Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 39

Book 9. Chapter 39

The Mahabharata In Sanskrit


Book 9

Chapter 39

1

[ज]

कथम आर्ष्टिषेणॊ भगवान विपुलं तप्तवांस तपः

सिन्धुद्वीपः कथं चापि बराह्मण्यं लब्धवांस तदा

2

देवापिश च कथं बरह्मन विश्वामित्रश च सत्तम

तन ममाचक्ष्व भगवन परं कौतूहलं हि मे

3

[वै]

पुरा कृतयुगे राजन्न आर्ष्टिषेणॊ दविजॊत्तमः

वसन गुरु कुले नित्यं नित्यम अध्ययने रतः

4

तस्य राजन गुरु कुले वसतॊ नित्यम एव ह

समाप्तिं नागमद विद्या नापि वेदा विशां पते

5

स निर्विण्णस ततॊ राजंस तपस तेपे महातपाः

ततॊ वै तपसा तेन पराप्य वेदान अनुत्तमान

6

स विद्वान वेद युक्तश च सिद्धश चाप्य ऋषिसत्तमः

तत्र तीर्थे वरान परादात तरीन एव सुमहातपाः

7

अस्मिंस तीर्थे महानद्या अद्य परभृति मानवः

आप्लुतॊ वाजिमेधस्य फलं पराप्नॊति पुष्कलम

8

अद्य परभृति नैवात्र भयं वयालाद भविष्यति

अपि चाल्पेन यत्नेन फलं पराप्स्यति पुष्कलम

9

एवम उक्त्वा महातेजा जगाम तरिदिवं मुनिः

एवं सिद्धः स भगवान आर्ष्टिषेणः परतापवान

10

तस्मिन्न एव तदा तीर्थे सिन्धुद्वीपः परतापवान

देवापिश च महाराज बराह्मण्यं परापतुर महत

11

तथा च कौशिकस तात तपॊनित्यॊ जितेन्द्रियः

तपसा वै सुतप्तेन बराह्मणत्वम अवाप्तवान

12

गाधिर नाम महान आसीत कषत्रियः परथितॊ भुवि

तस्य पुत्रॊ ऽभवद राजन विश्वामित्रः परतापवान

13

स राजा कौशिकस तात महायॊग्य अभवत किल

सपुत्रम अभिषिच्याथ विश्वामित्रं महातपाः

14

देहन्यासे मनश चक्रे तम ऊचुः परणताः परजाः

न गन्तव्यं महाप्राज्ञ तराहि चास्मान महाभयात

15

एवम उक्तः परत्युवाच ततॊ गाधिः परजास तदा

विश्वस्य जगतॊ गॊप्ता भविष्यति सुतॊ मम

16

इत्य उक्त्वा तु ततॊ गाधिर विश्वामित्रं निवेश्य च

जगाम तरिदिवं राजन विश्वामित्रॊ ऽभवन नृपः

न च शक्नॊति पृथिवीं यत्नवान अपि रक्षितुम

17

ततः शुश्राव राजा स राक्षसेभ्यॊ महाभयम

निर्ययौ नगराच चापि चतुरङ्ग बलान्वितः

18

स गत्वा दूरम अध्वानं वसिष्ठाश्रमम अभ्ययात

तस्य ते सैनिका राजंश चक्रुस तत्रानयान बहून

19

ततस तु भगवान विप्रॊ वसिष्ठॊ ऽऽशरमम अभ्ययात

ददृशे च ततः सर्वं भज्यमानं महावनम

20

तस्य करुद्धॊ महाराज वसिष्ठॊ मुनिसत्तमः

सृजस्व शबरान घॊरान इति सवां गाम उवाच ह

21

तथॊक्ता सासृजद धेनुः पुरुषान घॊरदर्शनान

ते च तद बलम आसाद्य बभञ्जुः सर्वतॊदिशम

22

तद दृष्ट्वा विद्रुतं सैन्यमं विश्वामित्रस तु गाधिजः

तपः परं मन्यमानस तपस्य एव मनॊ दधे

23

सॊ ऽसमिंस तीर्थवरे राजन सरस्वत्याः समाहितः

नियमैश चॊपवासैश च कर्शयन देहम आत्मनः

24

जलाहारॊ वायुभक्षः पर्णाहारश च सॊ ऽभवत

तथा सथण्डिलशायी च ये चान्ये नियमाः पृथक

25

असकृत तस्य देवास तु वरतविघ्नं परचक्रिरे

न चास्य नियमाद बुद्धिर अपयातिमहात्मनः

26

ततः परेण यत्नेन तप्त्वा बहुविधं तपः

तेजसा भास्कराकारॊ गाधिजः समपद्यत

27

तपसा तु तथायुक्तं विश्वामित्रं पितामहः

अमन्यत महातेजा वरदॊ वरम अस्य तत

28

स तु वव्रे वरं राजन सयाम अहं बराह्मणस तव इति

तथेति चाब्रवीद बरह्मा सर्व लॊकपितामहः

29

स लब्ध्वा तपसॊग्रेण बराह्मणत्वं महायशाः

विचचार महीं कृत्स्नां कृतकामः सुरॊपमः

30

तस्मिंस तीर्थवरे रामः परदाय विविधं वसु

पयस्विनीस तथा धेनूर यानानि शयनानि च

31

तथा वस्त्राण्य अलंकारं भक्ष्यं पेयं च शॊभनम

अददान मुदितॊ राजन पूजयित्वा दविजॊत्तमान

32

ययौ राजंस ततॊ रामॊ बकस्याश्रमम अन्तिकात

यत्र तेपे तपस तीव्रं दाल्भ्यॊ बक इति शरुतिः

1

[j]

