रका राजन सॊमकाश च सहस्रशः

पतिताः पात्यमानाश च दृश्यन्ते शल्य सायकैः

22

भरमराणाम इव वराताः शलभानाम इव वरजाः

हरादिन्य इव मेघेभ्यः शल्यस्य नयपतञ शराः

23

दविरदास तुरगाश चार्ताः पत्तयॊ रथिनस तथा

शल्यस्य बाणैर नयपतन बभ्रमुर वयनदंस तथा

24

आविष्ट इव मद्रेशॊ मन्युना पौरुषेण च

पराच्छादयद अरीन संख्ये कालसृष्ट इवान्तकः

विनर्दमानॊ मद्रेशॊ मेघह्रादॊ महाबलः

25

स वध्यमाना शल्येन पाण्डवानाम अनीकिनी

अजातशत्रुं कौन्तेयम अभ्यधावद युधिष्ठिरम

26

तां समर्प्य ततः संख्ये लघुहस्तः शितैः शरैः

शरवर्षेण महता युधिष्ठिरम अपीडयत

27

तम आपतन्तं पत्त्यश्वैः करुद्धॊ राजा युधिष्ठिरः

अवारयच छरैस तीक्ष्णैर मत्तं दविपम इवाङ्कुशैः

28

तस्य शल्यः शरं घॊरं मुमॊचाशीविषॊपमम

सॊ ऽभयविध्यन महात्मानं वेगेनाभ्यपतच च गाम

29

ततॊ वृकॊदरः करुद्धः शल्यं विव्याध सप्तभिः

पञ्चभिः सहदेवस तु नकुलॊ दशभिः शरैः

30

दरौपदेयाश च शत्रुघ्नं शूरम आर्तायनिं शरैः

अभ्यवर्षन महाभागं मेघा इव महीधरम

31

ततॊ दृष्ट्वा तुद्यमानं शल्यं पार्थैः समन्ततः

कृतवर्मा कृपश चैव संक्रुद्धाव अभ्यधावताम

32

उलूकश च पतत्री च शकुनिश चापि सौबलः

समयमानश च शनकैर अश्वत्थामा महारथः

तव पुत्राश च कार्त्स्न्येन जुगुपुः शल्यम आहवे

33

भीमसेनं तरिभिर विद्ध्वा कृतवर्मा शिलीमुखैः

बाणवर्णेण महता करुद्ध रूपम अवारयत

34

धृष्टद्युम्नं कृपः करुद्धॊ बाणवर्णैर अपीडयत

दरौपदेयांश च शकुनिर यमौ च दरौणिर अभ्ययात

35

दुर्यॊधनॊ युधां शरेष्ठाव आहवे केशवार्जुनौ

समभ्ययाद उग्रतेजाः शरैश चाभ्यहनद बली

36

एवं दवंद्व शतान्य आसंस तवदीयानां परिः सह

घॊररूपाणि चित्राणि तत्र तत्र विशां पते

37

ऋश्य वर्णाञ जघानाश्वान भॊजॊ भीमस्य संयुगे

सॊ ऽवतीर्य रथॊपस्थाद धताश्वः पाण्डुनन्दनः

कालॊ दण्डम इवॊद्यम्य गदापाणिर अयुध्यत

38

परमुखे सहदेवस्य जघानाश्वांश च मद्रराट

