Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 1. Chapter 53

Book 1. Chapter 53

Book 1
Chapter 53

1

kāmadhenuṃ vasiṣṭho 'pi yadā na tyajate muniḥ

tadāsya śabalāṃ rāma viśvāmitro 'nvakarṣata

2

nīyamānā tu śabalā rāma rājñā mahātmanā

duḥkhitā cintayām āsa rudantī śokakarśitā

3

parityaktā vasiṣṭhena kim ahaṃ sumahātmanā

yāhaṃ rājabhṛtair dīnā hriyeyaṃ bhṛśaduḥkhitā

4

kiṃ mayāpakṛtaṃ tasya maharṣer bhāvitātmanaḥ

yan mām anāgasaṃ bhaktām iṣṭāṃ tyajati dhārmika

5

iti sā cintayitvā tu niḥśvasya ca punaḥ punaḥ

jagāma vegena tadā vasiṣṭhaṃ paramaujasa

6

nirdhūya tāṃs tadā bhṛtyāñ śataśaḥ śatrusūdana

jagāmānilavegena pādamūlaṃ mahātmana

7

abalā sā rudantī ca krośantī cedam abravīt

vasiṣṭhasyāgrataḥ sthitvā meghadundubhirāviṇī

8

bhagavan kiṃ parityaktā tvayāhaṃ brahmaṇaḥ suta

yasmād rājabhṛtā māṃ hi nayante tvatsakāśata

9

evam uktas tu brahmarṣir idaṃ vacanam abravīt

śokasaṃtaptahṛdayāṃ svasāram iva duḥkhitām

10

na tvāṃ tyajāmi śabale nāpi me 'pakṛtaṃ tvayā

eṣa tvāṃ nayate rājā balān matto mahābala

11

na hi tulyaṃ balaṃ mahyaṃ rājā tv adya viśeṣataḥ

balī rājā kṣatriyaś ca pṛthivyāḥ patir eva ca

12

iyam akṣauhiṇīpūrṇā savājirathasaṃkulā

hastidhvajasamākīrṇā tenāsau balavattara

13

evam uktā vasiṣṭhena pratyuvāca vinītavat

vacanaṃ vacanajñā sā brahmarṣim amitaprabham

14

na balaṃ kṣatriyasyāhur brāhmaṇo balavattaraḥ

brahman brahmabalaṃ divyaṃ kṣatrāt tu balavattaram

15

aprameyabalaṃ tubhyaṃ na tvayā balavattaraḥ

viśvāmitro mahāvīryas tejas tava durāsadam

16

niyuṅkṣva māṃ mahātejas tvadbrahmabalasaṃbhṛtām

tasya darpaṃ balaṃ yat tan nāśayāmi durātmana

17

ity uktas tu tayā rāma vasiṣṭhaḥ sumahāyaśāḥ

sṛjasveti tadovāca balaṃ parabalārujam

18

tasyā humbhāravotsṛṣṭāḥ pahlavāḥ śataśo nṛpa

nāśayanti balaṃ sarvaṃ viśvāmitrasya paśyata

19

sa rājā paramakruddhaḥ krodhavisphāritekṣaṇaḥ

pahlavān nāśayām āsa śastrair uccāvacair api

20

viśvāmitrārditān dṛṣṭvā pahlavāñ śataśas tadā

bhūya evāsṛjad ghorāñ śakān yavanamiśritān

21

tair āsīt saṃvṛtā bhūmiḥ śakair yavanamiśritaiḥ

prabhāvadbhir mahāvīryair hemakiñjalkasaṃnibhai

22

dīrghāsipaṭṭiśadharair hemavarṇāmbarāvṛtaiḥ

nirdagdhaṃ tad balaṃ sarvaṃ pradīptair iva pāvakai

23

tato 'strāṇi mahātejā viśvāmitro mumoca ha

1

कामधेनुं वसिष्ठॊ ऽपि यदा न तयजते मुनिः

तदास्य शबलां राम विश्वामित्रॊ ऽनवकर्षत

2

नीयमाना तु शबला राम राज्ञा महात्मना

दुःखिता चिन्तयाम आस रुदन्ती शॊककर्शिता

3

परित्यक्ता वसिष्ठेन किम अहं सुमहात्मना

याहं राजभृतैर दीना हरियेयं भृशदुःखिता

4

किं मयापकृतं तस्य महर्षेर भावितात्मनः

यन माम अनागसं भक्ताम इष्टां तयजति धार्मिकः

5

इति सा चिन्तयित्वा तु निःश्वस्य च पुनः पुनः

जगाम वेगेन तदा वसिष्ठं परमौजसं

6

निर्धूय तांस तदा भृत्याञ शतशः शत्रुसूदन

जगामानिलवेगेन पादमूलं महात्मनः

7

शबला सा रुदन्ती च करॊशन्ती चेदम अब्रवीत

वसिष्ठस्याग्रतः सथित्वा मेघदुन्दुभिराविणी

8

भगवन किं परित्यक्ता तवयाहं बरह्मणः सुत

यस्माद राजभृता मां हि नयन्ते तवत्सकाशतः

9

एवम उक्तस तु बरह्मर्षिर इदं वचनम अब्रवीत

शॊकसंतप्तहृदयां सवसारम इव दुःखिताम

10

न तवां तयजामि शबले नापि मे ऽपकृतं तवया

एष तवां नयते राजा बलान मत्तॊ महाबलः

11

न हि तुल्यं बलं मह्यं राजा तव अद्य विशेषतः

बली राजा कषत्रियश च पृथिव्याः पतिर एव च

12

इयम अक्षौहिणीपूर्णा सवाजिरथसंकुला

हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः

13

एवम उक्ता वसिष्ठेन परत्युवाच विनीतवत

वचनं वचनज्ञा सा बरह्मर्षिम अमितप्रभम

14

न बलं कषत्रियस्याहुर बराह्मणॊ बलवत्तरः

बरह्मन बरह्मबलं दिव्यं कषत्रात तु बलवत्तरम

15

अप्रमेयबलं तुभ्यं न तवया बलवत्तरः

विश्वामित्रॊ महावीर्यस तेजस तव दुरासदम

16

नियुङ्क्ष्व मां महातेजस तवद्ब्रह्मबलसंभृताम

तस्य दर्पं बलं यत तन नाशयामि दुरात्मनः

17

इत्य उक्तस तु तया राम वसिष्ठः सुमहायशाः

सृजस्वेति तदॊवाच बलं परबलारुजम

18

तस्या हुम्भारवॊत्सृष्टाः पह्लवाः शतशॊ नृप

नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः

19

स राजा परमक्रुद्धः करॊधविस्फारितेक्षणः

पह्लवान नाशयाम आस शस्त्रैर उच्चावचैर अपि

20

विश्वामित्रार्दितान दृष्ट्वा पह्लवाञ शतशस तदा

भूय एवासृजद घॊराञ शकान यवनमिश्रितान

21

तैर आसीत संवृता भूमिः शकैर यवनमिश्रितैः

परभावद्भिर महावीर्यैर हेमकिञ्जल्कसंनिभैः

22

दीर्घासिपट्टिशधरैर हेमवर्णाम्बरावृतैः

निर्दग्धं तद बलं सर्वं परदीप्तैर इव पावकैः

23

ततॊ ऽसत्राणि महातेजा विश्वामित्रॊ मुमॊच
rimad bhagavatam chapter| rimad bhagavatam chapter
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 1. Chapter 53