Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 35

Book 9. Chapter 35

The Mahabharata In Sanskrit


Book 9

Chapter 35

1

[वै]

तस्मान नदी गतं चापि उदपानं यशस्विनः

तरितस्य च महाराज जगामाथ हलायुधः

2

तत्र दत्त्वा बहुद्रव्यं पूजयित्वा तथा दविजान

उपस्पृश्य च तत्रैव परहृष्टॊ मुसलायुधः

3

तत्र धर्मपरॊ हय आसीत तरितः स सुमहातपाः

कूपे च वसता तेन सॊमः पीतॊ महात्मना

4

तत्र चैनं समुत्सृज्य भरातरौ जग्मतुर गृहान

ततस तौ वै शशापाथ तरितॊ बराह्मणसत्तमः

5

[ज]

उदपानं कथं बरह्मन कथं च सुमहातपाः

पतितः किं च संत्यक्तॊ भरातृभ्यां दविजसत्तमः

6

कूपे कथं च हित्वैनं भरातरौ जग्मतुर गृहान

एतद आचक्ष्व मे बरह्मन यदि शराव्यं हि मन्यसे

7

[वै]

आसन पूर्वयुगे राजन मुनयॊ भरातरस तरयः

एकतश च दवितश चैव तरितश चादित्यसंनिभाः

8

सर्वे परजापतिसमाः परजावन्तस तथैव च

बरह्मलॊकजितः सर्वे तपसा बरह्मवादिनः

9

तेषां तु तपसा परीतॊ नियमेन दमेन च

अभवद गौतमॊ नित्यं पिता धर्मरतः सदा

10

स तु दीर्घेण कालेन तेषां परीतिम अवाप्य च

जगाम भगवान सथानम अनुरूपम इवात्मनः

11

राजानस तस्य ये पूर्वे याज्या हय आसन महात्मनः

ते सर्वे सवर्गते तस्मिंस तस्य पुत्रान अपूजयन

12

तेषां तु कर्मणा राजंस तथैवाध्ययनेन च

तरितः स शरेष्ठतां पराप यथैवास्य पिता तथा

13

तं सम सर्वे महाभागा मुनयः पुण्यलक्षणाः

अपूजयन महाभागं तथा विद्वत्तयैव तु

14

कदाचिद धि ततॊ राजन भरातराव एकत दवितौ

यज्ञार्थं चक्रतुश चित्तं धनार्थं च विशेषतः

15

तयॊश चिन्ता समभवत तरितं गृह्य परंतप

याज्यान सर्वान उपादाय परतिगृह्य पशूंस ततः

16

सॊमं पास्यामहे हृष्टाः पराप्य यज्ञं महाफलम

चक्रुश चैव महाराज भरातरस तरय एव ह

17

तथा तु ते परिक्रम्य याज्यान सर्वान पशून परति

याजयित्वा ततॊ याज्याँल लब्ध्वा च सुबहून पशून

18

याज्येन कर्मणा तेन परतिगृह्य विधानतः

पराचीं दिशं महात्मान आजग्मुस ते महर्षयः

19

तरितस तेषां महाराज पुरस्ताद याति हृष्टवत

एकतश च दवितश चैव पृष्ठतः कालयन पशून

20

तयॊश चिन्ता समभवद दृष्ट्वा पशुगणं महत

कथं न सयुर इमा गाव आवाभ्यां वै विना तरितम

21

ताव अन्यॊन्यं समाभाष्य एकतश च दवितश च ह

यद ऊचतुर मिथः पापौ तन निबॊध जनेश्वर

22

तरितॊ यज्ञेषु कुशलस तरितॊ वेदेषु निष्ठितः

अन्यास तरितॊ बहुतरा गावः समुपलप्स्यते

23

तद आवां सहितौ भूत्वा गाः परकाल्य वरजावहे

तरितॊ ऽपि गछतां कामम आवाभ्यां वै विनाकृतः

24

तेषाम आगच्छतां रात्रौ पथि सथाने वृकॊ ऽभवत

तथा कूपे ऽविदूरे ऽभूत सरस्वत्यास तटे महान

25

अथ तरितॊ वृकं दृष्ट्वा पथि तिष्ठन्तम अग्रतः

तद्भयाद अपसर्पन वै तस्मिन कूपे पपात ह

अगाधे सुमहाघॊरे सर्वभूतभयंकरे

26

तरितस ततॊ महाभागः कूपस्थॊ मुनिसत्तमः

आर्तनादं ततश चक्रे तौ तु शुश्रुवतुर मुनी

27

