Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 57

Book 9. Chapter 57

The Mahabharata In Sanskrit


Book 9

Chapter 57

1

[स]

समुदीर्णं ततॊ दृष्ट्वा सांग्रामं कुरुमुख्ययॊः

अथाब्रवीद अर्जुनस तु वासुदेवं यशस्विनम

2

अनयॊर वीरयॊर युद्धे कॊ जयायान भवतॊ मतः

कस्य वा कॊ गुणॊ भूयान एतद वद जनार्दन

3

[वा]

उपदेशॊ ऽनयॊस तुल्यॊ भीमस तु बलवत्तरः

कृतयत्नतरस तव एष धार्तराष्ट्रॊ वृकॊदरात

4

भीमसेनस तु धर्मेण युध्यमानॊ न जेष्यति

अन्यायेन तु युध्यन वै हन्याद एष सुयॊधनम

5

मायया निर्जिता देवैर असुरा इति नः शरुतम

विरॊचनश च शक्रेण मायया निर्जितः सखे

मायया चाक्षिपत तेजॊ वृत्रस्य बलसूदनः

6

परतिज्ञातं तु भीमेन दयूतकाले धनंजय

ऊरू भेत्स्यामि ते संख्ये गदयेति सुयॊधनम

7

सॊ ऽयं परतिज्ञां तां चापि पारयित्वारि कर्शनः

मायाविनं च राजानं माययैव निकृन्ततु

8

यद्य एष बलम आस्थाय नयायेन परहरिष्यति

विषामस्थस ततॊ राजा भविष्यति युधिष्ठिरः

9

पुनर एव च वक्ष्यामि पाण्डवेदं निबॊध मे

धर्मराजापराधेन भयं नः पुनरागतम

10

कृत्वा हि सुमहत कर्महत्वा भीष्म मुखान कुरून

जयः पराप्तॊ यशश चाग्र्यं वैरं च परतियातितम

तद एवं विजयः पराप्तः पुनः संशयितः कृतः

11

अबुद्धिर एषा महती धर्मराजस्य पाण्डव

यद एकविजये युद्धे पणितं कृतम ईदृशम

सुयॊधनः कृती वीर एकायनगतस तथा

12

अपि चॊशनसा गीतः शरूयते ऽयं पुरातनः

शलॊकस तत्त्वार्थ सहितस तन मे निगदतः शृणु

13

पुनरावर्तमानानां भग्नानां जीवितैषिणाम

भतव्यम अरिशेषाणाम एकायनगता हि ते

14

सुयॊधनम इमं भग्नं हतसैन्यं हरदं गतम

पराजितं वनप्रेप्सुं निराशं राज्यलम्भने

15

कॊ नव एष समयुगे पराज्ञः पुनर दवंद्वे समाह्वयेत

अपि वॊ निर्जितं राज्यं न हरेत सुयॊधनः

16

यस तरयॊदश वर्षाणि गदया कृतनिश्रमः

चरत्य ऊर्ध्वं च तिर्यक च भीमसेनजिघांसया

17

एवं चेन न महाबाहुर अन्यायेन हनिष्यति

एष वः कौरवॊ राजा धार्तराष्ट्रॊ भविष्यति

18

धनंजयस तु शरुत्वैतत केशवस्य महात्मनः

परेक्षतॊ भीमसेनस्य हस्तेनॊरुम अताडयत

19

गृह्य संज्ञां ततॊ भीमॊ गदया वयचरद रणे

