Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 63

Book 9. Chapter 63

The Mahabharata In Sanskrit


Book 9

Chapter 63

1

[धृ]

अधिष्ठितः पदा मूर्ध्नि भग्नसक्थॊ महीं गतः

शौटीरमानी पुत्रॊ मे कान्य अभाषत संजय

2

अत्यर्थं कॊपनॊ राजा जातवैरश च पाण्डुषु

वयसनं परमं पराप्तः किम आह परमाहवे

3

[स]

शृणु राजन परवक्ष्यामि यथावृत्तं नराधिप

राज्ञा यद उक्तं भग्नेन तस्मिन वयसन आगते

4

भग्नसक्थॊ नृपॊ राजन पांसुना सॊ ऽवगुण्ठितः

यमयन पूर्धजांस तत्र वीक्ष्य चैव दिशॊ दश

5

केशान नियम्य यत्नेन निःश्वसन्न उरगॊ यथा

संरम्भाश्रु परीताभ्यां नेत्राभ्याम अभिवीक्ष्य माम

6

बाहू धरण्यां निष्पिष्य मुहुर मत्त इव दविपः

परकीर्णान मूर्धजान धुन्वन दन्तैर दन्तान उपस्पृशन

गर्हयन पाण्डवं जयेष्ठं निःश्वस्येदम अथाब्रवीत

7

भीष्मे शांतनवे नाथे कर्णे चास्त्रभृतां वरे

गौतमे शकुनौ चापि दरॊणे चास्त्रभृतां वरे

8

अश्वत्थाम्नि तथा शल्ये शूरे च कृतवर्मणि

इमाम अवस्थां पराप्तॊ ऽसमि कालॊ हि दुरित करमः

9

एकादश चमू भर्ता सॊ ऽहम एतां दशां गतः

कालं पराप्य महाबाहॊ न कश चिद अतिवर्तते

10

आख्यातव्यं मदीयानां ये ऽसमिञ जीवन्ति संगरे

यथाहं भीमसेनेन वयुत्क्रम्य समयं हतः

11

बहूनि सुनृशंसानि कृतानि खलु पाण्डवैः

भूरिश्रवसि कर्णे च भीष्मे दरॊणे च शरीमति

12

इदं चाकीर्तिजं कर्म नृशंसैः पाण्डवैः कृतम

येन ते सत्सु निर्वेदं गमिष्यन्तीति मे मतिः

13

का परीतिः सत्त्वयुक्तस्य कृत्वॊपधि कृतं जयम

कॊ वा समयभेत्तारं बुधः संमन्तुम अर्हति

14

अधर्मेण जयं लब्ध्वा कॊ नु हृष्येत पण्डितः

यथा संहृष्यते पापः पाण्डुपुत्रॊ वृकॊदरः

15

किं नु चित्रम अतस तव अद्य भग्नसक्थस्य यन मम

करुद्धेन भीमसेनेन पादेन मृदितं शिरः

16

परतपन्तं शरिया जुष्टं वर्तमानं च बन्धुषु

एवं कुर्यान नरॊ यॊ हि स वै संजय पूजितः

17

अभिज्ञौ कषत्रधर्मस्य मम माता पिता च मे

तौ हि संजय दुःखार्तौ विज्ञाप्यौ वचनान मम

18

इष्टं भृत्या भृताः सम्यग भूः परशास्ता ससागरा

मूर्ध्नि सथितम अमित्राणां जीवताम एव संजय

19

दत्ता दाया यथाशक्ति मित्राणां च परियं कृतम

अमित्रा बाधिताः सर्वे कॊ नु सवन्ततरॊ मया

20

यातानि परराष्ट्राणि नृपा भुक्ताश च दासवत

परियेभ्यः परकृतं साधु कॊ नु सवन्ततरॊ मया

21

मानिता बान्धवाः सर्वे मान्यः संपूजितॊ जनः

तरितयं सेवितं सर्वं कॊ नु सवन्ततरॊ मया

22

आज्ञप्तं नृप मुख्येषु मानः पराप्तः सुदुर्लभः

