Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 1. Chapter 57

Book 1. Chapter 57

Book 1
Chapter 57

1

tatas triśaṅkor vacanaṃ śrutvā krodhasamanvitam

iputraśataṃ rāma rājānam idam abravīt

2

pratyākhyāto 'si durbuddhe guruṇā satyavādinā

taṃ kathaṃ samatikramya śākhāntaram upeyivān

3

ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ

na cātikramituṃ śakyaṃ vacanaṃ satyavādina

4

aśakyam iti covāca vasiṣṭho bhagavān ṛṣiḥ

taṃ vayaṃ vai samāhartuṃ kratuṃ śaktāḥ kathaṃ tava

5

bāliśas tvaṃ naraśreṣṭha gamyatāṃ svapuraṃ punaḥ

yājane bhagavāñ śaktas trailokyasyāpi pārthiva

6

teṣāṃ tadvacanaṃ śrutvā krodhaparyākulākṣaram

sa rājā punar evaitān idaṃ vacanam abravīt

7

pratyākhyāto 'smi guruṇā guruputrais tathaiva ca

anyāṃ gatiṃ gamiṣyāmi svasti vo 'stu tapodhanāḥ

8

iputrās tu tac chrutvā vākyaṃ ghorābhisaṃhitam

śepuḥ paramasaṃkruddhāś caṇḍālatvaṃ gamiṣyasi

evam uktvā mahātmāno viviśus te svam āśramam

9

atha rātryāṃ vyatītāyāṃ rājā caṇḍālatāṃ gataḥ

nīlavastradharo nīlaḥ paruṣo dhvastamūrdhajaḥ

cityamālyānulepaś ca āyasābharaṇo 'bhavat

10

taṃ dṛṣṭvā mantriṇaḥ sarve tyaktvā caṇḍālarūpiṇam

prādravan sahitā rāma paurā ye 'syānugāmina

11

eko hi rājā kākutstha jagāma paramātmavān

dahyamāno divārātraṃ viśvāmitraṃ tapodhanam

12

viśvāmitras tu taṃ dṛṣṭvā rājānaṃ viphalīkṛtam

caṇḍālarūpiṇaṃ rāma muniḥ kāruṇyam āgata

13

kāruṇyāt sa mahātejā vākyaṃ parama dhārmikaḥ

idaṃ jagāda bhadraṃ te rājānaṃ ghoradarśanam

14

kim āgamanakāryaṃ te rājaputra mahābala

ayodhyādhipate vīra śāpāc caṇḍālatāṃ gata

15

atha tad vākyam ākarṇya rājā caṇḍālatāṃ gataḥ

abravīt prāñjalir vākyaṃ vākyajño vākyakovidam

16

pratyākhyāto 'smi guruṇā guruputrais tathaiva ca

anavāpyaiva taṃ kāmaṃ mayā prāpto viparyaya

17

saśarīro divaṃ yāyām iti me saumyadarśanam

mayā ceṣṭaṃ kratuśataṃ tac ca nāvāpyate phalam

18

anṛtaṃ nokta pūrvaṃ me na ca vakṣye kadā cana

kṛcchreṣv api gataḥ saumya kṣatradharmeṇa te śape

19

yajñair bahuvidhair iṣṭaṃ prajā dharmeṇa pālitāḥ

guravaś ca mahātmānaḥ śīlavṛttena toṣitāḥ

20

dharme prayatamānasya yajñaṃ cāhartum icchataḥ

paritoṣaṃ na gacchanti guravo munipuṃgava

21

daivam eva paraṃ manye pauruṣaṃ tu nirarthakam

daivenākramyate sarvaṃ daivaṃ hi paramā gati

22

tasya me paramārtasya prasādam abhikāṅkṣataḥ