मण्डलानि विचित्राणि यमकानीतराणि च

20

दक्षिणं मण्डलं सव्यं गॊमूत्रकम अथापि च

वयचरत पाण्डवॊ राजन्न अरिं संमॊहयन्न इव

21

तथैव तव पुत्रॊ ऽपि गदा मार्गविशारदः

वयचरल लघुचित्रं च भीमसेनजिघांसया

22

आधुन्वन्तौ गदे घॊरे चन्दनागरुरूषिते

वैरस्यान्तं परीप्सन्तौ रणे करुद्धाव इवान्तकौ

23

अन्यॊन्यं तौ जिघांसन्तौ परवीरौ पुरुषर्षभौ

युयुधाते गरुत्मन्तौ यथा नागामिषैषिणौ

24

मण्डलानि विचित्राणि चरतॊर नृप भीमयॊः

गदा संपातजास तत्र परजज्ञुः पावकार्चिषः

25

समं परहरतॊस तत्र शूरयॊर बलिनॊर मृधे

कषुब्धयॊर वायुना राजन दवयॊर इव समौद्रयॊः

26

तयॊः परहरतॊस तुल्यं मत्तकुञ्जरयॊर इव

गदा निर्घातसंह्रादः परहाराणाम अजायत

27

तस्मिंस तदा संप्रहारे दारुणे संकुले भृशम

उभाव अपि परिश्रान्तौ युध्यमानाव अरिंदमौ

28

तौ मुहूर्तं समाश्वस्य पुनर एव परंतपौ

अभ्यहारयतां करुद्धौ परगृह्य महती गदे

29

तयॊः समभवद युद्धं घॊररूपम असंवृतम

गदा निपातै राजेन्द्र तक्षतॊर वै परस्परम

30

वयायामप्रद्रुतौ तौ तु वृषभाक्षौ तरस्विनौ

अन्यॊन्यं जघ्नतुर वीरौ पङ्कस्थौ महिषाव इव

31

जर्जरीकृतसर्वाङ्गौ रुधिरेणाभिसंप्लुतौ

ददृशाते हिमवति पुष्पिताव इव किंशुकौ

32

दुर्यॊधनेन पार्थस तु विवरे संप्रदर्शिते

ईषद उत्स्मयमानस तु सहसा परससाह ह

33

तम अभ्याशगतं पराज्ञॊ रणे परेक्ष्य वृकॊदरः

अवाक्षिपद गदां तस्मै वेगेन महता बली

34

अवक्षेपं तु तं दृष्ट्वा पुत्रस तव विशां पते

अपासर्पत ततः सथानात सा मॊघा नयपतद भुवि

35

मॊक्षयित्वा परहारं तं सुतस तव स संभ्रमात

भीमसेनं च गदया पराहरत कुरुसत्तमः

36

तस्य विष्यन्दमानेन रुधिरेणामितौजसः

परहार गुरु पाताच च मूर्छेव समजायत

37

दुर्यॊधनस तं च वेद पीडितं पाण्डवं रणे

धारयाम आस भीमॊ ऽपि शरीरम अतिपीडितम

38

अमन्यत सथितं हय एनं परहरिष्यन्तम आहवे

अतॊ न पराहरत तस्मै पुनर एव तवात्मजः

39

ततॊ मुहूर्तम आश्वस्य दुर्यॊधनम अवस्थितम

वेगेनाभ्यद्रवद राजन भीमसेनः परतापवान

40

तम आपतन्तं संप्रेक्ष्य संरब्धम अमितौजसम

मॊघम अस्य परहारं तं चिकीर्षुर भरतर्षभ

41

अवस्थाने मतिं कृत्वा पुत्रस तव महामनाः

