Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 23

Book 9. Chapter 23

The Mahabharata In Sanskrit


Book 9

Chapter 23

1

[स]

तस्मिञ शब्दे मृदौ जाते पाण्डवैर निहते बले

अश्वैः सप्तशतैः शिष्टैर उपावर्तत सौबलः

2

स यात्वा वाहिनीं तूर्णम अब्रवीत तवरयन युधि

युध्यध्वम इति संहृष्टाः पुनः पुनर अरिंदमः

अपृच्छत कषत्रियांस तत्र कव नु राजा महारथः

3

शकुनेस तु वचः शरुत्वा त ऊचुर भरतर्षभ

असौ तिष्ठति कौरव्यॊ रणमध्ये महारथः

4

यत्रैतत सुमहच छस्त्रं पूर्णचन्द्र समप्रभम

यत्रैते सतल तराणा रथास तिष्ठन्ति दंशिताः

5

यत्रैष शब्दस तुमुलः पर्जन्यनिनदॊपमः

तत्र गच्छ दरुतं राजंस ततॊ दरक्ष्यसि कौरवम

6

एवम उक्तस तु तैः शूरैः शकुनिः सौबलस तदा

परययौ तत्र यत्रासौ पुत्रस तव नराधिप

सर्वतः संवृतॊ वीरैः समरेष्व अनिवर्तिभिः

7

ततॊ दुर्यॊधनं दृष्ट्वा रथानीके वयवस्थितम

सरथांस तावकान सर्वान हर्षयञ शकुनिस ततः

8

दुर्यॊधनम इदं वाक्यं हृष्टरूपॊ विशां पते

कृतकार्यम इवात्मानं मन्यमानॊ ऽबरवीन नृपम

9

जहि राजन रथानीकम अश्वाः सर्वे जिता मया

नात्यक्त्वा जीवितं संख्ये शक्यॊ जेतुं युधिष्ठिरः

10

हते तस्मिन रथानीके पाण्डवेनाभिपालिते

गजान एतान हनिष्यामः पदातींश चेतरांस तथा

11

शरुत्वा तु वचनं तस्य तावका जयगृद्धिनः

जवेनाभ्यपतन हृष्टाः पाणड्वानाम अनीकिनीम

12

सर्वे विवृततूणीराः परगृहीतशरासनाः

शरासनानि धुन्वानाः सिंहनादं परचक्रिरे

13

ततॊ जयातलनिर्घॊषः पुनर आसीद विशां पते

परादुरासीच छराणां च सुमुक्तानां सुदारुणः

14

तान समीपगतान दृष्ट्वा जवेनॊद्यत कार्मुकान

उवाच देवकीपुत्रं कुन्तीपुत्रॊ धनंजयः

15

चॊदयाश्वान असंभ्रान्तः परविशैतद बलार्णवम

अन्तम अद्य गमिष्यामि शत्रूणां निशितैः शरैः

16

अष्टादश दिनान्य अद्य युद्धस्यास्य जनार्दन

वर्तमानस्य महतः समासद्य परस्परम

17

अनन्त कल्पा धवजिनी भूत्वा हय एषां महात्मनाम

कषयम अद्य गता युद्धे पश्य दैवं यथाविधम

18

समुद्रकल्पं तु बलं धार्तराष्ट्रस्य माधव

अस्मान आसाद्य संजात्म गॊष्पदॊपमम अच्युत

19

हते भीष्मे च संदध्याच छिवं सयाद इह माधव

न च तत कृतवान मूढॊ धार्तराष्ट्रः सुबालिशः

20

उक्तं भीष्मेण यद वाक्यं हितं पथ्यं च माधव

तच चापि नासौ कृतवान वीतबुद्धिः सुयॊधनः

21

तस्मिंस तु पतिते भीष्मे परच्युते पृथिवीतले

न जाने कारणं किं नु येन युद्धम अवर्तत

22

मूढांस तु सर्वथा मन्ये धार्तराष्ट्रान सुबालिशान

पतिते शंतनॊः पुत्रे ये ऽकार्षुः संयुगं पुनः

23

अनन्तरं च निहते दरॊणे बरह्म विदां वरे

राधेये च विकर्णे च नैवाशाम्यत वैशसम

24

