Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 27

Book 9. Chapter 27

The Mahabharata In Sanskrit


Book 9

Chapter 27

1

[स]

तस्मिन परवृत्ते संग्रामे नरवाजि गजक्षये

शकुनिः सौबलॊ राजन सहदेवं समभ्ययात

2

ततॊ ऽसयापततस तूर्णं सहदेवः परतापवान

शरौघान परेषयाम आस पतङ्गान इव शीघ्रगान

उलूकश च रणे भीमं विव्याध दशभिः शरैः

3

शकुनिस तु महाराज भीमं विद्ध्वा तरिभिः शरैः

सायकानां नवत्या वै सहदेवम अवाकिरत

4

ते शूराः समरे राजन समासाद्य परस्परम

विव्यधुर निशितैर बाणैः कङ्कबर्हिण वाजितैः

सवर्णपुङ्खैः शिला धौतैर आ कर्णात परहितैः शरैः

5

तेषां चापा भुजॊत्सृष्टा शरवृष्टिर विशां पते

आच्छादयद दिशः सर्वा धाराभिर इव तॊयदः

6

ततः करुद्धॊ रणे भीमः सहदेवश च भारत

चेरतुः कदनं संख्ये कुर्वन्तौ सुमहाबलौ

7

ताभ्यां शरशतैश छन्नं तद बलं तव भारत

अन्धकारम इवाकाशम अभवत तत्र तत्र ह

8

अश्वैर विपरिधावद्भिः शरच छन्नैर विशां पते

तत्र तत्र कृतॊ मार्गॊ विकर्षद्भिर हतान बहून

9

निहतानां हयानां च सहैव हययॊधिभिः

वर्मभिर विनिकृत्तैश च परासैश छिन्नैश च मारिष

संछन्ना पृथिवी जज्ञे कुसुमैः शबला इव

10

यॊधास तत्र महाराज समासाद्य परस्परम

वयचरन्त रणे करुद्धा विनिघ्नन्तः परस्परम

11

उद्वृत्तनयनै रॊषात संदष्टौष्ठ पुटैर मुखैः

सकुण्डलैर मही छन्ना पद्मकिञ्जल्क संनिभैः

12

भुजैश छिनैर महाराज नागराजकरॊपमैः

साङ्गदैः सतनुत्रैश च सासि परासपरश्वधैः

13

कबन्धैर उत्थितैश छिन्नैर नृत्यद्भिश चापरैर युधि

करव्यादगणसंकीर्णा घॊराभुत पृथिवी विभॊ

14

अल्पावशिष्टे सैन्ये तु कौरवेयान महाहवे

परहृष्टाः पाण्डवा भूत्वा निन्यिरे यमसादनम

15

एतस्मिन्न अन्तरे शूरः सौबलेयः परतापवान

परासेन साहदेवस्य शिरसि पराहरद भृशम

स विह्वलॊ महाराज रथॊपस्थ उपाविशत

16

सहदेवं तथा दृष्ट्वा भीमसेनः परतापवान

सर्वसैन्यानि संक्रुद्धॊ वारयाम आस भारत

17

निर्बिभेद च नाराचैः शतशॊ ऽथ सहस्रशः

विनिर्भिद्याकरॊच चैव सिंहनादम अरिंदम

18

तेन शब्देन वित्रस्ताः सर्वे सहयवारणाः

पराद्रवन सहसा भीताः शकुनेश च पदानुगाः

19

परभग्नान अथ तान दृष्ट्वा राजा दुर्यॊधनॊ ऽबरवीत

निवर्तध्वम अधर्मज्ञा युध्यध्वं किं सृतेन वः

20

इह कीर्तिं समाधाय परेत्य लॊकान समश्नुते

पराणाञ जहाति यॊ वीरॊ युधि पृष्ठम अदर्शयन

21

एवम उक्तास तु ते राज्ञा सौबलस्य पदानुगाः