इयेषॊत्पतितुं राजंश छलयिष्यन वृकॊदरम

42

अबुध्यद भीमसेनस तद राज्ञस तस्य चिकीर्षितम

अथास्य समभिद्रुत्य समुत्क्रम्य च सिंहवत

43

सृत्या वञ्चयतॊ राजन पुनर एवॊत्पतिष्यतः

ऊरुभ्यां पराहिणॊद राजङ्गदां वेगेन पाण्डवः

44

सा वज्रनिष्पेष समा परहिता भीमकर्मणा

ऊरू दुर्यॊधनस्याथ बभञ्जे परियदर्शनौ

45

स पपात नरव्याघ्रॊ वसुधाम अनुनादयन

भग्नॊरुर भीमसेनेन पुत्रस तव महीपते

46

ववुर वाताः सनिर्घाताः पांसुवर्षं पपात च

चचाल पृथिवी चापि सवृक्षक्षुप पर्वता

47

तस्मिन निपतिते वीरे पत्यौ सर्वमहीक्षिताम

महास्वना पुनर दीप्ता सनिर्घाता भयंकरी

पपात चॊल्का महती पतिते पृथिवीपतौ

48

तथा शॊणितवर्षं च पांसुवर्षं च भारत

ववर्ष मघवांस तत्र तव पुत्रे निपातिते

49

यक्षाणां राक्षसानां च पिशाचानां तथैव च

अन्तरिक्षे महानादः शरूयते भरतर्षभ

50

तेन शब्देन घॊरेण मृगाणाम अथ पक्षिणाम

जज्ञे घॊरतमः शब्दॊ बहूनां सर्वतॊदिशम

51

ये तत्र वाजिनः शेषा गजाश च मनुजैः सह

मुमुचुस ते महानादं तव पुत्रे निपातिते

52

भेरीशङ्खमृदङ्गानाम अभवच च सवनॊ महान

अन्तर्भूमि गतश चैव तव पुत्रे निपातिते

53

बहु पादैर बहु भुजैः कबन्धैर घॊरदर्शनैः

नृत्यद्भिर भयदैर वयाप्ता दिशस तत्राभवन नृप

54

धवजवन्तॊ ऽसत्रवन्तश च शस्त्रवन्तस तथैव च

पराकम्पन्त ततॊ राजंस तव पुत्रे निपातिते

55

हरदाः कूपाश च रुधिरम उद्वेमुर नृपसत्तम

नद्यश च सुमहावेगाः परतिस्रॊतॊ वहाभवन

56

पुल्लिङ्गा इव नार्यस तु सत्रीलिङ्गाः पुरुषाभवन

दुर्यॊधने तदा राजन पतिते तनये तव

57

दृष्ट्वा तान अद्भुतॊत्पातान पाञ्चालाः पाण्डवैः सह

आविग्नमनसः सर्वे बभूवुर भरतर्षभ

58

ययुर देवा यथाकामं गन्धर्वाप्सरसस तथा

कथयन्तॊ ऽदभुतं युद्धं सुतयॊस तव भारत

59

तथैव सिद्धा राजेन्द्र तथा वातिक चारणाः

नरसिंहौ परशंसन्तौ विप्रजग्मुर यथागतम

1

[s]

samudīrṇaṃ tato dṛṣṭvā sāṃgrāmaṃ kurumukhyayoḥ

athābravīd arjunas tu vāsudevaṃ yaśasvinam

2

anayor vīrayor yuddhe ko jyāyān bhavato mataḥ

kasya vā ko guṇo bhūyān etad vada janārdana

3

[vā]

