Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 41

Book 9. Chapter 41

The Mahabharata In Sanskrit


Book 9

Chapter 41

1

[ज]

वसिष्ठस्यापवाहॊ वै भीमवेगः कथं नु सः

किमर्थं च सरिच्छ्रेष्ठा तम ऋषिं परत्यवाहयत

2

केन चास्याभवद वैरं कारणं किं च तत परभॊ

शंस पृष्टॊ महाप्राज्ञ न हि तृप्यामि कथ्यताम

3

[वै]

विश्वामित्रस्य चैवर्षेर वसिष्ठस्य च भारत

भृशं वैरम अभूद राजंस तपः सपर्धा कृतं महत

4

आश्रमॊ वै वसिष्ठस्य सथाणुतीर्थे ऽभवन महान

पूर्वतः पश्चिमश चासीद विश्वामित्रस्य धीमतः

5

यत्र सथाणुर महाराज तप्तवान सुमहत तपः

यत्रास्य कर्म तद घॊरं परवदन्ति मनीषिणः

6

यत्रेष्ट्वा भगवान सथाणुः पूजयित्वा सरस्वतीम

सथापयाम आस तत तीर्थं सथाणुतीर्थम इति परभॊ

7

तत्र सर्वे सुराः सकन्दम अभ्यषिञ्चन नराधिप

सेनापत्येन महता सुरारिविनिबर्हणम

8

तस्मिन सरस्वती तीर्थे विश्वामित्रॊ महामुनिः

वसिष्ठं चालयाम आस तपसॊग्रेण तच छृणु

9

विश्वामित्र वसिष्ठौ ताव अहन्य अहनि भारत

सपर्धां तपः कृतां तीव्रां चक्रतुस तौ तपॊधनौ

10

तत्राप्य अधिकसंतापॊ विश्वामित्रॊ महामुनिः

दृष्ट्वा तेजॊ वसिष्ठस्य चिन्ताम अभिजगाम ह

तस्य बुद्धिर इयं हय आसीद धर्मनित्यस्य भारत

11

इयं सरस्वती तूर्णं मत्समीपं तपॊधनम

आनयिष्यति वेगेन वसिष्ठं जपतां वरम

इहागतं दविजश्रेष्ठं हनिष्यामि न संशयः

12

एवं निश्चित्य भगवान विश्वामित्रॊ महामुनिः

सस्मार सरितां शरेष्ठां करॊधसंरक्तलॊचनः

13

सा धयाता मुनिना तेन वयाकुलत्वं जगाम ह

जज्ञे चैनं महावीर्यं महाकॊपं च भामिनी

14

तत एनं वेपमाना विवर्णा पराञ्जलिस तदा

उपतस्थे मुनिवरं विश्वामित्रं सरस्वती

15

हतवीरा यथा नारी साभवद दुःखिता भृशम

बरूहि किं करवाणीति परॊवाच मुनिसत्तमम

16

ताम उवाच मुनिः करुद्धॊ वसिष्ठं शीघ्रम आनय

यावद एनं निहन्म्य अद्य तच छरुत्वा वयथिता नदी

17

साञ्जलिं तु तथा कृत्वा पुण्डरीकनिभेक्षणा

विव्यथे सुविरूढेव लता वायुसमीरिता

18

तथागतां तु तां दृष्ट्वा वेपमानां कृताञ्जलिम

विश्वामित्रॊ ऽबरवीत करॊधॊ वसिष्ठं शीघ्रम आनय

19

ततॊ भीता सरिच्छ्रेष्ठा चिन्तयाम आस भारत

उभयॊः शापयॊर भीता कथम एतद भविष्यति

20

साभिगम्य वसिष्ठं तु इमम अर्थम अचॊदयत

यद उक्ता सरितां शरेष्ठा विश्वामित्रेण धीमता

21

उभयॊः शापयॊर भीता वेपमाना पुनः पुनः