अल्पावशिष्टे सैन्ये ऽसमिन सूतपुत्रे च पातिते

सपुत्रे वै नरव्याघ्रे नैवाशाम्यत वैशसम

25

शरुतायुषि हते शूरे जलसंधे च पौरवे

शरुतायुधे च नृपतौ नैवाशाम्यत वैशसम

26

भूरिश्रवसि शल्ये च शाल्वे चैव जनार्दन

आवन्त्येषु च वीरेषु नैवाशाम्यत वैशसम

27

जयद्रथे च निहते राक्षसे चाप्य अलायुधे

बाह्लिके सॊमदत्ते च नैवाशाम्यत वैशसम

28

भगदत्ते हते शूरे काम्बॊजे च सुदक्षिणे

दुःशासने च निहते नैवाशाम्यत वैशसम

29

दृष्ट्वा च निहताञ शूरान पृथन माण्डलिकान नृपान

बलिनश च रणे कृष्ण नैवाशाम्यत वैशसम

30

अक्षौहिणीपतीन दृष्ट्वा भीमसेनेन पातितान

मॊहाद वा यदि वा लॊभान नैवाशाम्यत वैशसम

31

कॊ नु राजकुले जातः कौरवेयॊ विशेषतः

निरर्थकं महद वैरं कुर्याद अन्यः सुयॊधनात

32

गुणतॊ ऽभयधिकं जञत्वा बलतः शौर्यतॊ ऽपि वा

अमूढः कॊ नु युध्येत जनान पराज्ञॊ हिताहितम

33

यन न तस्य मनॊ हय आसीत तवयॊक्तस्य हितं वचः

परशमे पाण्डवैः सार्धं सॊ ऽनयस्य शृणुयात कथम

34

येन शांतनवॊ भीष्मॊ दरॊणॊ विदुर एव च

परत्याख्याताः शमस्यार्थे किं नु तस्याद्य भेषजम

35

मौर्ख्याद्येन पिता वृद्धः परत्याख्यातॊ जनार्दन

तथा माता हितं वाक्यं भाषमाणा हितैषिणी

परत्याख्याता हय असत्कृत्य स कस्मै रॊचयेद वचः

36

कुलान्तक रणॊ वयक्तं जात एष जनार्दन

तथास्य दृश्यते चेष्टा नीतिश चैव विशां पते

नैष दास्यति नॊ राज्यम इति मे मतिर अच्युत

37

उक्तॊ ऽहं बहुशस तात विदुरेण महात्मना

न जीवन दास्यते भागं धार्तराष्ट्रः कथं चन

38

यावत पराणा धमिष्यन्ति धार्तराष्ट्रस्य मानद

तावद युष्मास्व अपापेषु परचरिष्यति पातकम

39

न स युक्तॊ ऽनयथा जेतुम ऋते वृद्धेन माधव

इत्य अब्रवीत सदा मां हि विदुरः सत्यदर्शनः

40

तत सर्वम अद्य जानामि वयवसायं दुरात्मनः

यद उक्तं वचनं तेन विदुरेण महात्मना

41

यॊ हि शरुत्वा वचः पथ्यं जामदग्न्याद यथातथम

अवामन्यत दुर्बुद्धिर धरुवं नाश मुखे सथितः

42

उक्तं हि बहुभिः सिद्धैर जातमात्रे सुयॊधने

एनं पराप्य दुरात्मानं कषयं कषत्रं गमिष्यति

43

तद इदं वचनं तेषां निरुक्तं वै जनार्दन

कषयं याता हि राजानॊ दुर्यॊधनकृते भृशम

44

सॊ ऽदय सर्वान रणे यॊधान निहनिष्यामि माधव

कषत्रियेषु हतेष्व आशु शून्ये च शिबिरे कृते

45

वधाय चात्मनॊ ऽसमाभिः संयुगं रॊचयिष्यति

तद अन्तं हि भवेद वैरम अनुमानेन माधव

46

एवं पश्यामि वार्ष्णेय चिन्तयन परज्ञया सवया

विदुरस्य च वाक्येन चेष्टया च दुरात्मनः

47

संयाहि भरतीं वीर यावद्धन्मि शितैः शरैः

दुर्यॊधनं दुरात्मानं वाहिनीं चास्य संयुगे

48

कषेमम अद्य करिष्यामि धर्मराजस्य माधव

हत्वैतद दुर्बलं सैन्यं धार्तराष्ट्रस्य पश्यतः

49

[स]