upadeśo 'nayos tulyo bhīmas tu balavattaraḥ

kṛtayatnataras tv eṣa dhārtarāṣṭro vṛkodarāt

4

bhīmasenas tu dharmeṇa yudhyamāno na jeṣyati

anyāyena tu yudhyan vai hanyād eṣa suyodhanam

5

māyayā nirjitā devair asurā iti naḥ śrutam

virocanaś ca śakreṇa māyayā nirjitaḥ sakhe

māyayā cākṣipat tejo vṛtrasya balasūdana

6

pratijñātaṃ tu bhīmena dyūtakāle dhanaṃjaya

ūrū bhetsyāmi te saṃkhye gadayeti suyodhanam

7

so 'yaṃ pratijñāṃ tāṃ cāpi pārayitvāri karśanaḥ

māyāvinaṃ ca rājānaṃ māyayaiva nikṛntatu

8

yady eṣa balam āsthāya nyāyena prahariṣyati

viṣāmasthas tato rājā bhaviṣyati yudhiṣṭhira

9

punar eva ca vakṣyāmi pāṇḍavedaṃ nibodha me

dharmarājāparādhena bhayaṃ naḥ punarāgatam

10

kṛtvā hi sumahat karmahatvā bhīṣma mukhān kurūn

jayaḥ prāpto yaśaś cāgryaṃ vairaṃ ca pratiyātitam

tad evaṃ vijayaḥ prāptaḥ punaḥ saṃśayitaḥ kṛta

11

abuddhir eṣā mahatī dharmarājasya pāṇḍava

yad ekavijaye yuddhe paṇitaṃ kṛtam īdṛśam

suyodhanaḥ kṛtī vīra ekāyanagatas tathā

12

api cośanasā gītaḥ śrūyate 'yaṃ purātanaḥ

ślokas tattvārtha sahitas tan me nigadataḥ śṛu

13

punarāvartamānānāṃ bhagnānāṃ jīvitaiṣiṇām

bhatavyam ariśeṣāṇām ekāyanagatā hi te

14

suyodhanam imaṃ bhagnaṃ hatasainyaṃ hradaṃ gatam

parājitaṃ vanaprepsuṃ nirāśaṃ rājyalambhane

15

ko nv eṣa smayuge prājñaḥ punar dvaṃdve samāhvayet

api vo nirjitaṃ rājyaṃ na hareta suyodhana

16

yas trayodaśa varṣāṇi gadayā kṛtaniśramaḥ

caraty ūrdhvaṃ ca tiryak ca bhīmasenajighāṃsayā

17

evaṃ cen na mahābāhur anyāyena haniṣyati

eṣa vaḥ kauravo rājā dhārtarāṣṭro bhaviṣyati

18

dhanaṃjayas tu śrutvaitat keśavasya mahātmanaḥ

prekṣato bhīmasenasya hastenorum atāḍayat

19

gṛhya saṃjñāṃ tato bhīmo gadayā vyacarad raṇe

maṇḍalāni vicitrāṇi yamakānītarāṇi ca

20

dakṣiṇaṃ maṇḍalaṃ savyaṃ gomūtrakam athāpi ca

vyacarat pāṇḍavo rājann ariṃ saṃmohayann iva

21

tathaiva tava putro 'pi gadā mārgaviśāradaḥ

vyacaral laghucitraṃ ca bhīmasenajighāṃsayā

22

dhunvantau gade ghore candanāgarurūṣite

vairasyāntaṃ parīpsantau raṇe kruddhāv ivāntakau

23

anyonyaṃ tau jighāṃsantau pravīrau puruṣarṣabhau

yuyudhāte garutmantau yathā nāgāmiṣaiṣiṇau

24

maṇḍalāni vicitrāṇi carator nṛpa bhīmayoḥ

gadā saṃpātajās tatra prajajñuḥ pāvakārciṣa

25

samaṃ praharatos tatra śūrayor balinor mṛdhe

kṣubdhayor vāyunā rājan dvayor iva samaudrayo

26

tayoḥ praharatos tulyaṃ mattakuñjarayor iva

gadā nirghātasaṃhrādaḥ prahārāṇām ajāyata

27

tasmiṃs tadā saṃprahāre dāruṇe saṃkule bhṛśam

ubhāv api pariśrāntau yudhyamānāv ariṃdamau

28

tau muhūrtaṃ samāśvasya punar eva paraṃtapau

abhyahārayatāṃ kruddhau pragṛhya mahatī gade

29

tayoḥ samabhavad yuddhaṃ ghorarūpam asaṃvṛtam

gadā nipātai rājendra takṣator vai parasparam

30

vyāyāmapradrutau tau tu vṛṣabhākṣau tarasvinau

anyonyaṃ jaghnatur vīrau paṅkasthau mahiṣāv iva

31

jarjarīkṛtasarvāṅgau rudhireṇābhisaṃplutau

dadṛśāte himavati puṣpitāv iva kiṃśukau