ततः शल्यस्य तनयं सहदेवॊ ऽसिनावधीत

39

गौतमः पुनर आचार्यॊ धृष्टद्युम्नम अयॊधयत

असंभ्रान्तम असंभ्रान्तॊ यत्नवान यत्नवत्तरम

40

दरौपदेयांस तथा वीरान एकैकं दशभिः शरैः

अविध्यद आचार्य सुतॊ नातिक्रुद्धः समयन्न इव

41

शल्यॊ ऽपि राजन संक्रुद्धॊ निघ्नन सॊमक पाण्डवान

पुनर एव शितैर बाणैर युधिष्ठिरम अपीडयत

42

तस्य भीमॊ रणे करुद्धः संदष्ट दशनच छदः

विनाशायाभिसंधाय गदाम आदत्त वीर्यवान

43

यमदण्डप्रतीकाशां कलरात्रिम इवॊद्यताम

गजवाजिमनुष्याणां पराणान्त करणीम अपि

44

हेमपट्ट परिक्षिप्ताम उल्कां परज्वलिताम इव

शैक्यां वयालीम इवात्युग्रां वज्रकल्पाम अयॊ मयीम

45

चन्दनागुरुपङ्काक्तां परमदाम ईप्सिताम इव

वसा मेदॊ मृगादिग्धां जिह्वां वैवस्वतीम इव

46

पटु घण्टा रव शतां वासवीम अशनीम इव

निर्मुक्ताशीविषाकारां पृक्तां गजमदैर अपि

47

तरासनीं रिपुसैन्यानां सवसैन्यपरिहर्षिणीम

मनुष्यलॊके विख्यातां गिरिशृङ्गविदारिणीम

48

यया कौलास भवने महेश्वर सखं बली

आह्वयाम आस कौन्तेयः संक्रुद्धम अलकाधिपम

49

यया मायाविनॊ दृप्तान सुबहून धनदालये

जघान गुह्यकान करुद्धॊ मन्दारार्थे महाबलः

निवार्यमाणॊ बहुभिर दरौपद्याः परियम आस्थितः

50

तां वज्रं मणिरत्नौघाम अष्टाश्रिं वज्रगौरवाम

समुद्यम्य महाबाहुः शल्यम अभ्यद्द्रवद रणे

51

गदया युद्धकुशलस तया दारुणनादया

पॊठयाम आस शल्यस्य चतुरॊ ऽशवान महाजवान

52

ततः शल्यॊ रणे करुद्धः पीने वक्षसि तॊमरम

निचखान नदन वीरॊ वर्म भित्त्वा च सॊ ऽभयगात

53

वृकॊदरस तव अस्मभ्रातस तम एवॊद्धृत्य तॊमरम

यन्तारं मद्रराजस्य निर्बिभेद ततॊ हृदि

54

स भिन्नवर्मा रुधिरं वमन वित्रस्तमानसः

पपाताभिमुहॊ दीनॊ मद्रराजस तव अपाक्रमत

55

कृतप्रतिकृतं दृष्ट्वा शल्यॊ विस्मितमानसः

गदाम आश्रित्य धीरात्मा परत्यमित्रम अवैक्षत

56

ततः सुमनसः पार्था भीमसेनम अपूजयन

तद दृष्ट्वा कर्मसंग्रामे घॊरम अक्लिष्टकर्मणः

1

[s]

