Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 50

Book 9. Chapter 50

The Mahabharata In Sanskrit


Book 9

Chapter 50

1

[वै]

यत्रेजिवान उडुपती राजसूयेन भारत

तस्मिन वृत्ते महान आसीत संग्रामस तारकामयः

2

तत्राप्य उपस्पृश्य बलॊ दत्त्वा दानानि चात्मवान

सारस्वतस्य धर्मात्मा मुनेस तीर्थं जगाम ह

3

यत्र दवादश वार्षिक्याम अनावृष्ट्यां दविजॊत्तमान

वेदान अध्यापयाम आस पुरा सारस्वतॊ मुनिः

4

[ज]

कथं दवादश वार्षिक्याम अनावृष्ट्यां तपॊधनः

वेदान अध्यापयाम आस पुरा सारस्वतॊ मुनिः

5

[वै]

आसीत पूरं महाराज मुनिर धीमान महातपाः

दधीच इति विख्यातॊ बरह्म चारी जितेन्द्रियः

6

तस्यातितपसः शक्रॊ बिभेति सततं विभॊ

न स लॊभयितुं शक्यः फलैर बहुविधैर अपि

7

परलॊभनार्थं तस्याथ परहिणॊत पाकशासनः

दिव्याम अप्सरसं पुण्यां दर्शनीयाम अलम्बुसाम

8

तस्य तर्पयतॊ देवान सरस्वत्यां महात्मनः

समीपतॊ महाराज सॊपातिष्ठत भामिनी

9

तां दिव्यवपुषं दृष्ट्वा तस्यैषेर भावितात्मनः

रेतः सकन्नं सरस्वत्यां तत सा जग्राह निम्नगा

10

कुक्षौ चाप्य अदधद दृष्ट्वा तद रेतः पुरुषर्षभ

सा दधार च तं गर्भं पुत्र हेतॊर महानदी

11

सुषुवे चापि समये पुत्रं सा सारितां वरा

जगाम पुत्रम आदाय तम ऋषिं परति च परभॊ

12

ऋषिसंसदि तं दृष्ट्वा सा नदी मुनिसत्तमम

ततः परॊवाच राजेन्द्र ददती पुत्रम अस्य तम

बरह्मर्षे तव पुत्रॊ ऽयं तवद्भक्त्या धारितॊ मया

13

दृष्ट्वा ते ऽपसरसं रेतॊ यत सकन्नं पराग अलम्बुसाम

तत कुक्षिणा वै बरह्मर्षे तवद्भक्त्या धृतवत्य अहम

14

न विनाशम इदं गच्छेत तवत तेज इति निश्चयात

परतिगृह्णीष्व पुत्रं सवं मया दत्तम अनिन्दितम

15

इत्य उक्तः परतिजग्राह परीतिं चावाप उत्तमा

मन्त्रवच चॊपजिघ्रत तं मूर्ध्नि परेम्णा दविजॊत्तमः

16

परिष्वज्य चिरं कालं तदा भरतसत्तम

सरस्वत्यै वरं परादात परीयमाणॊ महामुनिः

17

विश्वे देवाः सपितरॊ गन्धर्वाप्सरसां गणाः

तृप्तिं यास्यन्ति सुभगे तर्प्यमाणास तवाम्भसा

18

इत्य उक्त्वा स तु तुष्टाव वचॊभिर वै महानदीम

परीतः परमहृष्टात्मा यथावच छृणु पार्थिव

19

परसृतासि महाभागे सरसॊ बरह्मणः पुरा

जानन्ति तवां सरिच्छ्रेष्ठे मुनयः संशितव्रताः

20

मम परियकरी चापि सततं परियदर्शने

तस्मात सारस्वतः पुत्रॊ महांस ते वरवर्णिनि

21

तवैव नाम्ना परथितः पुत्रस ते लॊकभावनः

सारस्वत इति खयातॊ भविष्यति महातपाः

22

एष दवादश वार्षिक्याम अनावृष्ट्यां दविजर्षभान

सारस्वतॊ महाभागे वेदान अध्यापयिष्यति

23

पुण्याभ्यश च सरिद्भ्यस तवं सदा पुण्यतमा शुभे

भविष्यसि महाभागे मत्प्रसादात सरस्वति

24

एवं सा संस्तुता तेन वरं लब्ध्वा महानदी

पुत्रम आदाय मुदिता जगाम भरतर्षभ

25

एतस्मिन्न एव काले तु विरॊधे देवदानवैः

शक्रः परहरणान्वेषी लॊकांस तरीन विचचार ह

26

न चॊपलेभे भगवाञ शक्रः परहरणं तदा

