Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 58

Book 9. Chapter 58

The Mahabharata In Sanskrit


Book 9

Chapter 58

1

[स]

तं पातितं ततॊ दृष्ट्वा महाशालम इवॊद्गतम

परहृष्टमनसः सर्वे बभूवुस तत्र पाण्डवाः

2

उन्मत्तम इव मातङ्गं सिंहेन विनिपातितम

ददृशुर हृष्टरॊमाणः सर्वे ते चापि सॊमकाः

3

ततॊ दुर्यॊधनं हत्वां भीमसेनः परतापवान

पतितं कौरवेन्द्रं तम उपगम्येदम अब्रवीत

4

गौर गौर इति पुरा मन्दद्रौपदीम एकवाससाम

यत सभायां हसन्न अस्मांस तदा वदसि दुर्मते

तस्यावहासस्य फलम अद्य तवं समवाप्नुहि

5

एवम उक्त्वा स वामेन पदा मौलिम उपास्पृशत

शिरश च राजसिंहस्य पादेन समलॊडयत

6

तथैव करॊधसंरक्तॊ भीमः परबलार्दनः

पुनर एवाब्रवीद वाक्यं यत तच छृणु नराधिप

7

ये ऽसमान पुरॊ ऽपनृत्यन्त पुनर गौर इति गौर इति

तान वयं परतिनृत्यामः पुनर गौर इति गौर इति

8

नास्माकं निकृतिर वह्निर नाक्ष दयूतं न वञ्चना

सवबाहुबलम आश्रित्य परबाधामॊ वयं रिपून

9

सॊ ऽवाप्य वैरस्य परस्य पारं; वृकॊदरः पराह शनैः परहस्य

युधिष्ठिरं केशव सृञ्जयांश च; धनंजयं माद्रवतीसुतौ च

10

रजस्वलां दरौपदीम आनयन ये; ये चाप्य अकुर्वन्त सदस्य वस्त्राम

तान पश्यध्वं पाण्डवैर धार्तराष्ट्रान; रणे हतांस तपसा याज्ञसेन्याः

11

ये नः पुरा षण्ढतिलान अवॊचन; करूरा राज्ञॊ धृतराष्ट्रस्य पुत्राः

ते नॊ हताः सगणाः सानुबन्धाः; कामं सवर्गं नरकं वा वरजामः

12

पुनश च राज्ञः पतितस्त्य भूमौ; स तां गदां सकन्धगतां निरीक्ष्य

वामेन पादेन शिरः परमृद्य; दुर्यॊधनं नैकृतिकेत्य अवॊचत

13

हृष्टेन राजन कुरु पार्थिवस्य; कषुद्रात्मना भीमसेनेन पादम

दृष्ट्वा कृतं मूर्धनि नाभ्यनन्दन; धर्मात्मानः सॊमकानां परबर्हाः

14

तव पुत्रं तथा हत्वा कत्थमानं वृकॊदरम

नृत्यमानं च बहुशॊ धर्मराजॊ ऽबरवीद इदम

15

मा शिरॊ ऽसय पदा मर्दीर मा धर्मस ते ऽतयगान महान

राजा जञातिर हतश चायं नैतन नयाय्यं तवानघ

16

विध्वस्तॊ ऽयं हतामात्यॊ हतभ्राता हतप्रजः

उत्सन्नपिण्डॊ भराता च नैतन नयाय्यं कृतं तवया

17

धार्मिकॊ भीमसेनॊ ऽसाव इत्य आहुस तवां पुरा जनाः

स कस्माद भीमसेन तवं राजानम अधितिष्ठसि

18

दृष्ट्वा दुर्यॊधनं राजा कुन्तीपुत्रस तथागतम

नेत्राभ्याम अश्रुपूर्णाभ्याम इदं वचनम अब्रवीत

19

नूनम एतद बलवता धात्रादिष्टं महात्मना

यद वयं तवां जिघांसामस तवं चास्मान कुरुसत्तम

20

आत्मनॊ हय अपराधेन महद वयसनम ईदृशम

पराप्तवान असि यल लॊभान मदाद बाल्याच च भारत

21

घातयित्वा वयस्यांश च भरातॄन अथ पितॄंस तथा

पुत्रान पौत्रांस तथाचार्यांस ततॊ ऽसि निधनं गतः

22

तवापराधाद अस्माभिर भरातरस ते महारथाः

निहता जञातयश चान्ये दिष्टं मन्ये दुरत्ययम

23

सनुषाश च परस्नुषाश चैव धृतराष्ट्रस्य विह्वलाः

गर्हयिष्यन्ति नॊ नूनं विधवाः शॊककर्शिताः

24

एवम उक्त्वा सुदुःखार्तॊ निशश्वास स पार्थिवः

विललाप चिरं चापि धर्मपुत्रॊ युधिष्ठिरः

1

[s]

