Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 5

Book 9. Chapter 5

The Mahabharata In Sanskrit


Book 9

Chapter 5

1

[स]

अथ हैमवते परस्थे सथित्वा युद्धाभिनन्दिनः

सर्व एव महाराज यॊधास तत्र समागताः

2

शल्यश च चित्रसेनश च शकुनिश च महारथः

अश्वत्थामा कृपश चैव कृतवर्मा च सात्वतः

3

सुषेणॊ ऽरिष्टसेनश च धृतसेनश च वीर्यवान

जयत्सेनश च राजानस ते रात्रिम उषितास ततः

4

रणे कर्णे हते वीरे तरासिता जितकाशिभिः

नालभञ शर्म ते पुत्रा हिमवन्तम ऋते गिरिम

5

ते ऽबरुवन सहितास तत्र राजानं सैन्यसंनिधौ

कृतयत्ना रणे राजन साम्पूज्य विधिवत तदा

6

कृत्वा सेना परणेतारं परांस तवं यॊद्धुम अर्हसि

येनाभिगुप्ताः संग्रामे जयेमासु हृदॊ वयम

7

ततॊ दुर्यॊधनः सथित्वा रणे रथवरॊत्तमम

सर्वयुद्धविभागज्ञम अन्तकप्रतिमं युधि

8

सवङ्गं परच्छन्नशिरसं कम्बुग्रीवं परियंवदम

वयाकॊशपद्माभिमुखं वयाघ्रास्यं मेरुगौरवम

9

सथाणॊर वृषस्य सदृशं सकन्धनेत्र गतिस्वरैः

पुष्टश्लिष्टायत भुजं सुविस्तीर्ण घनॊरसम

10

जवे बले च सदृशम अरुणानुज वातयॊः

आदित्यस्य तविषा तुल्यं बुद्ध्या चॊशनसा समम

11

कान्ति रूपमुखैश्वर्यैस तरिभिश चन्द्रमसॊपमम

काञ्चनॊपल संघातैः सदृशं शलिष्टसंधिकम

12

सुवृत्तॊरु कटी जङ्घं सुपादं सवङ्गुलीनखम

समृत्वा समृत्वैव च गुणान धात्रा यत्नाद विनिर्मितम

13

सर्वलक्षणसंपन्नं निपुणं शरुतिसागरम

जेतारं तरसारीणाम अजेयं शत्रुभिर बलात

14

दशाङ्गं यश चतुष्पादम इष्वस्त्रं वेद तत्त्वतः

साङ्गंश च चतुरॊ वेदान सम्यग आख्यान पञ्चमान

15

आराध्य तर्यम्बलं यत्नाद वरतैर उग्रैर महातपाः

अयॊनिजायाम उत्पन्नॊ दरॊणेनायॊनिजेन यः

16

तम अप्रतिमकर्माणं रूपेणासदृशं भुवि

पारगं सर्वविद्यानां गुणार्णवम अनिन्दितम

तम अभ्येत्यात्मजस तुभ्यम अश्वत्थामानम अब्रवीत

17

यं पुरसः कृत्यसहिता युधि जेष्याम पाण्डवान

गुरुपुत्रॊ ऽदय सर्वेषाम अस्माकं परमा गतिः

भवांस तस्मान नियॊगात ते कॊ ऽसतु सेनापतिर मम

18

[दरुणि]

अयं कुलेन वीर्येण तेजसा यशसा शरिया

सर्वैर गुणैः समुदितः शल्यॊ नॊ ऽसतु चमूपतिः

19

भागिनेयान निजांस तयक्त्वा कृतज्ञॊ ऽसमान उपागतः

महासेनॊ महाबाहुर महासेन इवापरः

20

एनं सेनापतिं कृत्वा नृपतिं नृपसत्तम

शक्यः पराप्तुं जयॊ ऽसमाभिर देवैः सकन्दम इवाजितम

21

तथॊक्ते दरॊणपुत्रेण सर्व एव नराधिपाः

परिवार्य सथिताः शल्यं जयशब्दांश च चक्रिरे

युद्धाय च मतिं चक्रूर आवेशं च परं ययुः

22

ततॊ दुर्यॊधनः शल्यं भूमौ सथित्वा रथे सथितम

उवाच पराञ्जलिर भूत्वा राम भीष्म समं रणे

23

अयं स कालः संप्राप्तॊ मित्राणां मित्रवत्सल

यत्र मित्रम अमित्रं वा परीक्षन्ते बुधा जनाः

24

स भवान अस्तु नः शूरः परणेता वाहिनीमुखे

रणं च याते भवति पाण्डवा मन्दचेतसः

भविष्यन्ति सहामात्याः पाञ्चालाश च निरुद्यमाः

25

[षल्य]

यत तु मां मन्यसे राजन कुरुराज करॊमि तत

तवत्प्रियार्थं हि मे सर्वं पराणा राज्यं धनानि च

26

[दुर]