यद वै तेषां भवेद यॊग्यं वधाय विबुधद्विषाम

27

ततॊ ऽबरवीत सुराञ शक्रॊ न मे शक्या महासुराः

ऋते ऽसथिभिर दधीचस्य निहन्तुं तरिदशद्विषः

28

तस्माद गत्वा ऋषिश्रेष्ठॊ याच्यतां सुरसत्तमाः

दधीचास्थीनि देहीति तैर वधिष्यामहे रिपून

29

स देवैर याचितॊ ऽसथीनि यत्नाद ऋषिवरस तदा

पराणत्यागं कुरुष्वेति चकारैवाविचारयन

स लॊकान अक्षयान पराप्तॊ देवप्रिय करस तदा

30

तस्यास्थिभिर अथॊ शक्रः संप्रहृष्टमनास तदा

कारयाम आस दिव्यानि नानाप्रहरणान्य उत

वज्राणि चक्राणि गदा गुरु दण्डांश च पुष्कलान

31

सा हि तीव्रेण तपसा संभृतः परमर्षिणा

परजापतिसुतेनाथ भृगुणा लॊकभावनः

32

अतिकायः स तेजस्वी लॊकसार विनिर्मितः

जज्ञे शैलगुरुः परांशुर महिम्ना परथितः परभुः

नित्यम उद्विजते चास्य तेजसा पाकशासनः

33

तेन वज्रेण भगवान मन्त्रयुक्तेन भारत

भृशं करॊधविषृष्टेन बरह्मतेजॊ भवेन च

दैत्यदानव वीराणां जघान नवतीर नव

34

अथ काले वयतिक्रन्ते महत्य अतिभयं करे

अनावृष्टिर अनुप्राप्ता राजन दवादश वार्षिकी

35

तस्यां दवादश वार्षिक्याम अनावृष्ट्यां महर्षयः

वृत्त्यर्थं पराद्रवन राजन कषुधार्ताः सार्वतॊ दिशम

36

दिग्भ्यस तान परद्रुतान दृष्ट्वा मुनिः सारस्वतस तदा

गमनाय मतिं चक्रे तं परॊवाच सरस्वती

37

न गन्तव्यम इतः पुत्र तवाहारम अहं सदा

दास्यामि मत्स्यप्रवरान उष्यताम इह भारत

38

इत्य उक्तस तर्पयाम आस स पितॄन देवतास तथा

आहारम अकरॊन नित्यं पराणान वेदांश च धारयन

39

अथ तस्याम अतीतायाम अनावृष्ट्यां महर्षयः

अन्यॊन्यं परिपप्रच्छुः पुनः सवाध्यायकारणात

40

तेषां कषुधा परीतानां नष्टा वेदा विधावताम

सर्वेषाम एव राजेन्द्र अन कश चित परतिभानवान

41

अथ कश चिद ऋषिस तेषां सारस्वतम उपेयिवान

कुर्वाणं संशिद आत्मानं सवाध्यायम ऋषिसत्तमम

42

स गत्वाचष्ट तेभ्यश च सारस्वतम अतिप्रभम

सवाध्यायम अमरप्रख्यं कुर्वाणं विजने जने

43

ततः सर्वे समाजग्मुस तत्र राजन महर्षयः

सारस्वतं मुनिश्रेष्ठम इदम ऊचुः समागताः

44

अस्मान अध्यापयस्वेति तनॊवाच ततॊ मुनिः

शिष्यत्वम उपगच्छध्वं विधिवद भॊ ममेत्य उत

45

ततॊ ऽबरवीद ऋषिगणॊ बालस तवम असि पुत्रक

स तान आह न मे धर्मॊ नश्येद इति पुनर मुनीन

46

यॊ हय अधर्मेण विब्रूयाद गृह्णीयाद वाप्य अधर्मतः

मरियतां ताव उभौ कषिप्रं सयातां वा वैरिणाव उभौ

47

न हायनैर न पलितैर न वित्तेन न बन्धुभिः

ऋषयश चक्रिरे धर्मं यॊ ऽनूचानः स नॊ महान

48

एतच छरुत्वा वचस तस्य मुनयस ते विधानतः

तस्माद वेदान अनुप्राप्य पुनर धर्मं परचक्रिरे

49

षष्टिर मुनिसहस्राणि शिष्यत्वं परतिपेदिरे

सारस्वतस्य विप्रर्षेर वेद सवाध्यायकारणात

50

मुष्टिं मुष्टिं ततः सर्वे दर्भाणां ते ऽभयुपाहरन

तस्यासनार्थं विप्रर्षेर बालस्यापि वशे सथिताः

51

तत्रापि दत्त्वा वसु रौहिणेयॊ; महाबलः केशव पूर्वजॊ ऽथ

जगाम तीर्थं मुदितः करमेण; खयातं महद वृद्धकन्या सम यत्र

1

[vai]