अभीशु हस्तॊ दाशार्हस तथॊक्तः सव्यसाचिना

तद बलौघम अमित्राणाम अभीतः पराविशद रणे

50

शरासनवरं घॊरं शक्तिकण्टक संवृतम

गदापरिघपन्थानं रथनागमहाद्रुमम

51

हयपत्तिलताकीर्णं गाहमानॊ महायशाः

वयच्चरत तत्र गॊविन्दॊ रथेनातिपताकिना

52

ते हयाः पाण्डुरा राजन वहन्तॊ ऽरजुनम आहवे

दिष्कु सर्वास्व अदृश्यन्त दाशार्हेण परचॊदिताः

53

ततः परायाद रथेनाजौ सव्यसाची परंतपः

किरञ शरशतांस तीक्ष्णान वारिधारा इवाम्बुदः

54

परादुरासीन महाञ शब्दः शराणां नतपर्वणाम

इषुभिश छाद्यमानानां समरे सव्यसाचिना

55

असज्जन्तस तनुत्रेषु शरौघाः परापतन भुवि

इन्द्राशनिसमस्पर्शा गाण्डीवप्रेषिताः शराः

56

नरान नागान समाहत्य हयांश चापि विशां पते

अपतन्त रणे बाणाः पतंगा इव घॊषिणः

57

आसीत सर्वम अवच्छन्नं गाण्डीवप्रेषितैः शरैः

न पराज्ञायन्त समरे दिशॊ वा परदिशॊ ऽपि वा

58

सर्वम आसीज जगत पूर्णं पार्थ नामाङ्कितैः शरैः

रुक्मपुङ्खैस तैलधौतैः कर्मार परिमार्जितैः

59

ते दह्यमानाः पार्थेन पावकेनेव कुञ्जराः

समासीदन्त कौरव्या वध्यमानाः शितैः शरैः

60

शरचाप धरः पार्थः परज्वजन्न इव भारत

ददाह समरे यॊधान कक्षम अग्निर इव जवलन

61

यथा वनान्ते वनपैर विसृष्टः; कक्षं दहेत कृष्ण गतिः सघॊषः

भूरि दरुमं शुष्कलता वितानं; भृशं समृद्धॊ जवलनः परतापी

62

एवं स नाराचगणप्रतापी; शरार्चिर उच्चावचतिग्मतेजाः

ददाह सर्वां तव पुत्र सेनाम; अमृष्यमाणस तरसा तरस्वी

63

तस्येषवः पराणहराः सुमुक्ता; नासज्जन वै वर्मसु रुक्मपुङ्खाः

न च दवितीयं परमुमॊच बाणं; नरे हये वा परमद्विपे वा

64

अनेकरूपाकृतिभिर हि बाणैर; महारथानीकम अनुप्रविश्य

स एव एकस तव पुत्र सेनां; जघान दैत्यान इव वज्रपाणिः

1

[s]