taṃ pātitaṃ tato dṛṣṭvā mahāśālam ivodgatam

prahṛṣṭamanasaḥ sarve babhūvus tatra pāṇḍavāḥ

2

unmattam iva mātaṅgaṃ siṃhena vinipātitam

dadṛśur hṛṣṭaromāṇaḥ sarve te cāpi somakāḥ

3

tato duryodhanaṃ hatvāṃ bhīmasenaḥ pratāpavān

patitaṃ kauravendraṃ tam upagamyedam abravīt

4

gaur gaur iti purā mandadraupadīm ekavāsasām

yat sabhāyāṃ hasann asmāṃs tadā vadasi durmate

tasyāvahāsasya phalam adya tvaṃ samavāpnuhi

5

evam uktvā sa vāmena padā maulim upāspṛśat

śiraś ca rājasiṃhasya pādena samaloḍayat

6

tathaiva krodhasaṃrakto bhīmaḥ parabalārdanaḥ

punar evābravīd vākyaṃ yat tac chṛṇu narādhipa

7

ye 'smān puro 'panṛtyanta punar gaur iti gaur iti

tān vayaṃ pratinṛtyāmaḥ punar gaur iti gaur iti

8

nāsmākaṃ nikṛtir vahnir nākṣa dyūtaṃ na vañcanā

svabāhubalam āśritya prabādhāmo vayaṃ ripūn

9

so 'vāpya vairasya parasya pāraṃ; vṛkodaraḥ prāha śanaiḥ prahasya

yudhiṣṭhiraṃ keśava sṛñjayāṃś ca; dhanaṃjayaṃ mādravatīsutau ca

10

rajasvalāṃ draupadīm ānayan ye; ye cāpy akurvanta sadasya vastrām

tān paśyadhvaṃ pāṇḍavair dhārtarāṣṭrān; raṇe hatāṃs tapasā yājñasenyāḥ

11

ye naḥ purā ṣaṇḍhatilān avocan; krūrā rājño dhṛtarāṣṭrasya putrāḥ

te no hatāḥ sagaṇāḥ sānubandhāḥ; kāmaṃ svargaṃ narakaṃ vā vrajāma

12

punaś ca rājñaḥ patitastya bhūmau; sa tāṃ gadāṃ skandhagatāṃ nirīkṣya

vāmena pādena śiraḥ pramṛdya; duryodhanaṃ naikṛtikety avocat

13

hṛṣṭena rājan kuru pārthivasya; kṣudrātmanā bhīmasenena pādam

dṛṣṭvā kṛtaṃ mūrdhani nābhyanandan; dharmātmānaḥ somakānāṃ prabarhāḥ

14

tava putraṃ tathā hatvā katthamānaṃ vṛkodaram

nṛtyamānaṃ ca bahuśo dharmarājo 'bravīd idam

15

mā śiro 'sya padā mardīr mā dharmas te 'tyagān mahān

rājā jñātir hataś cāyaṃ naitan nyāyyaṃ tavānagha

16

vidhvasto 'yaṃ hatāmātyo hatabhrātā hataprajaḥ

utsannapiṇḍo bhrātā ca naitan nyāyyaṃ kṛtaṃ tvayā

17

dhārmiko bhīmaseno 'sāv ity āhus tvāṃ purā janāḥ

sa kasmād bhīmasena tvaṃ rājānam adhitiṣṭhasi

18

dṛṣṭvā duryodhanaṃ rājā kuntīputras tathāgatam

netrābhyām aśrupūrṇābhyām idaṃ vacanam abravīt

19

nūnam etad balavatā dhātrādiṣṭaṃ mahātmanā

yad vayaṃ tvāṃ jighāṃsāmas tvaṃ cāsmān kurusattama

20

tmano hy aparādhena mahad vyasanam īdṛśam

prāptavān asi yal lobhān madād bālyāc ca bhārata

21

ghātayitvā vayasyāṃś ca bhrātṝn atha pitṝṃs tathā

putrān pautrāṃs tathācāryāṃs tato 'si nidhanaṃ gata

22

tavāparādhād asmābhir bhrātaras te mahārathāḥ

nihatā jñātayaś cānye diṣṭaṃ manye duratyayam

23

snuṣāś ca prasnuṣāś caiva dhṛtarāṣṭrasya vihvalāḥ

garhayiṣyanti no nūnaṃ vidhavāḥ śokakarśitāḥ

24

evam uktvā suduḥkhārto niśaśvāsa sa pārthivaḥ

vilalāpa ciraṃ cāpi dharmaputro yudhiṣṭhiraḥ
uperstitious woman superstitious mind lyric| uperstitious woman superstitious mind lyric
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 58