yatrejivān uḍupatī rājasūyena bhārata

tasmin vṛtte mahān āsīt saṃgrāmas tārakāmaya

2

tatrāpy upaspṛśya balo dattvā dānāni cātmavān

sārasvatasya dharmātmā munes tīrthaṃ jagāma ha

3

yatra dvādaśa vārṣikyām anāvṛṣṭyāṃ dvijottamān

vedān adhyāpayām āsa purā sārasvato muni

4

[j]

kathaṃ dvādaśa vārṣikyām anāvṛṣṭyāṃ tapodhanaḥ

vedān adhyāpayām āsa purā sārasvato muni

5

[vai]

āsīt pūraṃ mahārāja munir dhīmān mahātapāḥ

dadhīca iti vikhyāto brahma cārī jitendriya

6

tasyātitapasaḥ śakro bibheti satataṃ vibho

na sa lobhayituṃ śakyaḥ phalair bahuvidhair api

7

pralobhanārthaṃ tasyātha prahiṇot pākaśāsanaḥ

divyām apsarasaṃ puṇyāṃ darśanīyām alambusām

8

tasya tarpayato devān sarasvatyāṃ mahātmanaḥ

samīpato mahārāja sopātiṣṭhata bhāminī

9

tāṃ divyavapuṣaṃ dṛṣṭvā tasyaiṣer bhāvitātmanaḥ

retaḥ skannaṃ sarasvatyāṃ tat sā jagrāha nimnagā

10

kukṣau cāpy adadhad dṛṣṭvā tad retaḥ puruṣarṣabha

sā dadhāra ca taṃ garbhaṃ putra hetor mahānadī

11

suṣuve cāpi samaye putraṃ sā sāritāṃ varā

jagāma putram ādāya tam ṛṣiṃ prati ca prabho

12

isaṃsadi taṃ dṛṣṭvā sā nadī munisattamam

tataḥ provāca rājendra dadatī putram asya tam

brahmarṣe tava putro 'yaṃ tvadbhaktyā dhārito mayā

13

dṛṣṭvā te 'psarasaṃ reto yat skannaṃ prāg alambusām

tat kukṣiṇā vai brahmarṣe tvadbhaktyā dhṛtavaty aham

14

na vināśam idaṃ gacchet tvat teja iti niścayāt

pratigṛhṇīṣva putraṃ svaṃ mayā dattam aninditam

15

ity uktaḥ pratijagrāha prītiṃ cāvāpa uttamā

mantravac copajighrat taṃ mūrdhni premṇā dvijottama

16

pariṣvajya ciraṃ kālaṃ tadā bharatasattama

sarasvatyai varaṃ prādāt prīyamāṇo mahāmuni

17

viśve devāḥ sapitaro gandharvāpsarasāṃ gaṇāḥ

tṛptiṃ yāsyanti subhage tarpyamāṇās tavāmbhasā

18

ity uktvā sa tu tuṣṭāva vacobhir vai mahānadīm

prītaḥ paramahṛṣṭtmā yathāvac chṛṇu pārthiva

19

prasṛtāsi mahābhāge saraso brahmaṇaḥ purā

jānanti tvāṃ saricchreṣṭhe munayaḥ saṃśitavratāḥ

20

mama priyakarī cāpi satataṃ priyadarśane

tasmāt sārasvataḥ putro mahāṃs te varavarṇini

21

tavaiva nāmnā prathitaḥ putras te lokabhāvanaḥ

sārasvata iti khyāto bhaviṣyati mahātapāḥ

22

eṣa dvādaśa vārṣikyām anāvṛṣṭyāṃ dvijarṣabhān

sārasvato mahābhāge vedān adhyāpayiṣyati

23

puṇyābhyaś ca saridbhyas tvaṃ sadā puṇyatamā śubhe

bhaviṣyasi mahābhāge matprasādāt sarasvati

24

evaṃ sā saṃstutā tena varaṃ labdhvā mahānadī

putram ādāya muditā jagāma bharatarṣabha

25

etasminn eva kāle tu virodhe devadānavaiḥ

śakraḥ praharaṇānveṣī lokāṃs trīn vicacāra ha

26

na copalebhe bhagavāñ śakraḥ praharaṇaṃ tadā

yad vai teṣāṃ bhaved yogyaṃ vadhāya vibudhadviṣām

27

tato 'bravīt surāñ śakro na me śakyā mahāsurāḥ

te 'sthibhir dadhīcasya nihantuṃ tridaśadviṣa