तं जञात्वा पतितं कूपे भरातराव एकत दवितौ

वृकत्रासा च लॊभाच च समुत्सृज्य परजग्मतुः

28

भरातृभ्यां पशुलुब्धाभ्याम उत्सृष्टः स महातपाः

उदपाने महाराज निर्जले पांसुसंवृते

29

तरित आत्मानम आलक्ष्य कूपे वीरुत तृणावृते

निमग्नं भरतश्रेष्ठ पापकृन नरके यथा

30

बुद्ध्या हय अगणयत पराज्ञॊ मृत्यॊर भीतॊ हय असॊमपः

सॊमः कथं नु पातव्य इहस्थेन मया भवेत

31

स एवम अनुसंचिन्त्य तस्मिन कूपे महातपाः

ददर्श वीरुधं तत्र लम्बमानां यदृच्छया

32

पांसुग्रस्ते ततः कूपे विचिन्त्य सलिलं मुनिः

अग्नीन संकल्पयाम आस हॊत्रे चात्मानम एव च

33

ततस तां वीरुधं सॊमं संकल्प्य सुमहातपाः

ऋच्चॊ यजूंषि सामानि मनसा चिन्तयन मुनिः

गराहाणः शर्कराः कृत्वा परचक्रे ऽभिषवं नृप

34

आज्यं च सलिलं चक्रे भागांश च तरिदिवौकसाम

सॊमस्याभिषवं कृत्वा चकार तुमुलं धवनिम

35

स चाविशद दिवं राजन सवरः शैक्षस तरितस्य वै

समवाप च तं यज्ञं यथॊक्तं बरह्मवादिभिः

36

वर्तमाने तथा यज्ञे तरितस्य सुमहात्मनः

आविग्नं तरिदिवं सर्वं कारणं च न बुध्यते

37

ततः सुतुमुलं शब्दं शुश्रावाथ बृहस्पतिः

शरुत्वा चैवाब्रवीद देवान सर्वान देवपुरॊहितः

38

तरितस्य वर्तते यज्ञस तत्र गच्छामहे सुराः

स हि करुद्धः सृजेद अन्यान देवान अपि महातपाः

39

तच छरुत्वा वचनं तस्य सहिताः सर्वदेवताः

परययुस तत्र यत्रासौ तरित यज्ञः परवर्तते

40

ते तत्र गत्वा विभुधास तं कूपं यत्र स तरितः

ददृशुस तं महात्मानं दीष्कितं यज्ञकर्मसु

41

दृष्ट्वा चैनं महात्मानं शरिया परमया युतम

ऊचुश चाथ महाभागं पराप्ता भागार्थिनॊ वयम

42

अथाब्रवीद ऋषिर देवान पश्यध्वं मां दिवौकसः

अस्मिन परतिभये कूपे निमग्नं नष्टचेतसम

43

ततस तरितॊ महाराज भागांस तेषां यथाविधि

मन्त्रयुक्तान समददात ते च परीतास तदाभवन

44

ततॊ यथाविधि पराप्तान भागान पराप्य दिवौकसः

परीतात्मानॊ ददुस तस्मै वरान यान मनसेच्छति

45

स तु वव्रे वरं देवांस तरातुम अर्हथ माम इतः

यश चेहॊपस्पृशेत कूपे स सॊमप गतिं लभेत

46

तत्र चॊर्मिमती राजन्न उत्पपात सरस्वती

तयॊत्क्षिप्तस तरितस तस्थौ पूजयंस तरिदिवौकसः

47

तथेति चॊक्त्वा विबुधा जग्मू राजन यथागतम

तरितश चाप्य अगमत परीतः सवम एव निलयं तदा

48

करुद्धः स तु समासाद्य ताव ऋषी भरातरौ तदा

उवाच परुषं वाक्यं शशाप च महातपाः

49

पशुलुब्धौ युवां यस्मान माम उत्सृज्य परधावितौ

तस्माद रूपेण तेषां वै दंष्ट्रिण्णाम अभितश चरौ

50

भवितारौ मया शप्तौ पापेनानेन कर्मणा

परसवश चैव युवयॊर गॊलाङ्गूलर्ष्क वानराः

51

इत्य उक्ते तु तदा तेन कषणाद एव विशां पते

तथा भूताव अदृश्येतां वचनात सत्यवादिनः

52

तत्राप्य अमितविक्रान्तः सपृष्ट्वा तॊयं हलायुधः

दत्त्वा च विविधान दायान पूजयित्वा च वै दविजान

53

उदपानं च तं दृष्ट्वा परशस्य च पुनः पुनः

नदी गतम अदीनात्मा पराप्तॊ विनशनं तदा

1

[vai]