पाण्डवान अभ्यवर्तन्त मृत्युं कृत्वा निवर्तनम

22

दरवद्भिस तत्र राजेन्द्र कृतः शब्दॊ ऽतिदारुणः

कषुब्धसागरसंकाशः कषुभितः सर्वतॊ ऽभवत

23

तांस तदापततॊ दृष्ट्वा सौबलस्य पदानुगान

परत्युद्ययुर महाराज पाण्डवा विजये वृताः

24

परत्याश्वस्य च दुर्धर्षः सहदेवॊ विशां पते

शकुनिं दशभिर विद्ध्वा हयांश चास्य तरिभिः शरैः

धनुश चिच्छेद च शरैः सौबलस्य हसन्न इव

25

अथान्यद धनुर आदाय शकुनिर युद्धदुर्मदः

विव्याध नकुलं षष्ट्या भीमसेनं च सप्तभिः

26

उलूकॊ ऽपि महाराज भीमं विव्याध सप्तभिः

सहदेवं च सप्तत्या परीप्सन पितरं रणे

27

तं भीमसेनः समरे विव्याध निशितैः शरैः

शकुनिं च चतुःषष्ट्या पार्श्वस्थांश च तरिभिस तरिभिः

28

ते हन्यमाना भीमेन नाराचैस तैलपायितैः

सहदेवं रणे करुद्धाश छादयञ शरवृष्टिभिः

पर्वतं वारिधाराभिः सविद्युत इवाम्बुदाः

29

ततॊ ऽसयापततः शूरः सहदेवः परतापवान

उलूकस्य महाराज भल्लेनापाहरच छिरः

30

स जगाम रथाद भूमिं सहदेवेन पातितः

रुधिराप्लुत सर्वाङ्गॊ नन्दयन पाण्डवान युधि

31

पुत्रं तु निहतं दृष्ट्वा शकुनिस तत्र भारत

साश्रुकण्ठॊ विनिःश्वस्य कषत्तुर वाक्यम अनुस्मरन

32

चिन्तयित्वा मुहूर्तं सबाष्पपूर्णेक्षणः शवसन

सहदेवं समासाद्य तरिभिर विव्याध सायकैः

33

तान अपास्य शरान मुक्ताञ शरसंघैः परतापवान

सहदेवॊ महाराज धनुश चिच्छेद संयुगे

34

छिन्ने धनुषि राजेन्द्र शकुनिः सौबलस तदा

परगृह्य विपुलं खड्गं सहदेवाय पराहिणॊत

35

तम आपतन्तं सहसा घॊररूपं विशां पते

दविधा चिच्छेद समरे सौबलस्य हसन्न इव

36

असिं दृष्ट्वा दविधा छिन्नं परगृह्य महतीं गदाम

पराहिणॊत सहसेवाय सा मॊघा नयपतद भुवि

37

ततः शक्तिं महाघॊरां कालरात्रिम इवॊद्यताम

परेषयाम आस संक्रुद्धः पाण्डवं परति सौबलः

38

ताम आपतन्तीं सहसा शरैः काञ्चनभूषणैः

तरिधा चिच्छेद समरे सहदेवॊ हसन्न इव

39

सा पपात तरिधा छिन्ना भूमौ कनकभूषणा

शीर्यमाणा यथा दीप्ता गगनाद वै शतह्रदा

40

शक्तिं विनिहतां दृष्ट्वा सौबलं च भयार्दितम

दुद्रुवुस तावकाः सर्वे भये जाते ससौबलाः

41

अथॊत्क्रुष्टं महद धयासीत पाण्डवैर जितकाशिभिः

धार्तराष्ट्रास ततः सर्वे परायशॊ विमुखाभवन

42

तान वै विमनसॊ दृष्ट्वा माद्रीपुत्रः परतापवान

शरैर अनेकसाहस्रैर वारयाम आस संयुगे

43

ततॊ गान्धारकैर गुप्तं पृष्ठैर अश्वैर जये धृतम

आससाद रणे यान्तं सहदेवॊ ऽथ सौबलम

44