tasmiñ śabde mṛdau jāte pāṇḍavair nihate bale

aśvaiḥ saptaśataiḥ śiṣṭair upāvartata saubala

2

sa yātvā vāhinīṃ tūrṇam abravīt tvarayan yudhi

yudhyadhvam iti saṃhṛṣṭāḥ punaḥ punar ariṃdamaḥ

apṛcchat kṣatriyāṃs tatra kva nu rājā mahāratha

3

akunes tu vacaḥ śrutvā ta ūcur bharatarṣabha

asau tiṣṭhati kauravyo raṇamadhye mahāratha

4

yatraitat sumahac chastraṃ pūrṇacandra samaprabham

yatraite satala trāṇā rathās tiṣṭhanti daṃśitāḥ

5

yatraiṣa śabdas tumulaḥ parjanyaninadopamaḥ

tatra gaccha drutaṃ rājaṃs tato drakṣyasi kauravam

6

evam uktas tu taiḥ śūraiḥ śakuniḥ saubalas tadā

prayayau tatra yatrāsau putras tava narādhipa

sarvataḥ saṃvṛto vīraiḥ samareṣv anivartibhi

7

tato duryodhanaṃ dṛṣṭvā rathānīke vyavasthitam

sarathāṃs tāvakān sarvān harṣayañ śakunis tata

8

duryodhanam idaṃ vākyaṃ hṛṣṭarūpo viśāṃ pate

kṛtakāryam ivātmānaṃ manyamāno 'bravīn nṛpam

9

jahi rājan rathānīkam aśvāḥ sarve jitā mayā

nātyaktvā jīvitaṃ saṃkhye śakyo jetuṃ yudhiṣṭhira

10

hate tasmin rathānīke pāṇḍavenābhipālite

gajān etān haniṣyāmaḥ padātīṃś cetarāṃs tathā

11

rutvā tu vacanaṃ tasya tāvakā jayagṛddhinaḥ

javenābhyapatan hṛṣṭāḥ pāṇaḍvānām anīkinīm

12

sarve vivṛtatūṇīrāḥ pragṛhītaśarāsanāḥ

arāsanāni dhunvānāḥ siṃhanādaṃ pracakrire

13

tato jyātalanirghoṣaḥ punar āsīd viśāṃ pate

prādurāsīc charāṇāṃ ca sumuktānāṃ sudāruṇa

14

tān samīpagatān dṛṣṭvā javenodyata kārmukān

uvāca devakīputraṃ kuntīputro dhanaṃjaya

15

codayāśvān asaṃbhrāntaḥ praviśaitad balārṇavam

antam adya gamiṣyāmi śatrūṇāṃ niśitaiḥ śarai

16

aṣṭādaśa dināny adya yuddhasyāsya janārdana

vartamānasya mahataḥ samāsadya parasparam

17

ananta kalpā dhvajinī bhūtvā hy eṣāṃ mahātmanām

kṣayam adya gatā yuddhe paśya daivaṃ yathāvidham

18

samudrakalpaṃ tu balaṃ dhārtarāṣṭrasya mādhava

asmān āsādya saṃjātma goṣpadopamam acyuta

19

hate bhīṣme ca saṃdadhyāc chivaṃ syād iha mādhava

na ca tat kṛtavān mūḍho dhārtarāṣṭraḥ subāliśa

20

uktaṃ bhīṣmeṇa yad vākyaṃ hitaṃ pathyaṃ ca mādhava

tac cāpi nāsau kṛtavān vītabuddhiḥ suyodhana

21

tasmiṃs tu patite bhīṣme pracyute pṛthivītale

na jāne kāraṇaṃ kiṃ nu yena yuddham avartata

22

mūḍhāṃs tu sarvathā manye dhārtarāṣṭrān subāliśān

patite śaṃtanoḥ putre ye 'kārṣuḥ saṃyugaṃ puna

23

anantaraṃ ca nihate droṇe brahma vidāṃ vare

rādheye ca vikarṇe ca naivāśāmyata vaiśasam

24

alpāvaśiṣṭe sainye 'smin sūtaputre ca pātite

saputre vai naravyāghre naivāśāmyata vaiśasam

25

rutāyuṣi hate śūre jalasaṃdhe ca paurave

śrutāyudhe ca nṛpatau naivāśāmyata vaiśasam

26

bhūriśravasi śalye ca śālve caiva janārdana

āvantyeṣu ca vīreṣu naivāśāmyata vaiśasam

27

jayadrathe ca nihate rākṣase cāpy alāyudhe

bāhlike somadatte ca naivāśāmyata vaiśasam

28

bhagadatte hate śūre kāmboje ca sudakṣiṇe

duḥśāsane ca nihate naivāśāmyata vaiśasam

29

dṛṣṭvā ca nihatāñ śūrān pṛthan māṇḍalikān nṛpān

balinaś ca raṇe kṛṣṇa naivāśāmyata vaiśasam

30

akṣauhiṇīpatīn dṛṣṭvā bhīmasenena pātitān

mohād vā yadi vā lobhān naivāśāmyata vaiśasam

31

ko nu rājakule jātaḥ kauraveyo viśeṣataḥ

nirarthakaṃ mahad vairaṃ kuryād anyaḥ suyodhanāt

32

guṇato 'bhyadhikaṃ jñatvā balataḥ śauryato 'pi vā

amūḍhaḥ ko nu yudhyeta janān prājño hitāhitam

33

yan na tasya mano hy āsīt tvayoktasya hitaṃ vacaḥ

praśame pāṇḍavaiḥ sārdhaṃ so 'nyasya śṛṇuyāt katham

34