आजानेयैस तथा यातं कॊ नु सवन्ततरॊ मया

23

अधीतं विधिवद दत्तं पराप्तम आयुर निरामयम

सवधर्मेण जिता लॊक्काः कॊ नु सवन्ततरॊ मया

24

दिष्ट्या नाहं जितः संख्ये परान परेष्यवद आश्रितः

दिष्ट्या मे विपुला लक्ष्मीर मृते तव अन्यं गता विभॊ

25

यद इष्टं कषत्रबन्धूनां सवधर्मम अनुतिष्ठताम

निधनं तन मया पराप्तं कॊ नु सवन्ततरॊ मया

26

दिष्ट्या नाहं परावृत्तॊ वैरात पराकृतवज जितः

दिष्ट्या न विमतिं कां चिद भजित्वा तु पराजितः

27

सुप्तं वाथ परमत्तं वा यथा हन्याद विषेण वा

एवं वयुत्क्रान्त धर्मेण वयुत्क्रम्य समयं हतः

28

अश्वत्थामा महाभागः कृतवर्मा च सात्वतः

कृपः शारद्वतश चैव वक्तव्या वचनान मम

29

अधर्मेण परवृत्तानां पाण्डवानाम अनेकशः

विश्वासं समयघ्नानां न यूयं गन्तुम अर्हथ

30

वातिकांश चाब्रवीद राजा पुत्रस ते सत्यविक्रमः

अधर्माद भीमसेनेन निहतॊ ऽहं यथा रणे

31

सॊ ऽहं दरॊणं सवर्गगतं शल्य कर्णाव उभौ तथा

वृषसेनं महावीर्यं शकुनिं चापि सौबलम

32

जलसंधं महावीर्यं भगदत्तं च पार्थिवम

सौमदत्तिं महेष्वासं सैन्धवं च जयद्रथम

33

दुःशासन पुरॊगांश च भरातॄन आत्मसमांस तथा

दौःशासनिं च विक्रान्तं लक्ष्मणं चात्मजाव उभौ

34

एतांश चान्यांश च सुबहून मदीयांश च सहस्रशः

पृष्ठतॊ ऽनुगमिष्यामि सार्थहीन इवाध्वगः

35

कथं भरातॄन हताञ शरुत्वा भर्तारं च सवसा मम

रॊरूयमाणा दुःखार्ता दुःशला सा भविष्यति

36

सनुषाभिः परसुणाभिश च वृद्धॊ राजा पिता मम

गान्धारी सहितः करॊशन कां गतिं परतिपत्स्यते

37

नूनं लक्ष्मण मातापि हतपुत्रा हतेश्वरा

विनाशं यास्यति कषिप्रं कल्याणी पृथुलॊचना

38

यदि जानाति चार्वाकः परिव्राड वाग विशारदः

करिष्यति महाभागॊ धरुवं सॊ ऽपचितिं मम

39

समन्तपञ्चके पुण्ये तरिषु लॊकेषु विश्रुते

अहं निधनम आसाद्य लॊकान पराप्स्यामि शाश्वतान

40

ततॊ जनसहस्राणि बाष्पपूर्णानि मारिष

परलापं नृपतेः शरुत्वा विद्रवन्ति दिशॊ दश

41

ससागरवना घॊरा पृथिवी सचराचरा

चचालाथ सनिर्ह्रादा दिशश चैवाविलाभवन

42

ते दरॊणपुत्रम आसाद्य यथावृत्तं नयवेदयन

वयवहारं गदायुद्धे पार्थिवस्य च घातनम

43

तद आख्याय ततः सर्वे दरॊणपुत्रस्य भारत

धयात्वा च सुचिरं कालं जग्मुर आर्ता यथागतम

1

[dhṛ]

adhiṣṭhitaḥ padā mūrdhni bhagnasaktho mahīṃ gataḥ

śauṭīramānī putro me kāny abhāṣata saṃjaya

2

atyarthaṃ kopano rājā jātavairaś ca pāṇḍuṣu

vyasanaṃ paramaṃ prāptaḥ kim āha paramāhave

3

[s]