सवम अंशम अवशिष्टं स संस्मृत्य शकुनिं नृप

रथेन काञ्चनाङ्गेन सहदेवः समभ्ययात

अधिज्यं बलवत कृत्वा वयाक्षिपन सुमहद धनुः

45

स सौबलम अभिद्रुत्य गृध्रपत्रैः शिलाशितैः

भृशम अभ्यहनत करुद्धस तॊत्त्रैर इव महाद्विपम

46

उवाच चैनं मेधावी निगृह्य समारयन्न इव

कषत्रधर्मे सथितॊ भूत्वा युध्यस्व पुरुषॊ भव

47

यत तदा हृष्यसे मूढ गलहन्न अक्षैः सभा तले

फलम अद्य परपद्यस्व कर्मणस तस्य दुर्मते

48

निहतास ते दुरात्मानॊ ये ऽसमान अवहसन पुरा

दुर्यॊधनः कुलाङ्गारः शिष्टस तवं तस्य मातुलः

49

अद्य ते विहनिष्यामि कषुरेणॊन्मथितं शिरः

वृक्षात फलम इवॊद्धृत्य लगुडेन परमाथिना

50

एवम उक्त्वा महाराज सहदेवॊ महाबलः

संक्रुद्धॊ नरशार्दूलॊ वेगेनाभिजगाम ह

51

अभिगम्य तु दुर्धर्षः सहदेवॊ युधां पतिः

विकृष्य बलवच चापं करॊधेन परहसन्न इव

52

शकुनिं दशभिर विद्ध्वा चतुर्भिश चास्य वाजिनः

छत्त्रं धवजं धनुश चास्य छित्त्वा सिंह इवानदत

53

छिन्नध्वजधनुश छत्त्रः सहदेवेन सौबलः

ततॊ विद्धश च बहुभिः सर्वमर्मसु सायकैः

54

ततॊ भूयॊ महाराज सहदेवः परतापवान

शकुनेः परेषयाम आस शरवृष्टिं दुरासदाम

55

ततस तु करुद्धः सुबलस्य पुत्रॊ; माद्री सुतं सहदेवं विमर्दे

परासेन जाम्बूनदभूषणेन; जिघांसुर एकॊ ऽभिपपात शीघ्रम

56

माद्री सुतस तस्य समुद्यतं तं; परासं सुवृत्तौ च भुजौ रणाग्रे

भल्लैस तरिभिर युगपत संचकर्त; ननाद चॊच्चैस तरसाजिमध्ये

57

तस्याशु कारी सुसमाहितेन; सुवर्णपुङ्खेन दृढायसेन

भल्लेन सर्वावरणातिगेन; शिरः शरीरात परममाथ भूयः

58

शरेण कार्तस्वरभूषितेन; दिवाकराभेन सुसंशितेन

हृतॊत्तमाङ्गॊ युधि पाण्डवेन; पपात भूमौ सुबलस्य पुत्रः

59

स तच्छिरॊ वेगवता शरेण; सुवर्णपुङ्खेन शिलाशितेन

परावेरयत कुपितः पाण्डुपुत्रॊ; यत तत कुरूणाम अनयस्य मूलम

60

हृतॊत्तमाङ्गं शकुनिं समीक्ष्य; भूमौ शयानं रुधिरार्द्रगात्रम

यॊधास तवदीया भयनष्ट सत्त्वा; दिशः परजग्मुः परगृहीतशस्त्राः

61

विप्रद्रुताः शुष्कमुखा विसंज्ञा; गाण्डीवघॊषेण समाहताश च

भयार्दिता भग्नरथाश्वनागाः; पदातयश चैव सधार्तराष्ट्राः

62

ततॊ रथाच छकुनिं पातयित्वा; मुदान्विता भारत पाण्डवेयाः

शङ्खान परदध्मुः समरे परहृष्टाः; सकेशवाः सैङ्किकान हर्षयन्तः

63

तं चापि सर्वे परतिपूजयन्तॊ; हृष्टा बरुवाणाः सहदेवम आजौ

दिष्ट्या हतॊ नैकृतिकॊ दुरात्मा; सहात्मजॊ वीर रणे तवयेति

1

[s]

