Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 33

Book 9. Chapter 33

The Mahabharata In Sanskrit


Book 9

Chapter 33

1

[स]

तस्मिन युद्धे महाराज संप्रवृत्ते सुदारुणे

उपविष्टेषु सर्वेषु पाण्डवेषु महात्मसु

2

ततस तालध्वजॊ रामस तयॊर युद्ध उपस्थिते

शरुत्वा तच छिष्ययॊ राजन्न आजगाम हलायुधः

3

तं दृष्ट्वा मरम परीताः पूजयित्वा नराधिपाः

शिष्ययॊः कौशलं युद्धे पश्य रामेति चाब्रुवन

4

अब्रवीच च तदा रामॊ दृष्ट्वा कृष्णं च पाण्डवम

दुर्यॊधनं च कौरव्यं गदापाणिम अवस्थितम

5

चत्वारिंशद अहान्य अद्य दवे च मे निःसृतस्य वै

पुष्येण संप्रयातॊ ऽसमि शरवणे पुनरागतः

शिष्ययॊर वै गदायुद्धं दरष्टुकामॊ ऽसमि माधव

6

ततॊ युधिष्ठिरॊ राजा परिष्वज्य हलायुधम

सवागतं कुशलं चास्मै पर्यपृच्छद यथातथम

7

कृष्णौ चापि महेष्वासाव अभिवाद्य हलायुधम

सस्वजाते परिप्रीतौ परियमाणौ यशस्विनौ

8

माद्रीपुत्रौ तथा शूरौ दरौपद्याः पञ्च चात्मजाः

अभिवाद्य सथिता राजन रौहिणेयं महाबलम

9

भीमसेनॊ ऽथ बलवान पुत्रस तव जनाधिप

तथैव चॊद्यत गदौ पूजयाम आसतुर बलम

10

सवागतेन च ते तत्र परतिपूज्य पुनः पुनः

पश्य युद्धं महाबाहॊ इति ते रामम अब्रुवन

एवम ऊचुर महात्मानं रौहिणेयं नराधिपाः

11

परिष्वज्य तदा रामः पाण्डवान सृञ्जयान अपि

अपृच्छत कुशलं सर्वान पाण्डवांश चामितौजसः

तथैव ते समासाद्य पप्रच्छुस तम अनामयम

12

परत्यभ्यर्च्य हली सर्वान कषत्रियांश च महामनाः

कृत्वा कुशलसंयुक्तां संविदं च यथा वयः

13

जनार्दनं सत्यकिं च परेम्णा स परिषस्वजे

मूर्ध्नि चैताव उपाघ्राय कुशलं पर्यपृच्छत

14

तौ चैनं विधिवद राजन पूजयाम आसतुर गुरुम

बरह्माणम इव देवेशम इन्द्रॊपेन्द्रौ मुदा युतौ

15

ततॊ ऽबरवीद धर्मसुतॊ रौहिणेयम अरिंदमम

इदं भरात्रॊर महायुद्धं पश्य रामेति भारत

16

तेषां मध्ये महाबाहुः शरीमान केशव पूर्वजः

नयविशत परमप्रीतः पूज्यमानॊ महारथैः

17

स बभौ राजमध्यस्थॊ नीलवासाः सितप्रभः

दिवीव नक्षत्रगणैः परिकीर्णॊ निशाकरः

18

ततस तयॊः संनिपातस तुमुलॊ लॊमहर्षणः

आसीद अन्तकरॊ राजन वैरस्य तव पुत्रयॊः

1

[s]

tasmin yuddhe mahārāja saṃpravṛtte sudāruṇe

upaviṣṭeṣu sarveṣu pāṇḍaveṣu mahātmasu

2

tatas tāladhvajo rāmas tayor yuddha upasthite

śrutvā tac chiṣyayo rājann ājagāma halāyudha

3

taṃ dṛṣṭvā marama prītāḥ pūjayitvā narādhipāḥ

iṣyayoḥ kauśalaṃ yuddhe paśya rāmeti cābruvan

4

abravīc ca tadā rāmo dṛṣṭvā kṛṣṇaṃ ca pāṇḍavam

duryodhanaṃ ca kauravyaṃ gadāpāṇim avasthitam

5

catvāriṃśad ahāny adya dve ca me niḥsṛtasya vai

puṣyeṇa saṃprayāto 'smi śravaṇe punarāgataḥ

śiṣyayor vai gadāyuddhaṃ draṣṭukāmo 'smi mādhava

6

tato yudhiṣṭhiro rājā pariṣvajya halāyudham

svāgataṃ kuśalaṃ cāsmai paryapṛcchad yathātatham

7

kṛṣṇau cāpi maheṣvāsāv abhivādya halāyudham

sasvajāte pariprītau priyamāṇau yaśasvinau

8

mādrīputrau tathā śūrau draupadyāḥ pañca cātmajāḥ

abhivādya sthitā rājan rauhiṇeyaṃ mahābalam

9

bhīmaseno 'tha balavān putras tava janādhipa

tathaiva codyata gadau pūjayām āsatur balam

10

svāgatena ca te tatra pratipūjya punaḥ punaḥ

paśya yuddhaṃ mahābāho iti te rāmam abruvan

evam ūcur mahātmānaṃ rauhiṇeyaṃ narādhipāḥ

11

pariṣvajya tadā rāmaḥ pāṇḍavān sṛñjayān api

apṛcchat kuśalaṃ sarvān pāṇḍavāṃś cāmitaujasaḥ

tathaiva te samāsādya papracchus tam anāmayam

12

pratyabhyarcya halī sarvān kṣatriyāṃś ca mahāmanāḥ

kṛtvā kuśalasaṃyuktāṃ saṃvidaṃ ca yathā vaya

13

janārdanaṃ satyakiṃ ca premṇā sa pariṣasvaje

mūrdhni caitāv upāghrāya kuśalaṃ paryapṛcchata

14

tau cainaṃ vidhivad rājan pūjayām āsatur gurum

brahmāṇam iva deveśam indropendrau mudā yutau

15

tato 'bravīd dharmasuto rauhiṇeyam ariṃdamam

idaṃ bhrātror mahāyuddhaṃ paśya rāmeti bhārata

16

teṣāṃ madhye mahābāhuḥ śrīmān keśava pūrvajaḥ

nyaviśat paramaprītaḥ pūjyamāno mahārathai

17

sa babhau rājamadhyastho nīlavāsāḥ sitaprabhaḥ

divīva nakṣatragaṇaiḥ parikīrṇo niśākara

18

tatas tayoḥ saṃnipātas tumulo lomaharṣaṇaḥ

āsīd antakaro rājan vairasya tava putrayoḥ
age of mythology god| mythology gods legend
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 33