Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 1. Chapter 52

Book 1. Chapter 52

Book 1
Chapter 52

1

evam uktā vasiṣṭhena śabalā śatrusūdana

vidadhe kāmadhuk kāmān yasya yasya yathepsitam

2

ikṣūn madhūṃs tathā lājān maireyāṃś ca varāsavān

pānāni ca mahārhāṇi bhakṣyāṃś coccāvacāṃs tathā

3

uṣṇāhyasyaudanasyāpi rāśayaḥ parvatopamāḥ

mṛṣṭnnāni ca sūpāś ca dadhikulyās tathaiva ca

4

nānāsvādurasānāṃ ca ṣāḍavānāṃ tathaiva ca

bhājanāni supūrṇāni gauḍāni ca sahasraśa

5

sarvam āsīt susaṃtuṣṭaṃ hṛṣṭapuṣṭajanākulam

viśvāmitrabalaṃ rāma vasiṣṭhenābhitarpitam

6

viśvāmitro 'pi rājarṣir hṛṣṭapuṣṭas tadābhavat

sāntaḥ puravaro rājā sabrāhmaṇapurohita

7

sāmātyo mantrisahitaḥ sabhṛtyaḥ pūjitas tadā

yuktaḥ pareṇa harṣeṇa vasiṣṭham idam abravīt

8

pūjito 'haṃ tvayā brahman pūjārheṇa susatkṛtaḥ

śrūyatām abhidhāsyāmi vākyaṃ vākyaviśārada

9

gavāṃ śatasahasreṇa dīyatāṃ śabalā mama

ratnaṃ hi bhagavann etad ratnahārī ca pārthivaḥ

tasmān me śabalāṃ dehi mamaiṣā dharmato dvija

10

evam uktas tu bhagavān vasiṣṭho munisattamaḥ

viśvāmitreṇa dharmātmā pratyuvāca mahīpatim

11

nāhaṃ śatasahasreṇa nāpi koṭiśatair gavām

rājan dāsyāmi śabalāṃ rāśibhī rajatasya vā

12

na parityāgam arheyaṃ matsakāśād ariṃdama

śā
vatī śabalā mahyaṃ kīrtir ātmavato yathā

13

asyāṃ havyaṃ ca kavyaṃ ca prāṇayātrā tathaiva ca

āyattam agnihotraṃ ca balir homas tathaiva ca

14

svāhākāravaṣaṭkārau vidyāś ca vividhās tathā

āyattam atra rājarṣe sarvam etan na saṃśaya

15

sarva svam etat satyena mama tuṣṭikarī sadā

kāraṇair bahubhī rājan na dāsye śabalāṃ tava

16

vasiṣṭhenaivam uktas tu viśvāmitro 'bravīt tataḥ

saṃrabdhataram atyarthaṃ vākyaṃ vākyaviśārada

17

hairaṇyakakṣyāgraiveyān suvarṇāṅkuśabhūṣitān

dadāmi kuñjarāṇāṃ te sahasrāṇi caturdaśa

18

hairaṇyānāṃ rathānāṃ ca śvetāśvānāṃ caturyujām

dadāmi te śatāny aṣṭau kiṅkiṇīkavibhūṣitān

19

hayānāṃ deśajātānāṃ kulajānāṃ mahaujasām

sahasram ekaṃ daśa ca dadāmi tava suvrata

20

nānāvarṇavibhaktānāṃ vayaḥsthānāṃ tathaiva ca

dadāmy ekāṃ gavāṃ koṭiṃ śabalā dīyatāṃ mama

21

evam uktas tu bhagavān viśvāmitreṇa dhīmatā

na dāsyāmīti śabalāṃ prāha rājan kathaṃ cana

22

etad eva hi me ratnam etad eva hi me dhanam

etad eva hi sarvasvam etad eva hi jīvitam

23

darśaś ca pūrṇamāsaś ca yajñāś caivāptadakṣiṇāḥ