yena śāṃtanavo bhīṣmo droṇo vidura eva ca

pratyākhyātāḥ śamasyārthe kiṃ nu tasyādya bheṣajam

35

maurkhyādyena pitā vṛddhaḥ pratyākhyāto janārdana

tathā mātā hitaṃ vākyaṃ bhāṣamāṇā hitaiṣiṇī

pratyākhyātā hy asatkṛtya sa kasmai rocayed vaca

36

kulāntaka raṇo vyaktaṃ jāta eṣa janārdana

tathāsya dṛśyate ceṣṭā nītiś caiva viśāṃ pate

naiṣa dāsyati no rājyam iti me matir acyuta

37

ukto 'haṃ bahuśas tāta vidureṇa mahātmanā

na jīvan dāsyate bhāgaṃ dhārtarāṣṭraḥ kathaṃ cana

38

yāvat prāṇā dhamiṣyanti dhārtarāṣṭrasya mānada

tāvad yuṣmāsv apāpeṣu pracariṣyati pātakam

39

na sa yukto 'nyathā jetum ṛte vṛddhena mādhava

ity abravīt sadā māṃ hi viduraḥ satyadarśana

40

tat sarvam adya jānāmi vyavasāyaṃ durātmanaḥ

yad uktaṃ vacanaṃ tena vidureṇa mahātmanā

41

yo hi śrutvā vacaḥ pathyaṃ jāmadagnyād yathātatham

avāmanyata durbuddhir dhruvaṃ nāśa mukhe sthita

42

uktaṃ hi bahubhiḥ siddhair jātamātre suyodhane

enaṃ prāpya durātmānaṃ kṣayaṃ kṣatraṃ gamiṣyati

43

tad idaṃ vacanaṃ teṣāṃ niruktaṃ vai janārdana

kṣayaṃ yātā hi rājāno duryodhanakṛte bhṛśam

44

so 'dya sarvān raṇe yodhān nihaniṣyāmi mādhava

kṣatriyeṣu hateṣv āśu śūnye ca śibire kṛte

45

vadhāya cātmano 'smābhiḥ saṃyugaṃ rocayiṣyati

tad antaṃ hi bhaved vairam anumānena mādhava

46

evaṃ paśyāmi vārṣṇeya cintayan prajñayā svayā

vidurasya ca vākyena ceṣṭayā ca durātmana

47

saṃyāhi bharatīṃ vīra yāvaddhanmi śitaiḥ śaraiḥ

duryodhanaṃ durātmānaṃ vāhinīṃ cāsya saṃyuge

48

kṣemam adya kariṣyāmi dharmarājasya mādhava

hatvaitad durbalaṃ sainyaṃ dhārtarāṣṭrasya paśyata

49

[s]

abhīśu hasto dāśārhas tathoktaḥ savyasācinā

tad balaugham amitrāṇām abhītaḥ prāviśad raṇe

50

arāsanavaraṃ ghoraṃ śaktikaṇṭaka saṃvṛtam

gadāparighapanthānaṃ rathanāgamahādrumam

51

hayapattilatākīrṇaṃ gāhamāno mahāyaśāḥ

vyaccarat tatra govindo rathenātipatākinā

52

te hayāḥ pāṇḍurā rājan vahanto 'rjunam āhave

diṣku sarvāsv adṛśyanta dāśārheṇa pracoditāḥ

53

tataḥ prāyād rathenājau savyasācī paraṃtapaḥ

kirañ śaraśatāṃs tīkṣṇān vāridhārā ivāmbuda

54

prādurāsīn mahāñ śabdaḥ śarāṇāṃ nataparvaṇām

iṣubhiś chādyamānānāṃ samare savyasācinā

55

asajjantas tanutreṣu śaraughāḥ prāpatan bhuvi

indrāśanisamasparśā gāṇḍīvapreṣitāḥ śarāḥ

56

narān nāgān samāhatya hayāṃś cāpi viśāṃ pate

apatanta raṇe bāṇāḥ pataṃgā iva ghoṣiṇa

57

sīt sarvam avacchannaṃ gāṇḍīvapreṣitaiḥ śaraiḥ

na prājñāyanta samare diśo vā pradiśo 'pi vā

58

sarvam āsīj jagat pūrṇaṃ pārtha nāmāṅkitaiḥ śaraiḥ

rukmapuṅkhais tailadhautaiḥ karmāra parimārjitai

59

te dahyamānāḥ pārthena pāvakeneva kuñjarāḥ

samāsīdanta kauravyā vadhyamānāḥ śitaiḥ śarai

60

aracāpa dharaḥ pārthaḥ prajvajann iva bhārata

dadāha samare yodhān kakṣam agnir iva jvalan

61

yathā vanānte vanapair visṛṣṭaḥ; kakṣaṃ dahet kṛṣṇa gatiḥ saghoṣaḥ

bhūri drumaṃ śuṣkalatā vitānaṃ; bhṛśaṃ samṛddho jvalanaḥ pratāpī

62

evaṃ sa nārācagaṇapratāpī; śarārcir uccāvacatigmatejāḥ

dadāha sarvāṃ tava putra senām; amṛṣyamāṇas tarasā tarasvī

63

tasyeṣavaḥ prāṇaharāḥ sumuktā; nāsajjan vai varmasu rukmapuṅkhāḥ

na ca dvitīyaṃ pramumoca bāṇaṃ; nare haye vā paramadvipe vā

64

anekarūpākṛtibhir hi bāṇair; mahārathānīkam anupraviśya

sa eva ekas tava putra senāṃ; jaghāna daityān iva vajrapāṇiḥ
thanks for keeping me in mind| mind succe
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 23