Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 13

Book 9. Chapter 13

The Mahabharata In Sanskrit


Book 9

Chapter 13

1

[स]

अर्जुनॊ दरौणिना विद्धॊ युद्धे बहुभिर आयसैः

तस्य चानुचरैः शूरैस तरिगर्तानां महारथैः

दरौणिं विव्याध समरे तरिभिर एव शिला मुखैः

2

तथेतरान महेष्वासान दवाभ्यां दवाभ्यां धनंजयः

भूयश चैव महाबाहुः शरवर्षैर अवाकिरत

3

शरकण्टकितास ते तु तावका भरतर्षभ

न जाहुः सामरे पार्थं वध्यमानाः शितैः शरैः

4

ते ऽरजुनं रथवंशेन दरॊणपुत्र पुरॊगमाः

अयॊधयन्त समरे परिवार्य महारथाः

5

तैस तु कषिप्ताः शरा राजन कार्तस्वरविभूषिताः

अर्जुनस्य रथॊपस्थं पूरयाम आसुर अञ्जसा

6

तथा कृष्णौ महेष्वासौ वृषभौ सर्वधन्विनाम

शरैर वीक्ष्य वितुन्नाङ्गौ परहृष्टौ युद्धदुर्मदौ

7

कूबरं रथचक्राणि ईषा यॊक्त्राणि चाभिभॊ

युगं चैवानुकर्षं च शरभूतम अभूत तदा

8

नैतादृशं दृष्टपूर्वं राजन नैव च नः शरुतम

यादृशं तत्र पार्थस्य तावकाः संप्रचक्रिरे

9

स रथः सर्वतॊ भाति चित्रपुङ्खैः शितैः शरैः

उल्का शतैः संप्रदीप्तं विमानम इव भूतले

10

ततॊ ऽरजुनॊ महाराज शरैः संनतपर्वभिः

अवाकिरत तां पृतनां मेघॊ वृष्ट्या यथाचलम

11

ते वध्यमानाः समरे पार्था नामाङ्कितैः शरैः

पार्थ भूतम अमन्यन्त परेक्षामाणास तथाविधम

12

ततॊ ऽदभुतशरज्वालॊ धनुः शब्दानिलॊ महान

सेनेन्धनं ददाहाशु तावकं पार्थ पावकः

13

चक्राणां पाततां चैव युगानां च धरातले

तूणीराणां पताकानां धवजानां च रथैः सह

14

ईषाणाम अनुकर्षाणां तरिवेणूनां च भारत

अक्षाणाम अथ यॊक्त्राणां परतॊदानां च सर्वशः

15

शिरसां पततां चैव कुण्डलॊष्णीष धारिणाम

भुजानां च महाराज सकन्धानां च समन्ततः

16

छत्त्राणां वयजनैः सार्धं मुकुटानां च राशयः

समदृश्यन्त पार्थस्य रथमार्गेषु भारत

17

अगम्यरूपा पृथिवी मांसशॊणितकर्दमा

बभूव भरतश्रेष्ठ रुद्रस्याक्रीडनं यथा

भीरूणां तरासजननी शूराणां हर्षवर्धनी

18

हत्वा तु समरे पार्थः सहस्रे दवे परंतप

रथानां सवरूथानां विधूमॊ ऽगनिर इव जवलन

19

यथा हि भगवान अग्निर जगद दग्ध्वा चराचरम

विधूमॊ दृश्यते राजंस तथा पार्थॊ महारथः

20

दरौणिस तु समरे दृष्ट्वा पाण्डवस्य पराक्रमम

रथेनातिपताकेन पाण्डवं परत्यवारयत

21

ताव उभौ पुरुषव्याघ्रौ शवेताश्वौ धन्विनां वरौ

समीयतुस तदा तूर्णं परस्परवधैषिणौ

22

तयॊर आसीन महाराज बाणवर्षं सुदारुणम

जीमूतानां यथा वृष्टिर तपान्ते भरतर्षभ

23