सेनापत्येन वरये तवाम अहं मातुलातुलम

सॊ ऽसमान पाहि युधां शरेष्ठ सकान्दॊ देवान इवाहवे

27

अभिषिच्यस्व राजेन्द्र देवानाम इव पावकिः

जहि शत्रून रणे वीर महेन्द्रॊ दानवान इव

1

[s]

atha haimavate prasthe sthitvā yuddhābhinandinaḥ

sarva eva mahārāja yodhās tatra samāgatāḥ

2

alyaś ca citrasenaś ca śakuniś ca mahārathaḥ

aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvata

3

suṣeṇo 'riṣṭasenaś ca dhṛtasenaś ca vīryavān

jayatsenaś ca rājānas te rātrim uṣitās tata

4

raṇe karṇe hate vīre trāsitā jitakāśibhiḥ

nālabhañ śarma te putrā himavantam ṛte girim

5

te 'bruvan sahitās tatra rājānaṃ sainyasaṃnidhau

kṛtayatnā raṇe rājan sāmpūjya vidhivat tadā

6

kṛtvā senā praṇetāraṃ parāṃs tvaṃ yoddhum arhasi

yenābhiguptāḥ saṃgrāme jayemāsu hṛdo vayam

7

tato duryodhanaḥ sthitvā raṇe rathavarottamam

sarvayuddhavibhāgajñam antakapratimaṃ yudhi

8

svaṅgaṃ pracchannaśirasaṃ kambugrīvaṃ priyaṃvadam

vyākośapadmābhimukhaṃ vyāghrāsyaṃ merugauravam

9

sthāṇor vṛṣasya sadṛśaṃ skandhanetra gatisvaraiḥ

puṣṭaśliṣṭāyata bhujaṃ suvistīrṇa ghanorasam

10

jave bale ca sadṛśam aruṇānuja vātayoḥ

ādityasya tviṣā tulyaṃ buddhyā cośanasā samam

11

kānti rūpamukhaiśvaryais tribhiś candramasopamam

kāñcanopala saṃghātaiḥ sadṛśaṃ śliṣṭasaṃdhikam

12

suvṛttoru kaṭī jaṅghaṃ supādaṃ svaṅgulīnakham

smṛtvā smṛtvaiva ca guṇān dhātrā yatnād vinirmitam

13

sarvalakṣaṇasaṃpannaṃ nipuṇaṃ śrutisāgaram

jetāraṃ tarasārīṇām ajeyaṃ śatrubhir balāt

14

daśāṅgaṃ yaś catuṣpādam iṣvastraṃ veda tattvataḥ

sāṅgaṃś ca caturo vedān samyag ākhyāna pañcamān

15

rādhya tryambalaṃ yatnād vratair ugrair mahātapāḥ

ayonijāyām utpanno droṇenāyonijena ya

16

tam apratimakarmāṇaṃ rūpeṇāsadṛśaṃ bhuvi

pāragaṃ sarvavidyānāṃ guṇārṇavam aninditam

tam abhyetyātmajas tubhyam aśvatthāmānam abravīt

17

yaṃ purasḥ kṛtyasahitā yudhi jeṣyāma pāṇḍavān

guruputro 'dya sarveṣām asmākaṃ paramā gatiḥ

bhavāṃs tasmān niyogāt te ko 'stu senāpatir mama

18

[druaṇi]

ayaṃ kulena vīryeṇa tejasā yaśasā śriyā

sarvair guṇaiḥ samuditaḥ śalyo no 'stu camūpati

19

bhāgineyān nijāṃs tyaktvā kṛtajño 'smān upāgataḥ

mahāseno mahābāhur mahāsena ivāpara

20

enaṃ senāpatiṃ kṛtvā nṛpatiṃ nṛpasattama

śakyaḥ prāptuṃ jayo 'smābhir devaiḥ skandam ivājitam

21

tathokte droṇaputreṇa sarva eva narādhipāḥ

parivārya sthitāḥ śalyaṃ jayaśabdāṃś ca cakrire

yuddhāya ca matiṃ cakrūr āveśaṃ ca paraṃ yayu

22

tato duryodhanaḥ śalyaṃ bhūmau sthitvā rathe sthitam

uvāca prāñjalir bhūtvā rāma bhīṣma samaṃ raṇe

23

ayaṃ sa kālaḥ saṃprāpto mitrāṇāṃ mitravatsala

yatra mitram amitraṃ vā parīkṣante budhā janāḥ

24

sa bhavān astu naḥ śūraḥ praṇetā vāhinīmukhe

raṇaṃ ca yāte bhavati pāṇḍavā mandacetasaḥ

bhaviṣyanti sahāmātyāḥ pāñcālāś ca nirudyamāḥ

25

[
alya]

yat tu māṃ manyase rājan kururāja karomi tat

tvatpriyārthaṃ hi me sarvaṃ prāṇā rājyaṃ dhanāni ca

26

[dur]

senāpatyena varaye tvām ahaṃ mātulātulam

so 'smān pāhi yudhāṃ śreṣṭha skāndo devān ivāhave

27

abhiṣicyasva rājendra devānām iva pāvakiḥ

jahi śatrūn raṇe vīra mahendro dānavān iva
devi bhagavatam| devi bhagavatam
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 5