tasmin pravṛtte saṃgrāme naravāji gajakṣaye

śakuniḥ saubalo rājan sahadevaṃ samabhyayāt

2

tato 'syāpatatas tūrṇaṃ sahadevaḥ pratāpavān

śaraughān preṣayām āsa pataṅgān iva śīghragān

ulūkaś ca raṇe bhīmaṃ vivyādha daśabhiḥ śarai

3

akunis tu mahārāja bhīmaṃ viddhvā tribhiḥ śaraiḥ

sāyakānāṃ navatyā vai sahadevam avākirat

4

te śūrāḥ samare rājan samāsādya parasparam

vivyadhur niśitair bāṇaiḥ kaṅkabarhiṇa vājitaiḥ

svarṇapuṅkhaiḥ śilā dhautair ā karṇāt prahitaiḥ śarai

5

teṣāṃ cāpā bhujotsṛṣṭā aravṛṣṭir viśāṃ pate

ācchādayad diśaḥ sarvā dhārābhir iva toyada

6

tataḥ kruddho raṇe bhīmaḥ sahadevaś ca bhārata

ceratuḥ kadanaṃ saṃkhye kurvantau sumahābalau

7

tābhyāṃ śaraśataiś channaṃ tad balaṃ tava bhārata

andhakāram ivākāśam abhavat tatra tatra ha

8

aśvair viparidhāvadbhiḥ śarac channair viśāṃ pate

tatra tatra kṛto mārgo vikarṣadbhir hatān bahūn

9

nihatānāṃ hayānāṃ ca sahaiva hayayodhibhiḥ

varmabhir vinikṛttaiś ca prāsaiś chinnaiś ca māriṣa

saṃchannā pṛthivī jajñe kusumaiḥ śabalā iva

10

yodhās tatra mahārāja samāsādya parasparam

vyacaranta raṇe kruddhā vinighnantaḥ parasparam

11

udvṛttanayanai roṣāt saṃdaṣṭauṣṭha puṭair mukhaiḥ

sakuṇḍalair mahī channā padmakiñjalka saṃnibhai

12

bhujaiś chinair mahārāja nāgarājakaropamaiḥ

sāṅgadaiḥ satanutraiś ca sāsi prāsaparaśvadhai

13

kabandhair utthitaiś chinnair nṛtyadbhiś cāparair yudhi

kravyādagaṇasaṃkīrṇā ghorābhut pṛthivī vibho

14

alpāvaśiṣṭe sainye tu kauraveyān mahāhave

prahṛṣṭāḥ pāṇḍavā bhūtvā ninyire yamasādanam

15

etasminn antare śūraḥ saubaleyaḥ pratāpavān

prāsena sāhadevasya śirasi prāharad bhṛśam

sa vihvalo mahārāja rathopastha upāviśat

16

sahadevaṃ tathā dṛṣṭvā bhīmasenaḥ pratāpavān

sarvasainyāni saṃkruddho vārayām āsa bhārata

17

nirbibheda ca nārācaiḥ śataśo 'tha sahasraśaḥ

vinirbhidyākaroc caiva siṃhanādam ariṃdama

18

tena śabdena vitrastāḥ sarve sahayavāraṇāḥ

prādravan sahasā bhītāḥ śakuneś ca padānugāḥ

19

prabhagnān atha tān dṛṣṭvā rājā duryodhano 'bravīt

nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena va

20

iha kīrtiṃ samādhāya pretya lokān samaśnute

prāṇāñ jahāti yo vīro yudhi pṛṣṭham adarśayan

21

evam uktās tu te rājñā saubalasya padānugāḥ

pāṇḍavān abhyavartanta mṛtyuṃ kṛtvā nivartanam

22

dravadbhis tatra rājendra kṛtaḥ śabdo 'tidāruṇaḥ

