Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 51

Book 9. Chapter 51

The Mahabharata In Sanskrit


Book 9

Chapter 51

1

[ज]

कथं कुमारी भगवंस तपॊ युक्ता हय अभूत पुरा

किम अर्तहं च तपस तेपे कॊ वास्या नियमॊ ऽभवत

2

सुदुष्करम इदं बरह्मंस तवत्तः शरुतम अनुत्तमम

आख्याहि तत्त्वम अखिलं यथा तपसि सा सथिता

3

[वै]

ऋषिर आसीन महावीर्यः कुणिर गार्ग्यॊ महायशाः

स तप्त्वा विपुलं राजंस तपॊ वै तपतां वरः

मानसीं स सुतां सुभ्रूं समुत्पादितवान विभुः

4

तां च दृष्ट्वा भृशं परीतः कुणिर गार्ग्यॊ महायशाः

जगाम तरिदिवं राजन संत्यज्येह कलेवरम

5

सुभ्रूः सा हय अथ कल्याणी पुण्डरीकनिभेक्षणा

महता तपसॊग्रेण कृत्वाश्रमम अनिन्दिता

6

उपवासैः पूजयन्ती पितॄन देवंश च सा पुरा

तस्यास तु तपसॊग्रेण महान कातॊ ऽतयगान नृप

7

सा पित्रा दीयमानापि भर्त्रे नैच्छद अनिन्दिता

आत्मनः सदृशं सा तु भर्तारं नान्वपश्यत

8

ततः सा तपसॊग्रेण पीडयित्वात्मनस तनुम

पितृदेवार्चन परा बभूव विजने वने

9

सात्मानं मन्यमानापि कृतकृत्यं शरमान्विता

वार्धकेन च राजेन्द्र तपसा चैव कर्शिता

10

सा नाशकद यदा गन्तुं पदात पदम अपि सवयम

चकार गमने बुद्धिं परलॊकाय वै तदा

11

मॊक्तु कामां तु तां दृष्ट्वा शरीरं नारदॊ ऽबरवीत

असंस्कृतायाः कन्यायाः कुतॊ लॊकास तवानघे

12

एवं हि शरुतम अस्माभिर देवलॊके महाव्रते

तपः परमकं पराप्तं न तु लॊकास तवया जिताः

13

तन नारद वचः शरुत्वा साब्रवीद ऋषिसंसदि

तपसॊ ऽरधं परयच्छामि पाणिग्राहस्य सत्तमाः

14

इत्य उक्ते चास्या जग्राह पाणिं गालव संभवः

ऋषिः पराक शृङ्गवान नाम समयं चेदम अब्रवीत

15

समयेन तवाद्याहं पाणिं सप्रक्ष्यामि शॊभने

यद्य एकरात्रं वस्तव्यं तवया सह मयेति ह

16

तथेति सा परतिश्रुत्य तस्मै पाणिं ददौ तदा

चक्रे च पाणिग्रहणं तस्यॊद्वाहं च गालविः

17

सा रात्राव अभवद राजंस तरुणी देववर्णिनी

दिव्याभरणवस्त्रा च दिव्यस्रग अनुलेपना

18

तां दृष्ट्वा गालविः परीतॊ दीपयन्तीम इवात्मना

उवास च कषपाम एकां परब्भाते साब्रवीच च तम

19

यस तवया समयॊ विप्र कृतॊ मे तपतां वर

तेनॊषितास्मि भद्रं ते सवस्ति ते ऽसतु वरजाम्य अहम

20

सानुज्ञाताब्रवीद भूयॊ यॊ ऽसमिंस तीर्थे समाहितः

वत्स्यते रजनीम एकां तर्पयित्वा दिवौकसः

21

चत्वारिंशतम अष्टौ च दवे चाष्टौ सम्यग आचरेत

यॊ बरह्मचर्यं वर्षाणि फलं तस्य लभेत सः

एवम उक्त्वा ततः साध्वी देहं तयक्त्वा दिवं गता

22

ऋषिर अप्य अभवद दीनस तस्या रूपं विचिन्तयन

समयेन तपॊ ऽरधं च कृच्छ्रात परतिगृहीतवान

23

साधयित्वा तदात्मानं तस्याः स गतिम अन्वयात

दुःखितॊ भरतश्रेष्ठ तस्या रूपबलात कृतः

एतत ते वृद्धकन्याया वयाख्यातं चरितं महत

24

तत्रस्थश चापि शुश्राव हतं शल्यं हलायुधः

तत्रापि दत्त्वा दानानि दविजातिभ्यः परंतप

शुशॊच शल्यं संग्रामे निहतं पाण्डवैस तदा

25

समन्तपञ्चक दवारात ततॊ निष्क्रम्य माधवः

पप्रच्छर्षिगणान रामः कुरुक्षेत्रस्य यत फलम

26

ते पृष्टा यदुसिंहेन कुरुक्षेत्रफलं विभॊ

समाचख्युर महात्मानस तस्मै सर्वं यथातथम

1

[j]