32

duryodhanena pārthas tu vivare saṃpradarśite

īṣad utsmayamānas tu sahasā prasasāha ha

33

tam abhyāśagataṃ prājño raṇe prekṣya vṛkodaraḥ

avākṣipad gadāṃ tasmai vegena mahatā balī

34

avakṣepaṃ tu taṃ dṛṣṭvā putras tava viśāṃ pate

apāsarpat tataḥ sthānāt sā moghā nyapatad bhuvi

35

mokṣayitvā prahāraṃ taṃ sutas tava sa saṃbhramāt

bhīmasenaṃ ca gadayā prāharat kurusattama

36

tasya viṣyandamānena rudhireṇāmitaujasaḥ

prahāra guru pātāc ca mūrcheva samajāyata

37

duryodhanas taṃ ca veda pīḍitaṃ pāṇḍavaṃ raṇe

dhārayām āsa bhīmo 'pi śarīram atipīḍitam

38

amanyata sthitaṃ hy enaṃ prahariṣyantam āhave

ato na prāharat tasmai punar eva tavātmaja

39

tato muhūrtam āśvasya duryodhanam avasthitam

vegenābhyadravad rājan bhīmasenaḥ pratāpavān

40

tam āpatantaṃ saṃprekṣya saṃrabdham amitaujasam

mogham asya prahāraṃ taṃ cikīrṣur bharatarṣabha

41

avasthāne matiṃ kṛtvā putras tava mahāmanāḥ

iyeṣotpatituṃ rājaṃś chalayiṣyan vṛkodaram

42

abudhyad bhīmasenas tad rājñas tasya cikīrṣitam

athāsya samabhidrutya samutkramya ca siṃhavat

43

sṛtyā vañcayato rājan punar evotpatiṣyataḥ

ūrubhyāṃ prāhiṇod rājaṅgadāṃ vegena pāṇḍava

44

sā vajraniṣpeṣa samā prahitā bhīmakarmaṇā

rū duryodhanasyātha babhañje priyadarśanau

45

sa papāta naravyāghro vasudhām anunādayan

bhagnorur bhīmasenena putras tava mahīpate

46

vavur vātāḥ sanirghātāḥ pāṃsuvarṣaṃ papāta ca

cacāla pṛthivī cāpi savṛkṣakṣupa parvatā

47

tasmin nipatite vīre patyau sarvamahīkṣitām

mahāsvanā punar dīptā sanirghātā bhayaṃkarī

papāta colkā mahatī patite pṛthivīpatau

48

tathā śoṇitavarṣaṃ ca pāṃsuvarṣaṃ ca bhārata

vavarṣa maghavāṃs tatra tava putre nipātite

49

yakṣāṇāṃ rākṣasānāṃ ca piśācānāṃ tathaiva ca

antarikṣe mahānādaḥ śrūyate bharatarṣabha

50

tena śabdena ghoreṇa mṛgāṇām atha pakṣiṇām

jajñe ghoratamaḥ śabdo bahūnāṃ sarvatodiśam

51

ye tatra vājinaḥ śeṣā gajāś ca manujaiḥ saha

mumucus te mahānādaṃ tava putre nipātite

52

bherīśaṅkhamṛdaṅgānām abhavac ca svano mahān

antarbhūmi gataś caiva tava putre nipātite

53

bahu pādair bahu bhujaiḥ kabandhair ghoradarśanaiḥ

nṛtyadbhir bhayadair vyāptā diśas tatrābhavan nṛpa

54

dhvajavanto 'stravantaś ca śastravantas tathaiva ca

prākampanta tato rājaṃs tava putre nipātite

55

hradāḥ kūpāś ca rudhiram udvemur nṛpasattama

nadyaś ca sumahāvegāḥ pratisroto vahābhavan

56

pulliṅgā iva nāryas tu strīliṅgāḥ puruṣābhavan

duryodhane tadā rājan patite tanaye tava

57

dṛṣṭvā tān adbhutotpātān pāñcālāḥ pāṇḍavaiḥ saha

āvignamanasaḥ sarve babhūvur bharatarṣabha

58

yayur devā yathākāmaṃ gandharvāpsarasas tathā

kathayanto 'dbhutaṃ yuddhaṃ sutayos tava bhārata

59

tathaiva siddhā rājendra tathā vātika cāraṇāḥ

narasiṃhau praśaṃsantau viprajagmur yathāgatam
veda sama veda atharva veda| winter hymn country hymn secret hymn
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 57