etad eva hi me rājan vividhāś ca kriyās tathā

24

adomūlāḥ kriyāḥ sarvā mama rājan na saṃśayaḥ

bahūnāṃ kiṃ pralāpena na dāsye kāmadohinīm

1

एवम उक्ता वसिष्ठेन शबला शत्रुसूदन

विदधे कामधुक कामान यस्य यस्य यथेप्सितम

2

इक्षून मधूंस तथा लाजान मैरेयांश च वरासवान

पानानि च महार्हाणि भक्ष्यांश चॊच्चावचांस तथा

3

उष्णाढ्यस्यौदनस्यापि राशयः पर्वतॊपमाः

मृष्टान्नानि च सूपाश च दधिकुल्यास तथैव च

4

नानास्वादुरसानां च षाडवानां तथैव च

भाजनानि सुपूर्णानि गौडानि च सहस्रशः

5

सर्वम आसीत सुसंतुष्टं हृष्टपुष्टजनाकुलम

विश्वामित्रबलं राम वसिष्ठेनाभितर्पितम

6

विश्वामित्रॊ ऽपि राजर्षिर हृष्टपुष्टस तदाभवत

सान्तः पुरवरॊ राजा सब्राह्मणपुरॊहितः

7

सामात्यॊ मन्त्रिसहितः सभृत्यः पूजितस तदा

युक्तः परेण हर्षेण वसिष्ठम इदम अब्रवीत

8

पूजितॊ ऽहं तवया बरह्मन पूजार्हेण सुसत्कृतः

शरूयताम अभिधास्यामि वाक्यं वाक्यविशारद

9

गवां शतसहस्रेण दीयतां शबला मम

रत्नं हि भगवन्न एतद रत्नहारी च पार्थिवः

तस्मान मे शबलां देहि ममैषा धर्मतॊ दविज

10

एवम उक्तस तु भगवान वसिष्ठॊ मुनिसत्तमः

विश्वामित्रेण धर्मात्मा परत्युवाच महीपतिम

11

नाहं शतसहस्रेण नापि कॊटिशतैर गवाम

राजन दास्यामि शबलां राशिभी रजतस्य वा

12

न परित्यागम अर्हेयं मत्सकाशाद अरिंदम

शाश्वती शबला मह्यं कीर्तिर आत्मवतॊ यथा

13

अस्यां हव्यं च कव्यं च पराणयात्रा तथैव च

आयत्तम अग्निहॊत्रं च बलिर हॊमस तथैव च

14

सवाहाकारवषट्कारौ विद्याश च विविधास तथा

आयत्तम अत्र राजर्षे सर्वम एतन न संशयः

15

सर्व सवम एतत सत्येन मम तुष्टिकरी सदा

कारणैर बहुभी राजन न दास्ये शबलां तव

16

वसिष्ठेनैवम उक्तस तु विश्वामित्रॊ ऽबरवीत ततः

संरब्धतरम अत्यर्थं वाक्यं वाक्यविशारदः

17

हैरण्यकक्ष्याग्रैवेयान सुवर्णाङ्कुशभूषितान

ददामि कुञ्जराणां ते सहस्राणि चतुर्दश

18

हैरण्यानां रथानां च शवेताश्वानां चतुर्युजाम

ददामि ते शतान्य अष्टौ किङ्किणीकविभूषितान

19

हयानां देशजातानां कुलजानां महौजसाम

सहस्रम एकं दश च ददामि तव सुव्रत

20

नानावर्णविभक्तानां वयःस्थानां तथैव च

ददाम्य एकां गवां कॊटिं शबला दीयतां मम

21

एवम उक्तस तु भगवान विश्वामित्रेण धीमता

न दास्यामीति शबलां पराह राजन कथं चन

22

एतद एव हि मे रत्नम एतद एव हि मे धनम

एतद एव हि सर्वस्वम एतद एव हि जीवितम

23

दर्शश च पूर्णमासश च यज्ञाश चैवाप्तदक्षिणाः

एतद एव हि मे राजन विविधाश च करियास तथा

24

अदॊमूलाः करियाः सर्वा मम राजन न संशयः

बहूनां किं परलापेन न दास्ये कामदॊहिनी
center chapter earth journey last| journey to the center of the earth on blu ray
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 1. Chapter 52