kathaṃ kumārī bhagavaṃs tapo yuktā hy abhūt purā

kim artahṃ ca tapas tepe ko vāsyā niyamo 'bhavat

2

suduṣkaram idaṃ brahmaṃs tvattaḥ śrutam anuttamam

ākhyāhi tattvam akhilaṃ yathā tapasi sā sthitā

3

[vai]

ir āsīn mahāvīryaḥ kuṇir gārgyo mahāyaśāḥ

sa taptvā vipulaṃ rājaṃs tapo vai tapatāṃ varaḥ

mānasīṃ sa sutāṃ subhrūṃ samutpāditavān vibhu

4

tāṃ ca dṛṣṭvā bhṛśaṃ prītaḥ kuṇir gārgyo mahāyaśāḥ

jagāma tridivaṃ rājan saṃtyajyeha kalevaram

5

subhrūḥ sā hy atha kalyāṇī puṇḍarīkanibhekṣaṇā

mahatā tapasogreṇa kṛtvāśramam aninditā

6

upavāsaiḥ pūjayantī pitṝn devaṃś ca sā purā

tasyās tu tapasogreṇa mahān kāto 'tyagān nṛpa

7

sā pitrā dīyamānāpi bhartre naicchad aninditā

ātmanaḥ sadṛśaṃ sā tu bhartāraṃ nānvapaśyata

8

tataḥ sā tapasogreṇa pīḍayitvātmanas tanum

pitṛdevārcana parā babhūva vijane vane

9

sātmānaṃ manyamānāpi kṛtakṛtyaṃ śramānvitā

vārdhakena ca rājendra tapasā caiva karśitā

10

sā nāśakad yadā gantuṃ padāt padam api svayam

cakāra gamane buddhiṃ paralokāya vai tadā

11

moktu kāmāṃ tu tāṃ dṛṣṭvā śarīraṃ nārado 'bravīt

asaṃskṛtāyāḥ kanyāyāḥ kuto lokās tavānaghe

12

evaṃ hi śrutam asmābhir devaloke mahāvrate

tapaḥ paramakaṃ prāptaṃ na tu lokās tvayā jitāḥ

13

tan nārada vacaḥ śrutvā sābravīd ṛṣisaṃsadi

tapaso 'rdhaṃ prayacchāmi pāṇigrāhasya sattamāḥ

14

ity ukte cāsyā jagrāha pāṇiṃ gālava saṃbhava

iḥ prāk śṛṅgavān nāma samayaṃ cedam abravīt

15

samayena tavādyāhaṃ pāṇiṃ sprakṣyāmi śobhane

yady ekarātraṃ vastavyaṃ tvayā saha mayeti ha

16

tatheti sā pratiśrutya tasmai pāṇiṃ dadau tadā

cakre ca pāṇigrahaṇaṃ tasyodvāhaṃ ca gālavi

17

sā rātrāv abhavad rājaṃs taruṇī devavarṇinī

divyābharaṇavastrā ca divyasrag anulepanā

18

tāṃ dṛṣṭvā gālaviḥ prīto dīpayantīm ivātmanā

uvāsa ca kṣapām ekāṃ prabbhāte sābravīc ca tam

19

yas tvayā samayo vipra kṛto me tapatāṃ vara

tenoṣitāsmi bhadraṃ te svasti te 'stu vrajāmy aham

20

sānujñātābravīd bhūyo yo 'smiṃs tīrthe samāhitaḥ

vatsyate rajanīm ekāṃ tarpayitvā divaukasa

21

catvāriṃśatam aṣṭau ca dve cāṣṭau samyag ācaret

yo brahmacaryaṃ varṣāṇi phalaṃ tasya labheta saḥ

evam uktvā tataḥ sādhvī dehaṃ tyaktvā divaṃ gatā

22

ir apy abhavad dīnas tasyā rūpaṃ vicintayan

samayena tapo 'rdhaṃ ca kṛcchrāt pratigṛhītavān

23

sādhayitvā tadātmānaṃ tasyāḥ sa gatim anvayāt

duḥkhito bharataśreṣṭha tasyā rūpabalāt kṛtaḥ

etat te vṛddhakanyāyā vyākhyātaṃ caritaṃ mahat

24

tatrasthaś cāpi śuśrāva hataṃ śalyaṃ halāyudhaḥ

tatrāpi dattvā dānāni dvijātibhyaḥ paraṃtapa

śuśoca śalyaṃ saṃgrāme nihataṃ pāṇḍavais tadā

25

samantapañcaka dvārāt tato niṣkramya mādhavaḥ

papraccharṣigaṇān rāmaḥ kurukṣetrasya yat phalam

26

te pṛṣṭā yadusiṃhena kurukṣetraphalaṃ vibho

samācakhyur mahātmānas tasmai sarvaṃ yathātatham
the authoress of the odyssey| the authoress of the odyssey
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 51