चिन्तयित्वा महाशापम ऋषिवित्रासिता भृशम

22

तां कृशां च विवर्णां च दृष्ट्वा चिन्ता समन्विताम

उवाच राजन धर्मात्मा वसिष्ठॊ दविपदां वरः

23

तराह्य आत्मानं सरिच्छ्रेष्ठे वह मां शीघ्रगामिनी

विश्वामित्रः शपेद धि तवां मा कृथास तवं विचारणाम

24

तस्य तद वचनं शरुत्वा कृपा शीलस्य सा सरित

चिन्तयाम आस कौरव्य किं कृतं सुकृतं भवेत

25

तस्याश चिन्ता समुत्पन्ना वसिष्ठॊ मय्य अतीव हि

कृतवान हि दयां नित्यं तस्य कार्यं हितं मया

26

अथ कूले सवके राजञ जपन्तम ऋषिसत्तमम

जुह्वानं कौशिकं परेक्ष्य सरस्वत्य अभ्यचिन्तयत

27

इदम अन्तरम इत्य एव ततः सा सरितां वरा

कूलापहारम अकरॊत सवेन वेगेन सा सरित

28

तेन कूलापहारेण मैत्रावरुणिर औह्यत

उह्यमानश च तुष्टाव तदा राजन सरस्वतीम

29

पितामहस्य सरसः परवृत्तासि सरस्वति

वयाप्तं चेदं जगत सर्वं तवैवाम्भॊभिर उत्तमैः

30

तवम एवाकाशगा देवि मेघेषूत्सृजसे पयः

सर्वाश चापस तवम एवेति तवत्तॊ वयम अधीमहे

31

पुष्टिर दयुतिस तथा कीर्तिः सिद्धिर वृद्धिर उमा तथा

तवम एव वाणी सवाहा तवं तवय्य आयत्तम इदं जगत

तवम एव सर्वभूतेषु वससीह चतुर्विधा

32

एवं सरस्वती राजन सतूयमाना महर्षिणा

वेगेनॊवाह तं विप्रं विश्वामित्राश्रमं परति

नयवेदयत चाभीक्ष्णं विश्वामित्राय तं मुनिम

33

तम आनीतं सरस्वत्या दृष्ट्वा कॊपसमन्वितः

अथान्वेषत परहरणं वसिष्ठान्त करं तदा

34

तं तु करुद्धम अभिप्रेक्ष्य बरह्महत्या भयान नदी

अपॊवाह वसिष्ठं तु पराचीं दिशम अतन्द्रिता

उभयॊः कुर्वती वाक्यं वञ्चयित्वा तु गाधिजम

35

ततॊ ऽपवाहितं दृष्ट्वा वसिष्ठम ऋषिसत्तमम

अब्रवीद अथ संक्रुद्धॊ विश्वामित्रॊ हय अमर्षणः

36

यस्मान मा तवं सरिच्छ्रेष्ठे वञ्चयित्वा पुनर गता

शॊणितं वह कल्याणि रक्षॊ गरामणि संमतम

37

ततः सरस्वती शप्ता विश्वामित्रेण धीमता

अवहच छॊणितॊन्मिश्रं तॊयं संवत्सरं तदा

38

अथर्षयश च देवाश च गन्धर्वाप्सरसस तथा

सरस्वतीं तथा दृष्ट्वा बभूवुर भृशदुःखिताः

39

एवं वसिष्ठापवाहॊ लॊके खयातॊ जनाधिप

आगच्छच च पुनर मार्गं सवम एव सरितां वरा

1

[j]

vasiṣṭhasyāpavāho vai bhīmavegaḥ kathaṃ nu saḥ

kimarthaṃ ca saricchreṣṭhā tam ṛṣiṃ pratyavāhayat

2

kena cāsyābhavad vairaṃ kāraṇaṃ kiṃ ca tat prabho

śaṃsa pṛṣṭo mahāprājña na hi tṛpyāmi kathyatām

3

[vai]