अन्यॊन्यस्पर्धिनौ तौ तु शरैः संनतपर्वभिः

ततक्षतुर मृधे ऽनयॊन्यं शृङ्गाभ्यां वृषभाव इव

24

तयॊर युद्धं महाराज चिरं समम इवाभवत

अस्त्राणां संगमश चैव घॊरस तत्राभवन महान

25

ततॊ ऽरजुनं दवादशभी रुक्मपुङ्खैः सुतेजनैः

वासुदेवं च दशभिर दरौणिर विव्याध भारत

26

ततः परहस्य बीभत्सुर वयाक्षिपद गाण्डिवं धनुः

मानयित्वा मुहूर्तं च गुरुपुत्रं महाहवे

27

वयश्व सूत रथं चक्रे सव्यसाची महारथः

मृदुपूर्वं ततश चैनं तरिभिर विव्याध सायकैः

28

हताश्वे तु रथे तिष्ठन दरॊणपुत्रस तव अयॊ मयम

मुसलं पाण्डुपुत्राय चिक्षेप परिघॊपमम

29

तम आपतन्तं सहसा हेमपट्ट विभूषितम

चिच्छेद सप्तधा वीरः पार्तः शत्रुनिबर्हणः

30

स चछिन्नं मुसलं दृष्ट्वा दरौणिः परमकॊपनः

आददे परिघं घॊरं नगेन्द्रशिखरॊपमम

चिक्षेप चैव पार्थाय दरौणिर युद्धविशारदः

31

तम अन्तकम इव करुद्धं परिघं परेक्ष्य पाण्डवः

अर्जुनस तवरितॊ जघ्ने पञ्चभिः सायकॊत्तमैः

32

स चछिन्नः पतितॊ भूमौ पार्थ बाणैर महाहवे

दारयन पृथिवीन्द्राणां मनः शब्देन भारत

33

ततॊ ऽपरैस तरिभिर बाणैर दरौणिं विव्याध पाण्डवः

सॊ ऽतिविद्धॊ बलवता पार्थेन सुमहाबलः

न संभ्रान्तस तदा दरौणिः पौरुषे सवे वयवस्थितः

34

सुधर्मा तु ततॊ राजन भारद्वाजं महारथम

अवाकिरच छरव्रातैः सर्वक्षत्रस्य पश्यतः

35

ततस तु सुरथॊ ऽपय आजौ पाञ्चालानां महारथः

रथेन मेघघॊषेण दरौणिम एवाभ्यधावत

36

विकर्षन वै धनुःश्रेष्ठं सर्वभार सहं दृढम

जवलनाशीविषनिभैः शरैश चैनम अवाकिरत

37

सुरथं तु ततः करुद्धम आपतन्तं महारथम

चुकॊप समरे दरौणिर दण्डाहत इवॊरगः

38

तरिशिखां भरुकुटीं कृत्वा सृक्किणी परिलेलिहन

उद्वीक्ष्य सुरथं रॊषाद धनुर्ज्याम अवमृज्य च

मुमॊच तीष्णं नाराचं यमदण्डसमद्युतिम

39

स तस्य हृदयं भित्त्वा परविवेशातिवेगतः

शक्राशनिर इवॊत्सृष्टा विदार्य धरणीतलम

40

ततस तं पतितं भूमौ नाराचेन समाहतम

वज्रेणेव यथा शृङ्गं पर्वतस्य महाधनम

41

तस्मिंस तु निहते वीरे दरॊणपुत्रः परतापवान

आरुरॊह रथं तूर्णं तम एव रथिनां वरः

42

ततः सज्जॊ महाराज दरौणिर आहवदुर्मदः

अर्जुनं यॊधयाम आस संशप्तक वृतॊ रणे

43

तत्र युद्धं महच चासीद अर्जुनस्य परैः सह

मध्यंदिनगते सूर्ये यम राष्ट्रविवर्धनम

44

तत्राश्चर्यम अपश्याम दृष्ट्वा तेषां पराक्रमम

यद एकॊ युगपद वीरान समयॊधयद अर्जुनः

45

विमर्दस तु महान आसीद अर्जुनस्य परैः सह

शतक्रतॊर यथापूर्वं महत्या दैत्य सेनया

1

[s]