tasmān nadī gataṃ cāpi udapānaṃ yaśasvinaḥ

tritasya ca mahārāja jagāmātha halāyudha

2

tatra dattvā bahudravyaṃ pūjayitvā tathā dvijān

upaspṛśya ca tatraiva prahṛṣṭo musalāyudha

3

tatra dharmaparo hy āsīt tritaḥ sa sumahātapāḥ

kūpe ca vasatā tena somaḥ pīto mahātmanā

4

tatra cainaṃ samutsṛjya bhrātarau jagmatur gṛhān

tatas tau vai śaśāpātha trito brāhmaṇasattama

5

[j]

udapānaṃ kathaṃ brahman kathaṃ ca sumahātapāḥ

patitaḥ kiṃ ca saṃtyakto bhrātṛbhyāṃ dvijasattama

6

kūpe kathaṃ ca hitvainaṃ bhrātarau jagmatur gṛhān

etad ācakṣva me brahman yadi śrāvyaṃ hi manyase

7

[vai]

āsan pūrvayuge rājan munayo bhrātaras trayaḥ

ekataś ca dvitaś caiva tritaś cādityasaṃnibhāḥ

8

sarve prajāpatisamāḥ prajāvantas tathaiva ca

brahmalokajitaḥ sarve tapasā brahmavādina

9

teṣāṃ tu tapasā prīto niyamena damena ca

abhavad gautamo nityaṃ pitā dharmarataḥ sadā

10

sa tu dīrgheṇa kālena teṣāṃ prītim avāpya ca

jagāma bhagavān sthānam anurūpam ivātmana

11

rājānas tasya ye pūrve yājyā hy āsan mahātmanaḥ

te sarve svargate tasmiṃs tasya putrān apūjayan

12

teṣāṃ tu karmaṇā rājaṃs tathaivādhyayanena ca

tritaḥ sa śreṣṭhatāṃ prāpa yathaivāsya pitā tathā

13

taṃ sma sarve mahābhāgā munayaḥ puṇyalakṣaṇāḥ

apūjayan mahābhāgaṃ tathā vidvattayaiva tu

14

kadācid dhi tato rājan bhrātarāv ekata dvitau

yajñārthaṃ cakratuś cittaṃ dhanārthaṃ ca viśeṣata

15

tayoś cintā samabhavat tritaṃ gṛhya paraṃtapa

yājyān sarvān upādāya pratigṛhya paśūṃs tata

16

somaṃ pāsyāmahe hṛṣṭāḥ prāpya yajñaṃ mahāphalam

cakruś caiva mahārāja bhrātaras traya eva ha

17

tathā tu te parikramya yājyān sarvān paśūn prati

yājayitvā tato yājyāṁl labdhvā ca subahūn paśūn

18

yājyena karmaṇā tena pratigṛhya vidhānataḥ

prācīṃ diśaṃ mahātmāna ājagmus te maharṣaya

19

tritas teṣāṃ mahārāja purastād yāti hṛṣṭavat

ekataś ca dvitaś caiva pṛṣṭhataḥ kālayan paśūn

20

tayoś cintā samabhavad dṛṣṭvā paśugaṇaṃ mahat

kathaṃ na syur imā gāva āvābhyāṃ vai vinā tritam

21

tāv anyonyaṃ samābhāṣya ekataś ca dvitaś ca ha

yad ūcatur mithaḥ pāpau tan nibodha janeśvara

22

trito yajñeṣu kuśalas trito vedeṣu niṣṭhitaḥ

anyās trito bahutarā gāvaḥ samupalapsyate

23

tad āvāṃ sahitau bhūtvā gāḥ prakālya vrajāvahe

trito 'pi gachatāṃ kāmam āvābhyāṃ vai vinākṛta

24

teṣām āgacchatāṃ rātrau pathi sthāne vṛko 'bhavat

tathā kūpe 'vidūre 'bhūt sarasvatyās taṭe mahān

25

atha trito vṛkaṃ dṛṣṭvā pathi tiṣṭhantam agrataḥ

tadbhayād apasarpan vai tasmin kūpe papāta ha

agādhe sumahāghore sarvabhūtabhayaṃkare

26

tritas tato mahābhāgaḥ kūpastho munisattamaḥ

ārtanādaṃ tataś cakre tau tu śuśruvatur munī

27

taṃ jñātvā patitaṃ kūpe bhrātarāv ekata dvitau

vṛkatrāsā ca lobhāc ca samutsṛjya prajagmatu

28