katham ārṣṭiṣeṇo bhagavān vipulaṃ taptavāṃs tapaḥ

sindhudvīpaḥ kathaṃ cāpi brāhmaṇyaṃ labdhavāṃs tadā

2

devāpiś ca kathaṃ brahman viśvāmitraś ca sattama

tan mamācakṣva bhagavan paraṃ kautūhalaṃ hi me

3

[vai]

purā kṛtayuge rājann ārṣṭiṣeṇo dvijottamaḥ

vasan guru kule nityaṃ nityam adhyayane rata

4

tasya rājan guru kule vasato nityam eva ha

samāptiṃ nāgamad vidyā nāpi vedā viśāṃ pate

5

sa nirviṇṇas tato rājaṃs tapas tepe mahātapāḥ

tato vai tapasā tena prāpya vedān anuttamān

6

sa vidvān veda yuktaś ca siddhaś cāpy ṛṣisattamaḥ

tatra tīrthe varān prādāt trīn eva sumahātapāḥ

7

asmiṃs tīrthe mahānadyā adya prabhṛti mānavaḥ

āpluto vājimedhasya phalaṃ prāpnoti puṣkalam

8

adya prabhṛti naivātra bhayaṃ vyālād bhaviṣyati

api cālpena yatnena phalaṃ prāpsyati puṣkalam

9

evam uktvā mahātejā jagāma tridivaṃ muniḥ

evaṃ siddhaḥ sa bhagavān ārṣṭiṣeṇaḥ pratāpavān

10

tasminn eva tadā tīrthe sindhudvīpaḥ pratāpavān

devāpiś ca mahārāja brāhmaṇyaṃ prāpatur mahat

11

tathā ca kauśikas tāta taponityo jitendriyaḥ

tapasā vai sutaptena brāhmaṇatvam avāptavān

12

gādhir nāma mahān āsīt kṣatriyaḥ prathito bhuvi

tasya putro 'bhavad rājan viśvāmitraḥ pratāpavān

13

sa rājā kauśikas tāta mahāyogy abhavat kila

saputram abhiṣicyātha viśvāmitraṃ mahātapāḥ

14

dehanyāse manaś cakre tam ūcuḥ praṇatāḥ prajāḥ

na gantavyaṃ mahāprājña trāhi cāsmān mahābhayāt

15

evam uktaḥ pratyuvāca tato gādhiḥ prajās tadā

viśvasya jagato goptā bhaviṣyati suto mama

16

ity uktvā tu tato gādhir viśvāmitraṃ niveśya ca

jagāma tridivaṃ rājan viśvāmitro 'bhavan nṛpaḥ

na ca śaknoti pṛthivīṃ yatnavān api rakṣitum

17

tataḥ śuśrāva rājā sa rākṣasebhyo mahābhayam

niryayau nagarāc cāpi caturaṅga balānvita

18

sa gatvā dūram adhvānaṃ vasiṣṭhāśramam abhyayāt

tasya te sainikā rājaṃś cakrus tatrānayān bahūn

19

tatas tu bhagavān vipro vasiṣṭho 'śramam abhyayāt

dadṛśe ca tataḥ sarvaṃ bhajyamānaṃ mahāvanam

20

tasya kruddho mahārāja vasiṣṭho munisattamaḥ

sṛjasva śabarān ghorān iti svāṃ gām uvāca ha

21

tathoktā sāsṛjad dhenuḥ puruṣān ghoradarśanān

te ca tad balam āsādya babhañjuḥ sarvatodiśam

22

tad dṛṣṭvā vidrutaṃ sainyamṃ viśvāmitras tu gādhijaḥ

tapaḥ paraṃ manyamānas tapasy eva mano dadhe

23

so 'smiṃs tīrthavare rājan sarasvatyāḥ samāhitaḥ

niyamaiś copavāsaiś ca karśayan deham ātmana

24

jalāhāro vāyubhakṣaḥ parṇāhāraś ca so 'bhavat

tathā sthaṇḍilaśāyī ca ye cānye niyamāḥ pṛthak

25

asakṛt tasya devās tu vratavighnaṃ pracakrire

na cāsya niyamād buddhir apayātimahātmana

26

tataḥ pareṇa yatnena taptvā bahuvidhaṃ tapaḥ

tejasā bhāskarākāro gādhijaḥ samapadyata

27

tapasā tu tathāyuktaṃ viśvāmitraṃ pitāmahaḥ

amanyata mahātejā varado varam asya tat

28

sa tu vavre varaṃ rājan syām ahaṃ brāhmaṇas tv iti

tatheti cābravīd brahmā sarva lokapitāmaha

29

sa labdhvā tapasogreṇa brāhmaṇatvaṃ mahāyaśāḥ

vicacāra mahīṃ kṛtsnāṃ kṛtakāmaḥ suropama

30

tasmiṃs tīrthavare rāmaḥ pradāya vividhaṃ vasu

payasvinīs tathā dhenūr yānāni śayanāni ca

31

tathā vastrāṇy alaṃkāraṃ bhakṣyaṃ peyaṃ ca śobhanam

adadān mudito rājan pūjayitvā dvijottamān

32

yayau rājaṃs tato rāmo bakasyāśramam antikāt

yatra tepe tapas tīvraṃ dālbhyo baka iti śrutiḥ
atharva veda in| is atharva veda
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 39