kṣubdhasāgarasaṃkāśaḥ kṣubhitaḥ sarvato 'bhavat

23

tāṃs tadāpatato dṛṣṭvā saubalasya padānugān

pratyudyayur mahārāja pāṇḍavā vijaye vṛtāḥ

24

pratyāśvasya ca durdharṣaḥ sahadevo viśāṃ pate

śakuniṃ daśabhir viddhvā hayāṃś cāsya tribhiḥ śaraiḥ

dhanuś ciccheda ca śaraiḥ saubalasya hasann iva

25

athānyad dhanur ādāya śakunir yuddhadurmadaḥ

vivyādha nakulaṃ ṣaṣṭyā bhīmasenaṃ ca saptabhi

26

ulūko 'pi mahārāja bhīmaṃ vivyādha saptabhiḥ

sahadevaṃ ca saptatyā parīpsan pitaraṃ raṇe

27

taṃ bhīmasenaḥ samare vivyādha niśitaiḥ śaraiḥ

śakuniṃ ca catuḥṣaṣṭyā pārśvasthāṃś ca tribhis tribhi

28

te hanyamānā bhīmena nārācais tailapāyitaiḥ

sahadevaṃ raṇe kruddhāś chādayañ śaravṛṣṭibhiḥ

parvataṃ vāridhārābhiḥ savidyuta ivāmbudāḥ

29

tato 'syāpatataḥ śūraḥ sahadevaḥ pratāpavān

ulūkasya mahārāja bhallenāpāharac chira

30

sa jagāma rathād bhūmiṃ sahadevena pātitaḥ

rudhirāpluta sarvāṅgo nandayan pāṇḍavān yudhi

31

putraṃ tu nihataṃ dṛṣṭvā śakunis tatra bhārata

sāśrukaṇṭho viniḥśvasya kṣattur vākyam anusmaran

32

cintayitvā muhūrtaṃ sabāṣpapūrṇekṣaṇaḥ śvasan

sahadevaṃ samāsādya tribhir vivyādha sāyakai

33

tān apāsya śarān muktāñ śarasaṃghaiḥ pratāpavān

sahadevo mahārāja dhanuś ciccheda saṃyuge

34

chinne dhanuṣi rājendra śakuniḥ saubalas tadā

pragṛhya vipulaṃ khaḍgaṃ sahadevāya prāhiṇot

35

tam āpatantaṃ sahasā ghorarūpaṃ viśāṃ pate

dvidhā ciccheda samare saubalasya hasann iva

36

asiṃ dṛṣṭvā dvidhā chinnaṃ pragṛhya mahatīṃ gadām

prāhiṇot sahasevāya sā moghā nyapatad bhuvi

37

tataḥ śaktiṃ mahāghorāṃ kālarātrim ivodyatām

preṣayām āsa saṃkruddhaḥ pāṇḍavaṃ prati saubala

38

tām āpatantīṃ sahasā śaraiḥ kāñcanabhūṣaṇaiḥ

tridhā ciccheda samare sahadevo hasann iva

39

sā papāta tridhā chinnā bhūmau kanakabhūṣaṇā

ś
ryamāṇā yathā dīptā gaganād vai śatahradā

40

aktiṃ vinihatāṃ dṛṣṭvā saubalaṃ ca bhayārditam

dudruvus tāvakāḥ sarve bhaye jāte sasaubalāḥ

41

athotkruṣṭaṃ mahad dhyāsīt pāṇḍavair jitakāśibhiḥ

dhārtarāṣṭrās tataḥ sarve prāyaśo vimukhābhavan

42

tān vai vimanaso dṛṣṭvā mādrīputraḥ pratāpavān

śarair anekasāhasrair vārayām āsa saṃyuge

43

tato gāndhārakair guptaṃ pṛṣṭhair aśvair jaye dhṛtam

āsasāda raṇe yāntaṃ sahadevo 'tha saubalam

44

svam aṃśam avaśiṣṭaṃ sa saṃsmṛtya śakuniṃ nṛpa

rathena kāñcanāṅgena sahadevaḥ samabhyayāt