arjuno drauṇinā viddho yuddhe bahubhir āyasaiḥ

tasya cānucaraiḥ śūrais trigartānāṃ mahārathaiḥ

drauṇiṃ vivyādha samare tribhir eva śilā mukhai

2

tathetarān maheṣvāsān dvābhyāṃ dvābhyāṃ dhanaṃjayaḥ

bhūyaś caiva mahābāhuḥ śaravarṣair avākirat

3

arakaṇṭakitās te tu tāvakā bharatarṣabha

na jāhuḥ sāmare pārthaṃ vadhyamānāḥ śitaiḥ śarai

4

te 'rjunaṃ rathavaṃśena droṇaputra purogamāḥ

ayodhayanta samare parivārya mahārathāḥ

5

tais tu kṣiptāḥ śarā rājan kārtasvaravibhūṣitāḥ

arjunasya rathopasthaṃ pūrayām āsur añjasā

6

tathā kṛṣṇau maheṣvāsau vṛṣabhau sarvadhanvinām

śarair vīkṣya vitunnāṅgau prahṛṣṭau yuddhadurmadau

7

kūbaraṃ rathacakrāṇi īṣā yoktrāṇi cābhibho

yugaṃ caivānukarṣaṃ ca śarabhūtam abhūt tadā

8

naitādṛśaṃ dṛṣṭapūrvaṃ rājan naiva ca naḥ śrutam

yādṛśaṃ tatra pārthasya tāvakāḥ saṃpracakrire

9

sa rathaḥ sarvato bhāti citrapuṅkhaiḥ śitaiḥ śaraiḥ

ulkā śataiḥ saṃpradīptaṃ vimānam iva bhūtale

10

tato 'rjuno mahārāja śaraiḥ saṃnataparvabhiḥ

avākirat tāṃ pṛtanāṃ megho vṛṣṭyā yathācalam

11

te vadhyamānāḥ samare pārthā nāmāṅkitaiḥ śaraiḥ

pārtha bhūtam amanyanta prekṣāmāṇās tathāvidham

12

tato 'dbhutaśarajvālo dhanuḥ śabdānilo mahān

senendhanaṃ dadāhāśu tāvakaṃ pārtha pāvaka

13

cakrāṇāṃ pātatāṃ caiva yugānāṃ ca dharātale

tūṇīrāṇāṃ patākānāṃ dhvajānāṃ ca rathaiḥ saha

14

īṣāṇ
m anukarṣāṇāṃ triveṇūnāṃ ca bhārata

akṣāṇām atha yoktrāṇāṃ pratodānāṃ ca sarvaśa

15

irasāṃ patatāṃ caiva kuṇḍaloṣṇīa dhāriṇām

bhujānāṃ ca mahārāja skandhānāṃ ca samantata

16

chattrāṇāṃ vyajanaiḥ sārdhaṃ mukuṭānāṃ ca rāśayaḥ

samadṛśyanta pārthasya rathamārgeṣu bhārata

17

agamyarūpā pṛthivī māṃsaśoṇitakardamā

babhūva bharataśreṣṭha rudrasyākrīḍanaṃ yathā

bhīrūṇāṃ trāsajananī śūrāṇāṃ harṣavardhanī

18

hatvā tu samare pārthaḥ sahasre dve paraṃtapa

rathānāṃ savarūthānāṃ vidhūmo 'gnir iva jvalan

19

yathā hi bhagavān agnir jagad dagdhvā carācaram

vidhūmo dṛśyate rājaṃs tathā pārtho mahāratha

20

drauṇis tu samare dṛṣṭvā pāṇḍavasya parākramam

rathenātipatākena pāṇḍavaṃ pratyavārayat

21

tāv ubhau puruṣavyāghrau śvetāśvau dhanvināṃ varau

samīyatus tadā tūrṇaṃ parasparavadhaiṣiṇau

22

tayor āsīn mahārāja bāṇavarṣaṃ sudāruṇam

jīmūtānāṃ yathā vṛṣṭir tapānte bharatarṣabha

23

anyonyaspardhinau tau tu śaraiḥ saṃnataparvabhiḥ

tatakṣatur mṛdhe 'nyonyaṃ śṛgābhyāṃ vṛṣabhāv iva

24