śṛ
u rājan pravakṣyāmi yathāvṛttaṃ narādhipa

rājñā yad uktaṃ bhagnena tasmin vyasana āgate

4

bhagnasaktho nṛpo rājan pāṃsunā so 'vaguṇṭhitaḥ

yamayan pūrdhajāṃs tatra vīkṣya caiva diśo daśa

5

keśān niyamya yatnena niḥśvasann urago yathā

saṃrambhāśru parītābhyāṃ netrābhyām abhivīkṣya mām

6

bāhū dharaṇyāṃ niṣpiṣya muhur matta iva dvipaḥ

prakīrṇān mūrdhajān dhunvan dantair dantān upaspṛśan

garhayan pāṇḍavaṃ jyeṣṭhaṃ niḥśvasyedam athābravīt

7

bhīṣme śāṃtanave nāthe karṇe cāstrabhṛtāṃ vare

gautame śakunau cāpi droṇe cāstrabhṛtāṃ vare

8

aśvatthāmni tathā śalye śūre ca kṛtavarmaṇi

imām avasthāṃ prāpto 'smi kālo hi durita krama

9

ekādaśa camū bhartā so 'ham etāṃ daśāṃ gataḥ

kālaṃ prāpya mahābāho na kaś cid ativartate

10

khyātavyaṃ madīyānāṃ ye 'smiñ jīvanti saṃgare

yathāhaṃ bhīmasenena vyutkramya samayaṃ hata

11

bahūni sunṛśaṃsāni kṛtāni khalu pāṇḍavaiḥ

bhūriśravasi karṇe ca bhīṣme droṇe ca śrīmati

12

idaṃ cākīrtijaṃ karma nṛśaṃsaiḥ pāṇḍavaiḥ kṛtam

yena te satsu nirvedaṃ gamiṣyantīti me mati

13

kā prītiḥ sattvayuktasya kṛtvopadhi kṛtaṃ jayam

ko vā samayabhettāraṃ budhaḥ saṃmantum arhati

14

adharmeṇa jayaṃ labdhvā ko nu hṛṣyeta paṇḍitaḥ

yathā saṃhṛṣyate pāpaḥ pāṇḍuputro vṛkodara

15

kiṃ nu citram atas tv adya bhagnasakthasya yan mama

kruddhena bhīmasenena pādena mṛditaṃ śira

16

pratapantaṃ śriyā juṣṭaṃ vartamānaṃ ca bandhuṣu

evaṃ kuryān naro yo hi sa vai saṃjaya pūjita

17

abhijñau kṣatradharmasya mama mātā pitā ca me

tau hi saṃjaya duḥkhārtau vijñāpyau vacanān mama

18

iṣṭaṃ bhṛtyā bhṛtāḥ samyag bhūḥ praśāstā sasāgarā

mūrdhni sthitam amitrāṇāṃ jīvatām eva saṃjaya

19

dattā dāyā yathāśakti mitrāṇāṃ ca priyaṃ kṛtam

amitrā bādhitāḥ sarve ko nu svantataro mayā

20

yātāni pararāṣṭrāṇi nṛpā bhuktāś ca dāsavat

priyebhyaḥ prakṛtaṃ sādhu ko nu svantataro mayā

21

mānitā bāndhavāḥ sarve mānyaḥ saṃpūjito janaḥ

tritayaṃ sevitaṃ sarvaṃ ko nu svantataro mayā

22

jñaptaṃ nṛpa mukhyeṣu mānaḥ prāptaḥ sudurlabhaḥ

ājāneyais tathā yātaṃ ko nu svantataro mayā

23

adhītaṃ vidhivad dattaṃ prāptam āyur nirāmayam

svadharmeṇa jitā lokkāḥ ko nu svantataro mayā