adhijyaṃ balavat kṛtvā vyākṣipan sumahad dhanu

45

sa saubalam abhidrutya gṛdhrapatraiḥ śilāśitaiḥ

bhṛśam abhyahanat kruddhas tottrair iva mahādvipam

46

uvāca cainaṃ medhāvī nigṛhya smārayann iva

kṣatradharme sthito bhūtvā yudhyasva puruṣo bhava

47

yat tadā hṛṣyase mūḍha glahann akṣaiḥ sabhā tale

phalam adya prapadyasva karmaṇas tasya durmate

48

nihatās te durātmāno ye 'smān avahasan purā

duryodhanaḥ kulāṅgāraḥ śiṣṭas tvaṃ tasya mātula

49

adya te vihaniṣyāmi kṣureṇonmathitaṃ śiraḥ

vṛkṣāt phalam ivoddhṛtya laguḍena pramāthinā

50

evam uktvā mahārāja sahadevo mahābalaḥ

saṃkruddho naraśārdūlo vegenābhijagāma ha

51

abhigamya tu durdharṣaḥ sahadevo yudhāṃ patiḥ

vikṛṣya balavac cāpaṃ krodhena prahasann iva

52

akuniṃ daśabhir viddhvā caturbhiś cāsya vājinaḥ

chattraṃ dhvajaṃ dhanuś cāsya chittvā siṃha ivānadat

53

chinnadhvajadhanuś chattraḥ sahadevena saubalaḥ

tato viddhaś ca bahubhiḥ sarvamarmasu sāyakai

54

tato bhūyo mahārāja sahadevaḥ pratāpavān

śakuneḥ preṣayām āsa śaravṛṣṭiṃ durāsadām

55

tatas tu kruddhaḥ subalasya putro; mādrī sutaṃ sahadevaṃ vimarde

prāsena jāmbūnadabhūṣaṇena; jighāṃsur eko 'bhipapāta śīghram

56

mādrī sutas tasya samudyataṃ taṃ; prāsaṃ suvṛttau ca bhujau raṇāgre

bhallais tribhir yugapat saṃcakarta; nanāda coccais tarasājimadhye

57

tasyāśu kārī susamāhitena; suvarṇapuṅkhena dṛḍhāyasena

bhallena sarvāvaraṇātigena; śiraḥ śarīrāt pramamātha bhūya

58

areṇa kārtasvarabhūṣitena; divākarābhena susaṃśitena

hṛtottamāṅgo yudhi pāṇḍavena; papāta bhūmau subalasya putra

59

sa tacchiro vegavatā śareṇa; suvarṇapuṅkhena śilāśitena

prāverayat kupitaḥ pāṇḍuputro; yat tat kurūṇām anayasya mūlam

60

hṛtottamāṅgaṃ śakuniṃ samīkṣya; bhūmau śayānaṃ rudhirārdragātram

yodhās tvadīyā bhayanaṣṭa sattvā; diśaḥ prajagmuḥ pragṛhītaśastrāḥ

61

vipradrutāḥ śuṣkamukhā visaṃjñā; gāṇḍīvaghoṣeṇa samāhatāś ca

bhayārditā bhagnarathāśvanāgāḥ; padātayaś caiva sadhārtarāṣṭrāḥ

62

tato rathāc chakuniṃ pātayitvā; mudānvitā bhārata pāṇḍaveyāḥ

aṅkhān pradadhmuḥ samare prahṛṣṭāḥ; sakeśavāḥ saiṅkikān harṣayanta

63

taṃ cāpi sarve pratipūjayanto; hṛṣṭā bruvāṇāḥ sahadevam ājau

diṣṭyā hato naikṛtiko durātmā; sahātmajo vīra raṇe tvayeti
jaina sutra| jaina sutra
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 27