Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 1. Chapter 58

Book 1. Chapter 58

Book 1
Chapter 58

1

uktavākyaṃ tu rājānaṃ kṛpayā kuśikātmajaḥ

abravīn madhuraṃ vākyaṃ sākṣāc caṇḍālarūpiṇam

2

ikṣvāko svāgataṃ vatsa jānāmi tvāṃ sudhārmikam

śaraṇaṃ te bhaviṣyāmi mā bhaiṣīr nṛpapuṃgava

3

aham āmantraye sarvān maharṣīn puṇyakarmaṇaḥ

yajñasāhyakarān rājaṃs tato yakṣyasi nirvṛta

4

guruśāpakṛtaṃ rūpaṃ yad idaṃ tvayi vartate

anena saha rūpeṇa saśarīro gamiṣyasi

5

hastaprāptam ahaṃ manye svargaṃ tava nareśvara

yas tvaṃ kauśikam āgamya śaraṇyaṃ śaraṇaṃ gata

6

evam uktvā mahātejāḥ putrān paramadhārmikān

vyādideśa mahāprājñān yajñasaṃbhārakāraṇāt

7

sarvāñ śiṣyān samāhūya vākyam etad uvāca ha

8

sarvān ṛṣivarān vatsā ānayadhvaṃ mamājñayā

saśiṣyān suhṛdaś caiva sartvijaḥ subahuśrutān

9

yad anyo vacanaṃ brūyān madvākyabalacoditaḥ

tat sarvam akhilenoktaṃ mamākhyeyam anādṛtam

10

tasya tadvacanaṃ śrutvā diśo jagmus tadājñayā

ājagmur atha deśebhyaḥ sarvebhyo brahmavādina

11

te ca śiṣyāḥ samāgamya muniṃ jvalitatejasaṃ

ūcuś ca vacanaṃ sarve sarveṣāṃ brahmavādinām

12

rutvā te vacanaṃ sarve samāyānti dvijātayaḥ

sarvadeśeṣu cāgacchan varjayitvā mahodayam

13

vāsiṣṭhaṃ tac chataṃ sarvaṃ krodhaparyākulākṣaram

yad āha vacanaṃ sarvaṃ śṛu tvaṃ munipuṃgava

14

kṣatriyo yājako yasya caṇḍālasya viśeṣataḥ

kathaṃ sadasi bhoktāro havis tasya surarṣaya

15

brāhmaṇā vā mahātmāno bhuktvā caṇḍālabhojanam

kathaṃ svargaṃ gamiṣyanti viśvāmitreṇa pālitāḥ

16

etad vacanaṃ naiṣṭhuryam ūcuḥ saṃraktalocanāḥ

vāsiṣṭhā muniśārdūla sarve te samahodayāḥ

17

teṣāṃ tadvacanaṃ śrutvā sarveṣāṃ munipuṃgavaḥ

krodhasaṃraktanayanaḥ saroṣam idam abravīt

18

yad dūṣayanty aduṣṭaṃ māṃ tapa ugraṃ samāsthitam

bhasmībhūtā durātmāno bhaviṣyanti na saṃśaya

19

adya te kālapāśena nītā vaivasvatakṣayam

saptajātiśatāny eva mṛtapāḥ santu sarvaśa

20

vamāṃsaniyatāhārā muṣṭikā nāma nirghṛṇāḥ

vikṛtāś ca virūpāś ca lokān anucarantv imān

21

mahodayaś ca durbuddhir mām adūṣyaṃ hy adūṣayat

dūṣiṭaḥ sarvalokeṣu niṣādatvaṃ gamiṣyati

22

prāṇātipātanirato niranukrośatāṃ gataḥ

dīrghakālaṃ mama krodhād durgatiṃ vartayiṣyati