viśvāmitrasya caivarṣer vasiṣṭhasya ca bhārata

bhṛśaṃ vairam abhūd rājaṃs tapaḥ spardhā kṛtaṃ mahat

4

ā
ramo vai vasiṣṭhasya sthāṇutīrthe 'bhavan mahān

pūrvataḥ paścimaś cāsīd viśvāmitrasya dhīmata

5

yatra sthāṇur mahārāja taptavān sumahat tapaḥ

yatrāsya karma tad ghoraṃ pravadanti manīṣiṇa

6

yatreṣṭvā bhagavān sthāṇuḥ pūjayitvā sarasvatīm

sthāpayām āsa tat tīrthaṃ sthāṇutīrtham iti prabho

7

tatra sarve surāḥ skandam abhyaṣiñcan narādhipa

senāpatyena mahatā surārivinibarhaṇam

8

tasmin sarasvatī tīrthe viśvāmitro mahāmuniḥ

vasiṣṭhaṃ cālayām āsa tapasogreṇa tac chṛṇu

9

viśvāmitra vasiṣṭhau tāv ahany ahani bhārata

spardhāṃ tapaḥ kṛtāṃ tīvrāṃ cakratus tau tapodhanau

10

tatrāpy adhikasaṃtāpo viśvāmitro mahāmuniḥ

dṛṣṭvā tejo vasiṣṭhasya cintām abhijagāma ha

tasya buddhir iyaṃ hy āsīd dharmanityasya bhārata

11

iyaṃ sarasvatī tūrṇaṃ matsamīpaṃ tapodhanam

ānayiṣyati vegena vasiṣṭhaṃ japatāṃ varam

ihāgataṃ dvijaśreṣṭhaṃ haniṣyāmi na saṃśaya

12

evaṃ niścitya bhagavān viśvāmitro mahāmuniḥ

sasmāra saritāṃ śreṣṭhāṃ krodhasaṃraktalocana

13

sā dhyātā muninā tena vyākulatvaṃ jagāma ha

jajñe cainaṃ mahāvīryaṃ mahākopaṃ ca bhāminī

14

tata enaṃ vepamānā vivarṇā prāñjalis tadā

upatasthe munivaraṃ viśvāmitraṃ sarasvatī

15

hatavīrā yathā nārī sābhavad duḥkhitā bhṛśam

brūhi kiṃ karavāṇīti provāca munisattamam

16

tām uvāca muniḥ kruddho vasiṣṭhaṃ śīghram ānaya

yāvad enaṃ nihanmy adya tac chrutvā vyathitā nadī

17

sāñjaliṃ tu tathā kṛtvā puṇḍarīkanibhekṣaṇā

vivyathe suvirūḍheva latā vāyusamīritā

18

tathāgatāṃ tu tāṃ dṛṣṭvā vepamānāṃ kṛtāñjalim

viśvāmitro 'bravīt krodho vasiṣṭhaṃ śīghram ānaya

19

tato bhītā saricchreṣṭhā cintayām āsa bhārata

ubhayoḥ śāpayor bhītā katham etad bhaviṣyati

20

sābhigamya vasiṣṭhaṃ tu imam artham acodayat

yad uktā saritāṃ śreṣṭhā viśvāmitreṇa dhīmatā

21

ubhayoḥ śāpayor bhītā vepamānā punaḥ punaḥ

cintayitvā mahāśāpam ṛṣivitrāsitā bhṛśam

22

tāṃ kṛśāṃ ca vivarṇāṃ ca dṛṣṭvā cintā samanvitām

uvāca rājan dharmātmā vasiṣṭho dvipadāṃ vara

23

trāhy ātmānaṃ saricchreṣṭhe vaha māṃ śīghragāminī

viśvāmitraḥ śaped dhi tvāṃ mā kṛthās tvaṃ vicāraṇām

24

tasya tad vacanaṃ śrutvā kṛpā śīlasya sā sarit

cintayām āsa kauravya kiṃ kṛtaṃ sukṛtaṃ bhavet

25

tasyāś cintā samutpannā vasiṣṭho mayy atīva hi

kṛtavān hi dayāṃ nityaṃ tasya kāryaṃ hitaṃ mayā

26

atha kūle svake rājañ japantam ṛṣisattamam

juhvānaṃ kauśikaṃ prekṣya sarasvaty abhyacintayat

27

idam antaram ity eva tataḥ sā saritāṃ varā

kūlāpahāram akarot svena vegena sā sarit

28

tena kūlāpahāreṇa maitrāvaruṇir auhyata

uhyamānaś ca tuṣṭāva tadā rājan sarasvatīm

29

pitāmahasya sarasaḥ pravṛttāsi sarasvati

vyāptaṃ cedaṃ jagat sarvaṃ tavaivāmbhobhir uttamai

30

tvam evākāśagā devi megheṣūtsṛjase payaḥ

sarvāś cāpas tvam eveti tvatto vayam adhīmahe

31

puṣṭir dyutis tathā kīrtiḥ siddhir vṛddhir umā tathā

tvam eva vāṇī svāhā tvaṃ tvayy āyattam idaṃ jagat

tvam eva sarvabhūteṣu vasasīha caturvidhā

32

evaṃ sarasvatī rājan stūyamānā maharṣiṇā

vegenovāha taṃ vipraṃ viśvāmitrāśramaṃ prati

nyavedayata cābhīkṣṇaṃ viśvāmitrāya taṃ munim

33

tam ānītaṃ sarasvatyā dṛṣṭvā kopasamanvitaḥ

athānveṣat praharaṇaṃ vasiṣṭhānta karaṃ tadā

34

taṃ tu kruddham abhiprekṣya brahmahatyā bhayān nadī

apovāha vasiṣṭhaṃ tu prācīṃ diśam atandritā

ubhayoḥ kurvatī vākyaṃ vañcayitvā tu gādhijam

35

tato 'pavāhitaṃ dṛṣṭvā vasiṣṭham ṛṣisattamam

abravīd atha saṃkruddho viśvāmitro hy amarṣaṇa

36

yasmān mā tvaṃ saricchreṣṭhe vañcayitvā punar gatā

śoṇitaṃ vaha kalyāṇi rakṣo grāmaṇi saṃmatam

37

tataḥ sarasvatī śaptā viśvāmitreṇa dhīmatā

avahac choṇitonmiśraṃ toyaṃ saṃvatsaraṃ tadā

38

atharṣayaś ca devāś ca gandharvāpsarasas tathā

sarasvatīṃ tathā dṛṣṭvā babhūvur bhṛśaduḥkhitāḥ

39

evaṃ vasiṣṭhāpavāho loke khyāto janādhipa

āgacchac ca punar mārgaṃ svam eva saritāṃ varā
the enneads of plotinu| the enneads of plotinu
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 41