tasmin vilulite sainye vadhyamāne parasparam

dravamāṇeṣu yodheṣu ninadatsu ca dantiṣu

2

kūjatāṃ stanatāṃ caiva padātīnāṃ mahāhave

vidruteṣu mahārāja hayeṣu bahudhā tadā

3

prakṣaye dāruṇe jāte saṃhāre sarvadehinām

nānāśastrasamāvāpe vyatiṣakta rathadvipe

4

harṣaṇe yuddhaśauṇḍānāṃ bhīrūṇāṃ bhayavardhane

gāhamāneṣu yodheṣu parasparavadhaiṣiṣu

5

prāṇādāne mahāghore vartamāne durodare

saṃgrāme ghorarūpe tu yama rāṣṭravivardhane

6

pāṇḍavās tāvakaṃ sainyaṃ vyadhaman niśitaiḥ śaraiḥ

tathaiva tāvakā yodhā jagnuḥ pāṇḍavasainikān

7

tasmiṃs tathā vartamāne yuddhe bhīru bhayāvahe

pūrvāhṇe caiva saṃprāpte bhāskarodayanaṃ prati

8

labdhalakṣāḥ pare rājan rakṣitāś ca mahātmanā

ayodhayaṃs tava balaṃ mṛtyuṃ kṛtvā nivartanam

9

balibhiḥ pāṇḍavair dṛptair labdhalakṣaiḥ prahāribhiḥ

kauravy asīdat pṛtanā mṛgīvāgnisamākulā

10

tāṃ dṛṣṭvā sīdatīṃ senāṃ paṅke gām iva durbalām

ujjihīrṣus tadā śalyaḥ prāyat pāṇḍucamūṃ prati

11

madrarājas tu saṃkruddho gṛhītvā dhanur uttamam

abhyadravata saṃgrāme pāṇḍavān ātatāyina

12

pāṇḍavāś ca mahārāja samare jitakāśinaḥ

madrarājaṃ samāsādya vivyadhur niśitaiḥ śarai

13

tataḥ śaraśatais tīkṣṇair madrarājo mahābalaḥ

ardayām āsa tāṃ senāṃ dharmarājasya paśyata

14

prādurāsaṃs tato rājan nānārūpaṇy anekaśaḥ

cacāla śabdaṃ kurvāṇā mahī cāpi saparvatā

15

sadaṇḍa śūlā dīptāgrāḥ śīryamāṇāḥ samantataḥ

ulkā bhūmiṃ divaḥ petur āhatya ravimaṇḍalam

16

mṛgaś ca māhiṣāś cāpi pakṣiṇaś ca viśāṃ pate

apasavyaṃ tadā cakruḥ senāṃ te bahuśo nṛpa

17

tatas tad yuddham atyugram abhavat saṃghacāriṇām

tatha sarvāṇy anīkāni saṃnipatya janādhipa

abhyayuḥ kauravā rājan pāṇḍavānām anīkinīm

18

alyas tu śaravarṣeṇa varṣann iva sahasradṛk

abhyavarṣad adīnātmā kuntīputraṃ yudhiṣṭhiram

19

bhīmasenaṃ śaraiś cāpi rukmapuṅkhaiḥ śilāśitaḥ

draupadeyāṃs tathā sarvān mādrīputrau ca pāṇḍavau

20

dhṛṣṭadyumnaṃ ca śaineyaṃ śikhaṇḍinam athāpi ca

ekaikaṃ daśabhir bāṇair vivyādha ca mahābalaḥ

tato 'sṛjad bāṇavarṣaṃ gharmānte maghavān iva

21

tataḥ prabhadrakā rājan somakāś ca sahasraśaḥ

patitāḥ pātyamānāś ca dṛśyante śalya sāyakai

22

bhramarāṇām iva vrātāḥ śalabhānām iva vrajāḥ

hrādinya iva meghebhyaḥ śalyasya nyapatañ śarāḥ

23

dviradās turagāś cārtāḥ pattayo rathinas tathā

śalyasya bāṇair nyapatan babhramur vyanadaṃs tathā

24

viṣṭa iva madreśo manyunā pauruṣeṇa ca

prācchādayad arīn saṃkhye kālasṛṣṭa ivāntakaḥ

vinardamāno madreśo meghahrādo mahābala

25

sa vadhyamānā śalyena pāṇḍavānām anīkinī

ajātaśatruṃ kaunteyam abhyadhāvad yudhiṣṭhiram

26

tāṃ samarpya tataḥ saṃkhye laghuhastaḥ śitaiḥ śaraiḥ

śaravarṣeṇa mahatā yudhiṣṭhiram apīḍayat

27

tam āpatantaṃ pattyaśvaiḥ kruddho rājā yudhiṣṭhiraḥ

avārayac charais tīkṣṇair mattaṃ dvipam ivāṅkuśai

28

tasya śalyaḥ śaraṃ ghoraṃ mumocāśīviṣopamam

so 'bhyavidhyan mahātmānaṃ vegenābhyapatac ca gām

29

tato vṛkodaraḥ kruddhaḥ śalyaṃ vivyādha saptabhiḥ