24

diṣṭyā nāhaṃ jitaḥ saṃkhye parān preṣyavad āśritaḥ

diṣṭyā me vipulā lakṣmīr mṛte tv anyaṃ gatā vibho

25

yad iṣṭaṃ kṣatrabandhūnāṃ svadharmam anutiṣṭhatām

nidhanaṃ tan mayā prāptaṃ ko nu svantataro mayā

26

diṣṭyā nāhaṃ parāvṛtto vairāt prākṛtavaj jitaḥ

diṣṭyā na vimatiṃ kāṃ cid bhajitvā tu parājita

27

suptaṃ vātha pramattaṃ vā yathā hanyād viṣeṇa vā

evaṃ vyutkrānta dharmeṇa vyutkramya samayaṃ hata

28

aśvatthāmā mahābhāgaḥ kṛtavarmā ca sātvataḥ

kṛpaḥ śāradvataś caiva vaktavyā vacanān mama

29

adharmeṇa pravṛttānāṃ pāṇḍavānām anekaśaḥ

viśvāsaṃ samayaghnānāṃ na yūyaṃ gantum arhatha

30

vātikāṃś cābravīd rājā putras te satyavikramaḥ

adharmād bhīmasenena nihato 'haṃ yathā raṇe

31

so 'haṃ droṇaṃ svargagataṃ śalya karṇāv ubhau tathā

vṛṣasenaṃ mahāvīryaṃ śakuniṃ cāpi saubalam

32

jalasaṃdhaṃ mahāvīryaṃ bhagadattaṃ ca pārthivam

saumadattiṃ maheṣvāsaṃ saindhavaṃ ca jayadratham

33

duḥśāsana purogāṃś ca bhrātṝn ātmasamāṃs tathā

dauḥśāsaniṃ ca vikrāntaṃ lakṣmaṇaṃ cātmajāv ubhau

34

etāṃś cānyāṃś ca subahūn madīyāṃś ca sahasraśaḥ

pṛṣṭhato 'nugamiṣyāmi sārthahīna ivādhvaga

35

kathaṃ bhrātṝn hatāñ śrutvā bhartāraṃ ca svasā mama

rorūyamāṇā duḥkhārtā duḥśalā sā bhaviṣyati

36

snuṣābhiḥ prasuṇābhiś ca vṛddho rājā pitā mama

gāndhārī sahitaḥ krośan kāṃ gatiṃ pratipatsyate

37

nūnaṃ lakṣmaṇa mātāpi hataputrā hateśvarā

vināśaṃ yāsyati kṣipraṃ kalyāṇī pṛthulocanā

38

yadi jānāti cārvākaḥ parivrāḍ vāg viśāradaḥ

kariṣyati mahābhāgo dhruvaṃ so 'pacitiṃ mama

39

samantapañcake puṇye triṣu lokeṣu viśrute

ahaṃ nidhanam āsādya lokān prāpsyāmi śāśvatān

40

tato janasahasrāṇi bāṣpapūrṇāni māriṣa

pralāpaṃ nṛpateḥ śrutvā vidravanti diśo daśa

41

sasāgaravanā ghorā pṛthivī sacarācarā

cacālātha sanirhrādā diśaś caivāvilābhavan

42

te droṇaputram āsādya yathāvṛttaṃ nyavedayan

vyavahāraṃ gadāyuddhe pārthivasya ca ghātanam

43

tad ākhyāya tataḥ sarve droṇaputrasya bhārata

dhyātvā ca suciraṃ kālaṃ jagmur ārtā yathāgatam
umma theologica question 2| umma theologica question 2
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 63