kartum arhasi bhadraṃ te daivopahatakarmaṇa

23

nānyāṃ gatiṃ gamiṣyāmi nānyaḥ śaraṇam asti me

daivaṃ puruṣakāreṇa nivartayitum arhasi

1

ततस तरिशङ्कॊर वचनं शरुत्वा करॊधसमन्वितम

ऋषिपुत्रशतं राम राजानम इदम अब्रवीत

2

परत्याख्यातॊ ऽसि दुर्बुद्धे गुरुणा सत्यवादिना

तं कथं समतिक्रम्य शाखान्तरम उपेयिवान

3

इक्ष्वाकूणां हि सर्वेषां पुरॊधाः परमा गतिः

न चातिक्रमितुं शक्यं वचनं सत्यवादिनः

4

अशक्यम इति चॊवाच वसिष्ठॊ भगवान ऋषिः

तं वयं वै समाहर्तुं करतुं शक्ताः कथं तव

5

बालिशस तवं नरश्रेष्ठ गम्यतां सवपुरं पुनः

याजने भगवाञ शक्तस तरैलॊक्यस्यापि पार्थिव

6

तेषां तद्वचनं शरुत्वा करॊधपर्याकुलाक्षरम

स राजा पुनर एवैतान इदं वचनम अब्रवीत

7

परत्याख्यातॊ ऽसमि गुरुणा गुरुपुत्रैस तथैव च

अन्यां गतिं गमिष्यामि सवस्ति वॊ ऽसतु तपॊधनाः

8

ऋषिपुत्रास तु तच छरुत्वा वाक्यं घॊराभिसंहितम

शेपुः परमसंक्रुद्धाश चण्डालत्वं गमिष्यसि

एवम उक्त्वा महात्मानॊ विविशुस ते सवम आश्रमम

9

अथ रात्र्यां वयतीतायां राजा चण्डालतां गतः

नीलवस्त्रधरॊ नीलः परुषॊ धवस्तमूर्धजः

चित्यमाल्यानुलेपश च आयसाभरणॊ ऽभवत

10

तं दृष्ट्वा मन्त्रिणः सर्वे तयक्त्वा चण्डालरूपिणम

पराद्रवन सहिता राम पौरा ये ऽसयानुगामिनः

11

एकॊ हि राजा काकुत्स्थ जगाम परमात्मवान

दह्यमानॊ दिवारात्रं विश्वामित्रं तपॊधनम

12

विश्वामित्रस तु तं दृष्ट्वा राजानं विफलीकृतम

चण्डालरूपिणं राम मुनिः कारुण्यम आगतः

13

कारुण्यात स महातेजा वाक्यं परम धार्मिकः

इदं जगाद भद्रं ते राजानं घॊरदर्शनम

14

किम आगमनकार्यं ते राजपुत्र महाबल

अयॊध्याधिपते वीर शापाच चण्डालतां गतः

15

अथ तद वाक्यम आकर्ण्य राजा चण्डालतां गतः

अब्रवीत पराञ्जलिर वाक्यं वाक्यज्ञॊ वाक्यकॊविदम

16

परत्याख्यातॊ ऽसमि गुरुणा गुरुपुत्रैस तथैव च

अनवाप्यैव तं कामं मया पराप्तॊ विपर्ययः

17

सशरीरॊ दिवं यायाम इति मे सौम्यदर्शनम

मया चेष्टं करतुशतं तच च नावाप्यते फलम

18

अनृतं नॊक्त पूर्वं मे न च वक्ष्ये कदा चन

कृच्छ्रेष्व अपि गतः सौम्य कषत्रधर्मेण ते शपे

19

यज्ञैर बहुविधैर इष्टं परजा धर्मेण पालिताः

गुरवश च महात्मानः शीलवृत्तेन तॊषिताः

20

धर्मे परयतमानस्य यज्ञं चाहर्तुम इच्छतः

परितॊषं न गच्छन्ति गुरवॊ मुनिपुंगव

21

दैवम एव परं मन्ये पौरुषं तु निरर्थकम

दैवेनाक्रम्यते सर्वं दैवं हि परमा गतिः

22

तस्य मे परमार्तस्य परसादम अभिकाङ्क्षतः

कर्तुम अर्हसि भद्रं ते दैवॊपहतकर्मणः

23

नान्यां गतिं गमिष्यामि नान्यः शरणम अस्ति मे

दैवं पुरुषकारेण निवर्तयितुम अर्हस
a ciii| name the chapter of qur'an that gives permission to men to beat
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 1. Chapter 57