pañcabhiḥ sahadevas tu nakulo daśabhiḥ śarai

30

draupadeyāś ca śatrughnaṃ śūram ārtāyaniṃ śaraiḥ

abhyavarṣan mahābhāgaṃ meghā iva mahīdharam

31

tato dṛṣṭvā tudyamānaṃ śalyaṃ pārthaiḥ samantataḥ

kṛtavarmā kṛpaś caiva saṃkruddhāv abhyadhāvatām

32

ulūkaś ca patatrī ca śakuniś cāpi saubalaḥ

smayamānaś ca śanakair aśvatthāmā mahārathaḥ

tava putrāś ca kārtsnyena jugupuḥ śalyam āhave

33

bhīmasenaṃ tribhir viddhvā kṛtavarmā śilīmukhaiḥ

bāṇavarṇeṇa mahatā kruddha rūpam avārayat

34

dhṛṣṭadyumnaṃ kṛpaḥ kruddho bāṇavarṇair apīḍayat

draupadeyāṃś ca śakunir yamau ca drauṇir abhyayāt

35

duryodhano yudhāṃ śreṣṭhāv āhave keśavārjunau

samabhyayād ugratejāḥ śaraiś cābhyahanad balī

36

evaṃ dvaṃdva śatāny āsaṃs tvadīyānāṃ pariḥ saha

ghorarūpāṇi citrāṇi tatra tatra viśāṃ pate

37

ya varṇāñ jaghānāśvān bhojo bhīmasya saṃyuge

so 'vatīrya rathopasthād dhatāśvaḥ pāṇḍunandanaḥ

kālo daṇḍam ivodyamya gadāpāṇir ayudhyata

38

pramukhe sahadevasya jaghānāśvāṃś ca madrarāṭ

tataḥ śalyasya tanayaṃ sahadevo 'sināvadhīt

39

gautamaḥ punar ācāryo dhṛṣṭadyumnam ayodhayat

asaṃbhrāntam asaṃbhrānto yatnavān yatnavattaram

40

draupadeyāṃs tathā vīrān ekaikaṃ daśabhiḥ śaraiḥ

avidhyad ācārya suto nātikruddhaḥ smayann iva

41

alyo 'pi rājan saṃkruddho nighnan somaka pāṇḍavān

punar eva śitair bāṇair yudhiṣṭhiram apīḍayat

42

tasya bhīmo raṇe kruddhaḥ saṃdaṣṭa daśanac chadaḥ

vināśāyābhisaṃdhāya gadām ādatta vīryavān

43

yamadaṇḍapratīkāśāṃ kalarātrim ivodyatām

gajavājimanuṣyāṇāṃ prāṇānta karaṇīm api

44

hemapaṭṭa parikṣiptām ulkāṃ prajvalitām iva

śaikyāṃ vyālīm ivātyugrāṃ vajrakalpām ayo mayīm

45

candanāgurupaṅkāktāṃ pramadām īpsitām iva

vasā medo mṛgādigdhāṃ jihvāṃ vaivasvatīm iva

46

paṭu ghaṇṭā rava śatāṃ vāsavīm aśanīm iva

nirmuktāśīviṣākārāṃ pṛktāṃ gajamadair api

47

trāsanīṃ ripusainyānāṃ svasainyapariharṣiṇīm

manuṣyaloke vikhyātāṃ giriśṛṅgavidāriṇīm

48

yayā kaulāsa bhavane maheśvara sakhaṃ balī

āhvayām āsa kaunteyaḥ saṃkruddham alakādhipam

49

yayā māyāvino dṛptān subahūn dhanadālaye

jaghāna guhyakān kruddho mandārārthe mahābalaḥ

nivāryamāṇo bahubhir draupadyāḥ priyam āsthita

50

tāṃ vajraṃ maṇiratnaughām aṣṭāśriṃ vajragauravām

samudyamya mahābāhuḥ śalyam abhyaddravad raṇe

51

gadayā yuddhakuśalas tayā dāruṇanādayā

poṭhayām āsa śalyasya caturo 'śvān mahājavān

52

tataḥ śalyo raṇe kruddhaḥ pīne vakṣasi tomaram

nicakhāna nadan vīro varma bhittvā ca so 'bhyagāt

53

vṛkodaras tv asmabhrātas tam evoddhṛtya tomaram

yantāraṃ madrarājasya nirbibheda tato hṛdi

54

sa bhinnavarmā rudhiraṃ vaman vitrastamānasaḥ

papātābhimuho dīno madrarājas tv apākramat

55

kṛtapratikṛtaṃ dṛṣṭvā śalyo vismitamānasaḥ

gadām āśritya dhīrātmā pratyamitram avaikṣata

56

tataḥ sumanasaḥ pārthā bhīmasenam apūjayan

tad dṛṣṭvā karmasaṃgrāme ghoram akliṣṭakarmaṇaḥ
book life the third decade| book decade guest
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 10