23

etāvad uktvā vacanaṃ viśvāmitro mahātapāḥ

virarāma mahātejā ṛṣimadhye mahāmuni

1

उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः

अब्रवीन मधुरं वाक्यं साक्षाच चण्डालरूपिणम

2

इक्ष्वाकॊ सवागतं वत्स जानामि तवां सुधार्मिकम

शरणं ते भविष्यामि मा भैषीर नृपपुंगव

3

अहम आमन्त्रये सर्वान महर्षीन पुण्यकर्मणः

यज्ञसाह्यकरान राजंस ततॊ यक्ष्यसि निर्वृतः

4

गुरुशापकृतं रूपं यद इदं तवयि वर्तते

अनेन सह रूपेण सशरीरॊ गमिष्यसि

5

हस्तप्राप्तम अहं मन्ये सवर्गं तव नरेश्वर

यस तवं कौशिकम आगम्य शरण्यं शरणं गतः

6

एवम उक्त्वा महातेजाः पुत्रान परमधार्मिकान

वयादिदेश महाप्राज्ञान यज्ञसंभारकारणात

7

सर्वाञ शिष्यान समाहूय वाक्यम एतद उवाच ह

8

सर्वान ऋषिवरान वत्सा आनयध्वं ममाज्ञया

सशिष्यान सुहृदश चैव सर्त्विजः सुबहुश्रुतान

9

यद अन्यॊ वचनं बरूयान मद्वाक्यबलचॊदितः

तत सर्वम अखिलेनॊक्तं ममाख्येयम अनादृतम

10

तस्य तद्वचनं शरुत्वा दिशॊ जग्मुस तदाज्ञया

आजग्मुर अथ देशेभ्यः सर्वेभ्यॊ बरह्मवादिनः

11

ते च शिष्याः समागम्य मुनिं जवलिततेजसं

ऊचुश च वचनं सर्वे सर्वेषां बरह्मवादिनाम

12

शरुत्वा ते वचनं सर्वे समायान्ति दविजातयः

सर्वदेशेषु चागच्छन वर्जयित्वा महॊदयम

13

वासिष्ठं तच छतं सर्वं करॊधपर्याकुलाक्षरम

यद आह वचनं सर्वं शृणु तवं मुनिपुंगव

14

कषत्रियॊ याजकॊ यस्य चण्डालस्य विशेषतः

कथं सदसि भॊक्तारॊ हविस तस्य सुरर्षयः

15

बराह्मणा वा महात्मानॊ भुक्त्वा चण्डालभॊजनम

कथं सवर्गं गमिष्यन्ति विश्वामित्रेण पालिताः

16

एतद वचनं नैष्ठुर्यम ऊचुः संरक्तलॊचनाः

वासिष्ठा मुनिशार्दूल सर्वे ते समहॊदयाः

17

तेषां तद्वचनं शरुत्वा सर्वेषां मुनिपुंगवः

करॊधसंरक्तनयनः सरॊषम इदम अब्रवीत

18

यद दूषयन्त्य अदुष्टं मां तप उग्रं समास्थितम

भस्मीभूता दुरात्मानॊ भविष्यन्ति न संशयः

19

अद्य ते कालपाशेन नीता वैवस्वतक्षयम

सप्तजातिशतान्य एव मृतपाः सन्तु सर्वशः

20

शवमांसनियताहारा मुष्टिका नाम निर्घृणाः

विकृताश च विरूपाश च लॊकान अनुचरन्त्व इमान

21

महॊदयश च दुर्बुद्धिर माम अदूष्यं हय अदूषयत

दूषिटः सर्वलॊकेषु निषादत्वं गमिष्यति

22

पराणातिपातनिरतॊ निरनुक्रॊशतां गतः

दीर्घकालं मम करॊधाद दुर्गतिं वर्तयिष्यति

23

एतावद उक्त्वा वचनं विश्वामित्रॊ महातपाः

विरराम महातेजा ऋषिमध्ये महामुनि
the forgotten books of eden| the forgotten books of eden
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 1. Chapter 58