bhrātṛbhyāṃ paśulubdhābhyām utsṛṣṭaḥ sa mahātapāḥ

udapāne mahārāja nirjale pāṃsusaṃvṛte

29

trita ātmānam ālakṣya kūpe vīrut tṛṇāvṛte

nimagnaṃ bharataśreṣṭha pāpakṛn narake yathā

30

buddhyā hy agaṇayat prājño mṛtyor bhīto hy asomapaḥ

somaḥ kathaṃ nu pātavya ihasthena mayā bhavet

31

sa evam anusaṃcintya tasmin kūpe mahātapāḥ

dadarśa vīrudhaṃ tatra lambamānāṃ yadṛcchayā

32

pāṃsugraste tataḥ kūpe vicintya salilaṃ muniḥ

agnīn saṃkalpayām āsa hotre cātmānam eva ca

33

tatas tāṃ vīrudhaṃ somaṃ saṃkalpya sumahātapāḥ

cco yajūṃṣi sāmāni manasā cintayan muniḥ

grāhāṇaḥ śarkarāḥ kṛtvā pracakre 'bhiṣavaṃ nṛpa

34

jyaṃ ca salilaṃ cakre bhāgāṃś ca tridivaukasām

somasyābhiṣavaṃ kṛtvā cakāra tumulaṃ dhvanim

35

sa cāviśad divaṃ rājan svaraḥ śaikṣas tritasya vai

samavāpa ca taṃ yajñaṃ yathoktaṃ brahmavādibhi

36

vartamāne tathā yajñe tritasya sumahātmanaḥ

āvignaṃ tridivaṃ sarvaṃ kāraṇaṃ ca na budhyate

37

tataḥ sutumulaṃ śabdaṃ śuśrāvātha bṛhaspatiḥ

śrutvā caivābravīd devān sarvān devapurohita

38

tritasya vartate yajñas tatra gacchāmahe surāḥ

sa hi kruddhaḥ sṛjed anyān devān api mahātapāḥ

39

tac chrutvā vacanaṃ tasya sahitāḥ sarvadevatāḥ

prayayus tatra yatrāsau trita yajñaḥ pravartate

40

te tatra gatvā vibhudhās taṃ kūpaṃ yatra sa tritaḥ

dadṛśus taṃ mahātmānaṃ dīṣkitaṃ yajñakarmasu

41

dṛṣṭvā cainaṃ mahātmānaṃ śriyā paramayā yutam

ūcuś cātha mahābhāgaṃ prāptā bhāgārthino vayam

42

athābravīd ṛṣir devān paśyadhvaṃ māṃ divaukasaḥ

asmin pratibhaye kūpe nimagnaṃ naṣṭacetasam

43

tatas trito mahārāja bhāgāṃs teṣāṃ yathāvidhi

mantrayuktān samadadāt te ca prītās tadābhavan

44

tato yathāvidhi prāptān bhāgān prāpya divaukasaḥ

prītātmāno dadus tasmai varān yān manasecchati

45

sa tu vavre varaṃ devāṃs trātum arhatha mām itaḥ

yaś cehopaspṛśet kūpe sa somapa gatiṃ labhet

46

tatra cormimatī rājann utpapāta sarasvatī

tayotkṣiptas tritas tasthau pūjayaṃs tridivaukasa

47

tatheti coktvā vibudhā jagmū rājan yathāgatam

tritaś cāpy agamat prītaḥ svam eva nilayaṃ tadā

48

kruddhaḥ sa tu samāsādya tāv ṛṣī bhrātarau tadā

uvāca paruṣaṃ vākyaṃ śaśāpa ca mahātapāḥ

49

paśulubdhau yuvāṃ yasmān mām utsṛjya pradhāvitau

tasmād rūpeṇa teṣāṃ vai daṃṣṭriṇṇām abhitaś carau

50

bhavitārau mayā śaptau pāpenānena karmaṇā

prasavaś caiva yuvayor golāṅgūlarṣka vānarāḥ

51

ity ukte tu tadā tena kṣaṇād eva viśāṃ pate

tathā bhūtāv adṛśyetāṃ vacanāt satyavādina

52

tatrāpy amitavikrāntaḥ spṛṣṭvā toyaṃ halāyudhaḥ

dattvā ca vividhān dāyān pūjayitvā ca vai dvijān

53

udapānaṃ ca taṃ dṛṣṭvā praśasya ca punaḥ punaḥ

nadī gatam adīnātmā prāpto vinaśanaṃ tadā
chapter 32 mahabharata| chapter 32 mahabharata
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 35