28

tasmād gatvā ṛṣiśreṣṭho yācyatāṃ surasattamāḥ

dadhīcāsthīni dehīti tair vadhiṣyāmahe ripūn

29

sa devair yācito 'sthīni yatnād ṛṣivaras tadā

prāṇatyāgaṃ kuruṣveti cakāraivāvicārayan

sa lokān akṣayān prāpto devapriya karas tadā

30

tasyāsthibhir atho śakraḥ saṃprahṛṣṭamanās tadā

kārayām āsa divyāni nānāpraharaṇāny uta

vajrāṇi cakrāṇi gadā guru daṇḍāṃś ca puṣkalān

31

sā hi tīvreṇa tapasā saṃbhṛtaḥ paramarṣiṇā

prajāpatisutenātha bhṛguṇā lokabhāvana

32

atikāyaḥ sa tejasvī lokasāra vinirmitaḥ

jajñe śailaguruḥ prāṃśur mahimnā prathitaḥ prabhuḥ

nityam udvijate cāsya tejasā pākaśāsana

33

tena vajreṇa bhagavān mantrayuktena bhārata

bhṛśaṃ krodhaviṣṛṣena brahmatejo bhavena ca

daityadānava vīrāṇāṃ jaghāna navatīr nava

34

atha kāle vyatikrante mahaty atibhayaṃ kare

anāvṛṣṭir anuprāptā rājan dvādaśa vārṣikī

35

tasyāṃ dvādaśa vārṣikyām anāvṛṣṭyāṃ maharṣayaḥ

vṛttyarthaṃ prādravan rājan kṣudhārtāḥ sārvato diśam

36

digbhyas tān pradrutān dṛṣṭvā muniḥ sārasvatas tadā

gamanāya matiṃ cakre taṃ provāca sarasvatī

37

na gantavyam itaḥ putra tavāhāram ahaṃ sadā

dāsyāmi matsyapravarān uṣyatām iha bhārata

38

ity uktas tarpayām āsa sa pitṝn devatās tathā

āhāram akaron nityaṃ prāṇān vedāṃś ca dhārayan

39

atha tasyām atītāyām anāvṛṣṭyāṃ maharṣayaḥ

anyonyaṃ paripapracchuḥ punaḥ svādhyāyakāraṇāt

40

teṣāṃ kṣudhā parītānāṃ naṣṭā vedā vidhāvatām

sarveṣām eva rājendr ana kaś cit pratibhānavān

41

atha kaś cid ṛṣis teṣāṃ sārasvatam upeyivān

kurvāṇaṃ saṃśid ātmānaṃ svādhyāyam ṛṣisattamam

42

sa gatvācaṣṭa tebhyaś ca sārasvatam atiprabham

svādhyāyam amaraprakhyaṃ kurvāṇaṃ vijane jane

43

tataḥ sarve samājagmus tatra rājan maharṣayaḥ

sārasvataṃ muniśreṣṭham idam ūcuḥ samāgatāḥ

44

asmān adhyāpayasveti tanovāca tato muniḥ

śiṣyatvam upagacchadhvaṃ vidhivad bho mamety uta

45

tato 'bravīd ṛṣigaṇo bālas tvam asi putraka

sa tān āha na me dharmo naśyed iti punar munīn

46

yo hy adharmeṇa vibrūyād gṛhṇīyād vāpy adharmataḥ

mriyatāṃ tāv ubhau kṣipraṃ syātāṃ vā vairiṇāv ubhau

47

na hāyanair na palitair na vittena na bandhubhi

ayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān

48

etac chrutvā vacas tasya munayas te vidhānataḥ

tasmād vedān anuprāpya punar dharmaṃ pracakrire

49

aṣṭir munisahasrāṇi śiṣyatvaṃ pratipedire

sārasvatasya viprarṣer veda svādhyāyakāraṇāt

50

muṣṭiṃ muṣṭiṃ tataḥ sarve darbhāṇāṃ te 'bhyupāharan

tasyāsanārthaṃ viprarṣer bālasyāpi vaśe sthitāḥ

51

tatrāpi dattvā vasu rauhiṇeyo; mahābalaḥ keśava pūrvajo 'tha

jagāma tīrthaṃ muditaḥ krameṇa; khyātaṃ mahad vṛddhakanyā sma yatra
atapatha brahmana part| atapatha brahmana part
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 50