tayor yuddhaṃ mahārāja ciraṃ samam ivābhavat

astrāṇāṃ saṃgamaś caiva ghoras tatrābhavan mahān

25

tato 'rjunaṃ dvādaśabhī rukmapuṅkhaiḥ sutejanaiḥ

vāsudevaṃ ca daśabhir drauṇir vivyādha bhārata

26

tataḥ prahasya bībhatsur vyākṣipad gāṇḍivaṃ dhanuḥ

mānayitvā muhūrtaṃ ca guruputraṃ mahāhave

27

vyaśva sūta rathaṃ cakre savyasācī mahārathaḥ

mṛdupūrvaṃ tataś cainaṃ tribhir vivyādha sāyakai

28

hatāśve tu rathe tiṣṭhan droṇaputras tv ayo mayam

musalaṃ pāṇḍuputrāya cikṣepa parighopamam

29

tam āpatantaṃ sahasā hemapaṭṭa vibhūṣitam

ciccheda saptadhā vīraḥ pārtaḥ śatrunibarhaṇa

30

sa cchinnaṃ musalaṃ dṛṣṭvā drauṇiḥ paramakopanaḥ

ādade parighaṃ ghoraṃ nagendraśikharopamam

cikṣepa caiva pārthāya drauṇir yuddhaviśārada

31

tam antakam iva kruddhaṃ parighaṃ prekṣya pāṇḍavaḥ

arjunas tvarito jaghne pañcabhiḥ sāyakottamai

32

sa cchinnaḥ patito bhūmau pārtha bāṇair mahāhave

dārayan pṛthivīndrāṇāṃ manaḥ śabdena bhārata

33

tato 'parais tribhir bāṇair drauṇiṃ vivyādha pāṇḍavaḥ

so 'tividdho balavatā pārthena sumahābalaḥ

na saṃbhrāntas tadā drauṇiḥ pauruṣe sve vyavasthita

34

sudharmā tu tato rājan bhāradvājaṃ mahāratham

avākirac charavrātaiḥ sarvakṣatrasya paśyata

35

tatas tu suratho 'py ājau pāñcālānāṃ mahārathaḥ

rathena meghaghoṣeṇa drauṇim evābhyadhāvata

36

vikarṣan vai dhanuḥśreṣṭhaṃ sarvabhāra sahaṃ dṛḍham

jvalanāśīviṣanibhaiḥ śaraiś cainam avākirat

37

surathaṃ tu tataḥ kruddham āpatantaṃ mahāratham

cukopa samare drauṇir daṇḍāhata ivoraga

38

triśikhāṃ bhrukuṭīṃ kṛtvā sṛkkiṇī parilelihan

udvīkṣya surathaṃ roṣād dhanurjyām avamṛjya ca

mumoca tīṣṇaṃ nārācaṃ yamadaṇḍasamadyutim

39

sa tasya hṛdayaṃ bhittvā praviveśātivegataḥ

śakrāśanir ivotsṛṣṭā vidārya dharaṇītalam

40

tatas taṃ patitaṃ bhūmau nārācena samāhatam

vajreṇeva yathā śṛgaṃ parvatasya mahādhanam

41

tasmiṃs tu nihate vīre droṇaputraḥ pratāpavān

āruroha rathaṃ tūrṇaṃ tam eva rathināṃ vara

42

tataḥ sajjo mahārāja drauṇir āhavadurmadaḥ

arjunaṃ yodhayām āsa saṃśaptaka vṛto raṇe

43

tatra yuddhaṃ mahac cāsīd arjunasya paraiḥ saha

madhyaṃdinagate sūrye yama rāṣṭravivardhanam

44

tatrāścaryam apaśyāma dṛṣṭvā teṣāṃ parākramam

yad eko yugapad vīrān samayodhayad arjuna

45

vimardas tu mahān āsīd arjunasya paraiḥ saha

śatakrator yathāpūrvaṃ mahatyā daitya senayā
zend avesta| the zend avesta
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 13